
हरिकृष्ण शुक्ल/देहरादून। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उक्तं यत् हरिद्वारनगरे कुम्भमेला २०२७ इत्यस्य भव्यकार्यक्रमस्य सर्वाणि सज्जताः समये एव करणीयाः, स्थायिप्रकृतयः कार्याणि अक्टोबर् २०२६ यावत् सम्पन्नानि भवेयुः।कार्याणि प्राथमिकतायाः आधारेण वर्गीकृत्य सम्पन्नानि भवेयुः। सर्वैः विभागैः परस्परं समन्वयेन कार्याणि अग्रे नेतव्यानि। बुधवासरे सचिवालये हरिद्वारकुम्भ २०२७ इत्यस्य सज्जतायाः क्रमेण आयोजितायां उच्चस्तरीय सभायां मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन उक्तं यत् भव्यस्य दिव्यस्य च कुम्भस्यआयोजनंराज्यसर्वकारस्य सर्वोच्चप्राथमिकता अस्ति। विस्तारित क्षेत्रं गुरुयोजनां च मनसि कृत्वा मेलासम्बद्धानि सर्वाणि कार्याणि कर्तव्यानि इति सः अवदत्। गुरुयोजनायां सर्वे क्षेत्राणि, मार्गाः, पार्किङ्गं, घाटाः, शिबिरस्थलानि च स्पष्टतया चिह्नितानि भवेयुः, येन तदनुसारं आवश्यक भूमिं प्राप्तुं सह सम्बन्धितभूमिस्य अस्थायी उपयोगः सुनिश्चितः भवितुम् अर्हति अपि च जनसमूहस्य दबावं न्यूनीकर्तुं नूतन घट निर्माणं, काङ्गरा घाटस्य विस्तारः,विद्यमानघटानां मरम्मतं च समये एव सम्पन्नं कर्तव्यम्। मुख्यमन्त्रीउक्तवान्यत् मेलायाः सुचारुरूपेण संचालनं सुनिश्चित्य सर्वकारीय भूमिषु, मार्गेषु च अतिक्रमणानि कठोररूपेण दूरीकृतानि भवेयुः।
मुख्यमन्त्री उक्तवान् यत् हरिद्वारगंगागलियारे यूआईडीबी द्वारा यत्किमपि कार्यं क्रियते तत् कुम्भं दृष्ट्वा प्राथमिकतापूर्वकं सम्पन्नं कर्तव्यम्। मुख्यमन्त्री उक्तवान् यत् निर्माणाधीनः बहादराबाद-श्यामपुर बाईपासः शीघ्रमेव सम्पन्नः भवेत्, येन कुम्भकाले तस्य अधिकतमं लाभं लभ्यते। तथैव श्यामपुर-गण्डीखाटा-चण्डीघाट-क्षेत्रेषु विशेष-तंबू-स्थापनार्थं गुरु-योजना निर्मातव्या। तथैव कुम्भक्षेत्रे यातायात व्यवस्था, पार्किङ्ग व्यवस्था च सुदृढा भवेत्। भक्तानां सुविधायै यातायात विपथन योजना,पार्किङ्गस्थानस्य व्यवस्था करणीयम्। कुम्भक्षेत्रे आन्तरिक मार्गाः अपि समये एव मरम्मतं करणीयाः, स्थानीय वासिनः अपि अस्य लाभं प्राप्नुयुः। मनसा देवी, चण्डी देवी पदयात्री मार्ग सुदृढीकरण का कार्य समय पर सम्पन्न होना चाहिये। मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन उक्तं यत् कुम्भक्षेत्रे ठोस अपशिष्टस्य कृते शून्यकचरा संकल्पना स्वीक्रियताम्, ठोस अपशिष्ट प्रबन्धनस्य, डस्टबिनस्य पुनः प्रयोग व्यवस्थायाः, चल शौचालयस्य च पर्याप्तव्यवस्था करणीयम्। महिला भक्तानां सुविधायै गुलाबी शौचालयस्य, परिवर्तन कक्षस्य च पर्याप्तव्यवस्था सुनिश्चिता भवेत्। घाटेषु, गंगातटेषु च २४ घण्टा स्वच्छता कर्तव्या। मुख्यमन्त्री कुम्भ समये भक्तानां सुरक्षा सम्बद्धानि सर्वाणि व्यवस्थानि समये एव सम्पन्नं कर्तुं अधिकारिभ्यः निर्देशंदत्तवान्।जनसमूह प्रबन्धनं, यातायात नियन्त्रणं, पार्किङ्गव्यवस्था च सह पार्किङ्गस्थानेषु सर्वाणि मूलभूत सुविधानि प्रदातव्यानि। भक्तानां सुरक्षार्थं प्रत्येकस्मिन् घाटे जीवनरक्षकाः, सुरक्षापाशाः, मोटरनौकाः च उपलभ्यन्ते।
मुख्यमन्त्री उक्तवान् यत् भक्ताः उत्तराखण्डात् उत्तमानुभवं गृह्णन्ति इति विशेषसावधानी भवितव्या, तदर्थं यात्रिकाणां सद्व्यवहारः करणीयः। अस्य कृते इतः परं कर्मचारिणां प्रशिक्षणं करणीयम्। मेलाक्षेत्रे स्वास्थ्य सुविधाः सुदृढाः भवितव्याः इति मुख्यमन्त्री अवदत्।मेलाक्षेत्रेअस्थायीचिकित्सालयाः, एम्बुलेन्साः, चलचिकित्स दलानां च व्यवस्था करणीयम्। निष्पक्ष प्रबन्धने सूचना प्रौद्योगिकीनां डिजिटल सेवानां च अधिकतमः उपयोगः करणीयः। भक्तानां वास्तविक समय सूचनाः प्रदातुं मोबाईल एप्स्, हेल्पलाइन्, सूचनाकेन्द्राणि च स्थापयित व्यानि। सः मुख्यसचिवं १५ दिवसेषु कुम्भमेला सज्जतायाः समीक्षां कर्तुं निर्देशं दत्तवान्।