उत्तराखण्डस्य सर्वेषां हवाईदुर्घटनानां लेखापरीक्षा भविष्यति इति मुख्यमंत्री महोदयेन निर्देशः दत्तः

देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन राज्ये ये सर्वे हेलीदुर्घटनाः अभवन् तेषां लेखापरीक्षां कर्तुं निर्देशः दत्तः। एतेषु गतवर्षेषु घटिताः हेली-दुर्घटना अपि सन्ति। सः उत्तराखण्डस्य नागरिक विमानन विकास प्राधिकरणाय (यूकाडा) निर्देशं दत्तवान् यत् सः आगामिषु १० वर्षेषु राज्ये हेलीसेवानां कार्ययोजनां निर्मातुम्, भविष्ये केवलं डबल इञ्जिन हेलिकॉप्टराणां संचालनार्थं ठोसनीतिं निर्मातुम्। पर्यटनं चर्धामराज्यं च इति कारणेन हेलीसेवानां माङ्गल्यं वर्धयिष्यति इति सः अवदत्। प्रतिकूल भौगोलिक स्थितेः कारणात् भविष्ये हेलीसेवाः राज्यस्य आधारः भविष्यन्ति । बुधवासरे मुख्यमन्त्री पुष्करसिंह धामी राज्ये सेवां कुर्वतां सर्वेषां हेलिकॉप्टर कम्पनीनां, यूसीएडीए, हेलिकॉप्टर निरीक्षण निकायस्य, महानिदेशकस्य नागरिक विमाननस्य च प्रतिनिधिभिः सह मुख्यमन्त्री निवास स्थाने राज्यस्य हेलीसेवानां समीक्षां कृतवान्।
हेली सेवानां सुरक्षामानकेषु कोऽपि सम्झौता न कर्तव्या इति सः अवदत्। राज्यस्य नोडलरूपेण यात्रिकाणां सुरक्षा एव यूसीएडीए-संस्थायाः बृहत्तमं दायित्वम् अस्ति सः हेलिकॉप्टर-बुकिंग्-कृते ठोस-प्रभावी-मानक-सञ्चालन-प्रक्रियाम् अकुर्वन्, हेलिकॉप्टर-इत्यस्य नियमित-सुष्ठुता-परीक्षायाः सख्यं अनुसरणं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री केदार-उपत्यकायां तथा अन्येषु सर्वेषु धाम-उपत्यकेषु मौसमस्य, समीचीन-मौसम-सूचना-सुरक्षा-कारणात् हेली-सेवासु बाधां दृष्ट्वा कैमर-स्थापनस्य निर्देशः दत्तः अस्ति। सः यूसीएडीए तथा तत्सम्बद्धानां हितधारकाणां निर्देशं दत्तवान् यत् ते वैष्णो देवीयां संचालितस्य हेलीसेवा प्रतिरूपस्य अध्ययनं कुर्वन्तु तथा च केवलं अनुभविनो विमानचालकाः एव हेली सेवायां स्थापयन्तु।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page