
नवदेहली। मुख्यमन्त्री पुष्करसिंह धामी मंगलवासरे नवीदिल्ली नगरे केन्द्रीय रक्षामन्त्री राजनाथसिंहेन सह मिलित्वा राज्यसम्बद्धेषु महत्त्वपूर्णविषयेषु चर्चां कृतवान्। मुख्यमन्त्री केन्द्रीय रक्षामन्त्रिणा अनुरोधः कृतः यत् रानीखेट्, लैन्स्डाउन् कैन्ट् क्षेत्रं च नगरपालिकायाः सह विलीनीकरणं करणीयम्, येन एतेषु क्षेत्रेषु पर्यटनस्य, सार्वजनिकसुविधानां चसमग्रविकासे सहायता भविष्यति। सः आरसीएस-वायुसेवायाः अन्तर्गतं धारचुला-जोशि मथयोः सैन्य-हेलपैड्-प्रयोगस्य अनुमतिं दातुं अनुरोधं कृतवान्। मुख्यमन्त्री राज्ये आपदा-राहत कार्याय भारतीय वायुसेनायाः सेवानां कृते देयशुल्कं माफं कर्तुं अपि आग्रहं कृतवान्। मुख्यमन्त्री केन्द्रीय रक्षा मन्त्रिणा अनुरोधः कृतः यत् भविष्ये अपि लोकनिर्माण विभागेन ग्वाल्डामतः नन्दकेसरीमार्गेण थरलीदेवाल-मुण्डोली-वान मोटरमार्गस्य अनुरक्षणं परिपालनं च कार्यम्। सः अवदत् यत् एषः मार्गः राज्यस्य महत्त्वपूर्णायाः नन्ददेवीराज जटयात्रायाः मुख्यमार्गः अस्ति। इयं प्रत्येकं १२ वर्षेषु आयोजिता महत्त्वपूर्णा यात्रा अस्ति, या २०२६ वर्षस्य कृते प्रस्ताविता अस्ति। एषा यात्रा राज्यस्य धार्मिक सांस्कृतिक विश्वासस्य प्रतीकम् अस्ति। केन्द्रीय रक्षामन्त्री सर्वेषु प्रस्तावेषु सकारात्मक कार्याणां आश्वासनं दत्तवान्। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह धामी सोमवासरे केन्द्रीयविद्युत् तथा आवास नगरीय कार्यमन्त्री मनोहरलालं मिलित्वा प्रधानमन्त्री आवास योजना (शहरी) अन्तर्गतं विशेष सहायतां राज्ये जलविद्युत परियोजनानां विकासाय च अनुरोधं कृतवान्। एकस्मिन् विज्ञप्तिपत्रे उक्तं यत् मुख्यमन्त्री ऋषिकेश-हरिद्वार क्षेत्रे विद्युत्रेखानां स्वचालिती करणाय, राज्यस्य कुमाऊन-उच्चयमुना-क्षेत्रेषु जलविद्युत परियोजनानां निर्माणाय च ४०००कोटिरूप्यकाणां व्यवहार्यता-अन्तर-कोषस्य अपि केन्द्रीय मन्त्रिणा अनुरोधं कृतवान् मुख्यमन्त्री राज्यस्य दूरस्थेषु दुर्गम क्षेत्रेषुपम्प द्वारा भण्डारण परियोजनानां विकासाय३८०० कोटिरूप्यकाणां व्यवहार्यता-अन्तराल-कोषस्य अपि आग्रहं कृतवान्, येन एतेषु क्षेत्रेषु ऊर्जा-उत्पादन-क्षमता वर्धयितुं शक्यते, स्थानीय-विकासाय अपि प्रवर्तयितुं शक्यते।
एतस्य अतिरिक्तं मुख्यमन्त्री विद्युत् प्रणाली विकासकोषस्य अन्तर्गतं पिटकूलस्य द्वयोः महत्त्वपूर्णयोः परियोजनायोः डीपीआर अनुमोदनं कृत्वा एतयोः परियोजनायोः शतप्रतिशतम् अनुदानेन अनुमोदनं कर्तुं अनुरोधं कृतवान्। एतेषां परियोजनानां व्ययः १००७.८२ कोटिरूप्यकाणां भवति। मुख्यमन्त्री प्रधानमन्त्री आवासयोजना अन्तर्गतं दुर्बल आयसमूहस्य आवासीय-इकायानां निर्माण सम्बद्धानां वर्तमान मार्गदर्शिकानां व्यावहारिक चुनौत्यानां प्रति केन्द्रीय मन्त्रिणः ध्यानं आकर्षितवान्।