
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन राज्ये ये सर्वे हेलीदुर्घटनाः अभवन् तेषां लेखापरीक्षां कर्तुं निर्देशः दत्तः। एतेषु गतवर्षेषु घटिताः हेली-दुर्घटना अपि सन्ति। सः उत्तराखण्डस्य नागरिक विमानन विकास प्राधिकरणाय (यूकाडा) निर्देशं दत्तवान् यत् सः आगामिषु १० वर्षेषु राज्ये हेलीसेवानां कार्ययोजनां निर्मातुम्, भविष्ये केवलं डबल इञ्जिन हेलिकॉप्टराणां संचालनार्थं ठोसनीतिं निर्मातुम्। पर्यटनं चर्धामराज्यं च इति कारणेन हेलीसेवानां माङ्गल्यं वर्धयिष्यति इति सः अवदत्। प्रतिकूल भौगोलिक स्थितेः कारणात् भविष्ये हेलीसेवाः राज्यस्य आधारः भविष्यन्ति । बुधवासरे मुख्यमन्त्री पुष्करसिंह धामी राज्ये सेवां कुर्वतां सर्वेषां हेलिकॉप्टर कम्पनीनां, यूसीएडीए, हेलिकॉप्टर निरीक्षण निकायस्य, महानिदेशकस्य नागरिक विमाननस्य च प्रतिनिधिभिः सह मुख्यमन्त्री निवास स्थाने राज्यस्य हेलीसेवानां समीक्षां कृतवान्।
हेली सेवानां सुरक्षामानकेषु कोऽपि सम्झौता न कर्तव्या इति सः अवदत्। राज्यस्य नोडलरूपेण यात्रिकाणां सुरक्षा एव यूसीएडीए-संस्थायाः बृहत्तमं दायित्वम् अस्ति सः हेलिकॉप्टर-बुकिंग्-कृते ठोस-प्रभावी-मानक-सञ्चालन-प्रक्रियाम् अकुर्वन्, हेलिकॉप्टर-इत्यस्य नियमित-सुष्ठुता-परीक्षायाः सख्यं अनुसरणं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री केदार-उपत्यकायां तथा अन्येषु सर्वेषु धाम-उपत्यकेषु मौसमस्य, समीचीन-मौसम-सूचना-सुरक्षा-कारणात् हेली-सेवासु बाधां दृष्ट्वा कैमर-स्थापनस्य निर्देशः दत्तः अस्ति। सः यूसीएडीए तथा तत्सम्बद्धानां हितधारकाणां निर्देशं दत्तवान् यत् ते वैष्णो देवीयां संचालितस्य हेलीसेवा प्रतिरूपस्य अध्ययनं कुर्वन्तु तथा च केवलं अनुभविनो विमानचालकाः एव हेली सेवायां स्थापयन्तु।