उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

हरिकृष्ण शुक्ल/देहरादून। हरेला उत्सवः न केवलं पर्यावरणसन्तुलनस्य प्रतीकः अपितु स्वास्थ्य सम्बद्धानां सर्वेषां कारकानाम् अपि प्रतीकः अस्ति। अस्मिन् उत्सवे चर्चायां आयुष विशेषज्ञाः अनेक ग्रन्थानां उदाहरणानि अपि प्रस्तुतवन्तः। अस्मिन् अन्नं औषधं च ऋतु-दिनचर्या-ऋतु-द्रव्यैः सह संयोगेन अपि दृश्यते। आयुर्वेद विशेषज्ञः डॉ. अवनीश उपाध्यायस्य मते एषः न केवलं प्रकृतेः प्रेम्णः उत्सवः अपितु शरीरस्य, मनसः, पर्यावरणस्य च संतुलनस्य अपारः अनुभवः अपि अस्ति। हरेला उत्तराखण्डस्य सांस्कृतिक परिचयस्य, पर्यावरण जागरूकतायाः च प्रतीकः उत्सवः अस्ति। अपरपक्षे आयुर्वेद चिकित्सा व्यवस्था सम्बद्धाः विशेषज्ञाः वदन्ति यत् एषः न केवलं कृषि परम्परायाः उत्सवः, अपितु ऋतु दिनचर्यानुसारं शरीरस्य स्वभावानुसारं जीवनशैल्याः परिवर्तनस्य सूचकः अपि अस्ति आयुर्वेदस्य शोध विशेषज्ञः डॉ. अवनीश उपाध्यायः कथयति, हरेला-अङ्कुराः पोषकद्रव्यैः समृद्धाः सन्ति। तेषु क्लोरोफिल्, एन्जाइम्स्, फाइबरः, सूक्ष्मखनिजाः च प्रचुर मात्रायां दृश्यन्ते ये पाचनं, त्वचा, मनोदशा च सुधारणे सहायकाः भवन्ति। तान् शोषयित्वा चूर्णं कृत्वा भोजने मिश्रयित्वा एकप्रकारस्य आयुर्वेदिकं टॉनिक रूपेण कार्यं करोति। आचार्य चरकः अपि वर्णितः अस्ति द्रव्यागुणविशेषज्ञः प्रो.सुरेशचौबे इत्ययं कथयति यत् आचार्यचरकेन संहितायां ‘ऋतुभिर्हि गुणः सर्वे द्रव्याणा भवयन्त्यपि’ इति लिखितम् अस्ति। अर्थात्प्रत्येकं ऋतुः अन्नं, औषधम् इत्यादीनां पदार्थानां गुणं परिवर्तयति। हरेलः वर्षाकालस्य आगमनस्य, ग्रीष्मस्य अग्निना तापितस्य शरीरस्य शीतली करणस्य च उत्सवः अस्ति। अस्मिन् काले वातपित्त दोषाः वर्धन्ते। पाचनवह्निः मन्दः भवति। एतादृशे सति हरेले निमित्तं लघु, पच्यमानं, स्निग्धं च भोजनं पारम्परिकरूपेण सेवनीयम्।
सुलभपच्यभोजनेन सह शरीरस्य सन्तुलनार्थं उत्सवः-आयुर्वेदविशेषज्ञः ऋषिकुल आयुर्वेदिकमहाविद्यालयस्य अगद्तन्त्रविभागप्रमुखः डॉ. रमेशचन्द तिवारी इत्ययं कथयति यत् अस्मात् उत्सवात् एव भोजनं सुलभतया पच्यते इति सुनिश्चितं कर्तव्यम्। सः कथयति यत् मक्कारोटिका, गहतदालः, ककड़ी, शीशीलौकी, कुल्ठ्, झंगोरा खीर, लस्सी, ताजाः ऋतुफलाः च सेवनेन आयुर्वेददृष्ट्या शरीरस्य दोषाणां सन्तुलनं भवति। मानसिकं शारीरिकं च समन्वयं सुधारयितुम् अवसरः पञ्चकर्मविशेषज्ञः डॉ. पारुलशर्मा कथयति यत् हरेलापर्वणि बालकैः युवाभिः च क्रियमाणाः पारम्परिकाः क्रीडाः सर्वे प्राकृतिकाः व्यायामाः सन्ति ये शरीरं सक्रियं कुर्वन्ति। अनेन मानसिकं शारीरिकं च समन्वयं सुधरति, यत् आयुर्वेदे ‘व्यास-बल-वर्धन’ इति कथ्यते। हरितस्य रोपणं केवलं पर्यावरणकार्यं न भवति। आयुर्वेदे वनस्पति चिकित्सायाः भागः अस्ति। नीम, तुलसी, आम्ला, पीपल, अर्जुन इत्यादीनि वनस्पतयः रोप्यन्ते, ये पञ्चकर्म चिकित्सायां उपयोगिनो भवन्ति । मुख्यमन्त्री पुष्करसिंह धामी बुधवासरे हरेलानगरस्य देहरादूनस्य गोरखा सैन्यान्तर महाविद्यालय परिसरस्य ‘हरेला महोत्सवस्य उत्सवं कुरुत, पृथ्वीमातुः ऋणं परिशोधयतु’ इति विषयेण आयोजिते राज्यव्यापी वृक्षारोपण कार्यक्रमे भागं गृहीतवान्। अस्मिन् काले सः हरेला-उत्सवस्य अवसरे राज्यस्य सर्वेभ्यः जनेभ्यः हार्दिकं अभिनन्दनं, शुभकामनाश्च प्रकटितवान्। सः रुद्राक्ष-वनस्पतिं रोपितवान्। मुख्यमन्त्री उक्तवान् यत् हरेला केवलं उत्सवः नास्ति, अपितु उत्तराखण्डस्य संस्कृतिः, प्रकृत्या, चेतनायाः च सह सम्बद्धः गहनः भावः अस्ति, येन पर्यावरणस्य प्रति अस्माकं दायित्वस्य स्मरणं भवति। सः अवदत् यत् हरेला-उत्सवदिने प्रायः पञ्चलक्ष-वृक्षाणां रोपणस्य लक्ष्यं निर्धारितम् अस्ति। मुख्यमन्त्री धामी उक्तवान् यत्वन विभागस्य प्रत्येकस्मिन् विभागे ५० प्रतिशतं फलवृक्षाणां रोपणस्य लक्ष्यं निर्धारितम् अस्ति।
मुख्यमन्त्री पुष्करसिंह धामी अवदत् यत् अस्मिन् महाभियानं सर्वकारः जन सहभागितायाः, स्वैच्छिक संस्थानां, छात्राणां, महिला समूहानां, पंचायतानां च सहकार्यं गृह्णाति। उक्तवान् यत् अस्माभिः सुनिश्चितं कर्तव्यं यत् रोपितानां रोपानां नियमित रूपेण पालनं यावत् ते वृक्षरूपं न गृह्णन्ति। सः अवदत् यत् उत्तराखण्डं प्राकृतिक सौन्दर्येन जैव विविधतायाः च समृद्धं राज्यम् अस्ति, यस्य रक्षणं अस्माकं सर्वेषां नैतिकं कर्तव्यम् अस्ति। शताब्दशः प्रचलति परम्परा कृषिमन्त्री श्री गणेश जोशी इत्यनेन उक्तं यत् उत्तराखण्डे श्रावणमासे हरेला पूजनानन्तरं वृक्षरोपणस्य परम्परा शताब्दशः प्रचलति, यत् अस्माकं सांस्कृतिक चेतनायाः पर्यावरण दायित्वस्य च प्रमाणम् अस्ति। हरेला उत्सवः अस्मान् शिक्षयति यत् प्रकृतेः रक्षणं न केवलं दायित्वम्, अपितु पवित्रं कर्तव्यम् अस्ति। वनमन्त्री श्री सुबोध उनियालः अवदत् यत् राज्ये २३८९ स्थानेषु लोकपर्व हरेला आचर्यते। सः अवदत् यत् विगतत्रिषु वर्षेषु हरेला-उत्सवे रोपितानां वनस्पतयः जीवितस्य दरं ८० प्रति शताधिकम् अस्ति।
सः जलस्तरस्य पतनं गम्भीर चिन्ताजनकं विषयं वर्णितवान्, तदर्थं जल प्रवाहानाम् रोपणाय, संरक्षणाय च अस्माभिः निरन्तरप्रयत्नाः करणीयाः भविष्यन्ति इति च अवदत्।

प्रकृत्या सह जीवनशैलीं आनेतुं समयः

योगविशेषज्ञः डॉ. रुचिता उपाध्यायः कथयति यत् हरेला जीवनशैलीं प्रकृत्यानुरूपं आनेतुं समयः अस्ति, यदा वयं अस्माकं परितः वातावरणं औषधीयं कुर्मः तथा च स्वयमेव शारीरिकरूपेण मानसिकरूपेण च अधिकं समर्थाः भवेम। हरेला केवलं उत्सवः नास्ति, अपितु स्वस्थजीवनस्य प्रयोगशाला अस्ति, यत्र प्रकृतेः, संस्कृतिस्य, चिकित्सायाः च अद्भुतः समागमः अस्ति। अयं उत्सवः अस्मान् स्मारयति यत् स्वास्थ्यं केवलं शरीरस्य स्थितिः एव नास्ति, अपितु मनः, पर्यावरणं, समाजं च सह सन्तुलितं जीवनं यापयितुं कला अस्ति। पञ्चकर्म विशेषज्ञः डॉ. पारुलशर्मा कथयति यत् हरेलापर्वणि बालयुवकैः क्रियमाणाः पारम्परिकाः क्रीडाः सर्वे प्राकृतिक व्यायामाः सन्ति ये शरीरं सक्रियं कुर्वन्ति। ते मानसिकं शारीरिकं च समन्वयं सुधरयन्ति, यत् आयुर्वेदे ‘व्यास-बल-वर्धन’ इति कथ्यते। हरितस्य रोपणं केवलं पर्यावरणकार्यं न भवति। आयुर्वेदे वनस्पति चिकित्सायाः भागः अस्ति । नीम, तुलसी, आम्ला, पीपल, अर्जुन इत्यादीनि वनस्पतयः रोप्यन्ते, ये पञ्चकर्म चिकित्सायां उपयोगिनो भवन्ति ।

  • editor

    Related Posts

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    लखनऊ/ वार्ताहर:। कृषकाः पीएम किसानसम्मान निधि योजनायाः अन्तर्गतं स्वस्य २०तमं किस्तस्य प्रतीक्षां कुर्वन्ति स्म यदा केन्द्रीयमन्त्रिमण्डलेन प्रतिवर्षं २४,००० कोटिरूप्यकाणां व्ययेन ३६ योजनानां संयोजनेन पीएम धन-धन्याकृषियोजनायाः अनुमोदनं कृतम्। एतेषां योजनानां लाभः…

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    नवदेहली। रक्षाप्रमुखः जनरल् अनिल चौहानः बुधवासरे अवदत् यत् वयं श्वः शस्त्रैः अद्यतनयुद्धे विजयं प्राप्तुं न शक्नुमः। विदेशात् आयातित प्रौद्योगिक्याः आश्रयः अस्माकं युद्धसज्जतां दुर्बलं करोति इति सः अवदत्।एतेन अस्मान् दुर्बलाः भवन्ति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    • By editor
    • July 16, 2025
    • 4 views
    मोदी मन्त्रिमण्डलेन पीएम धन-धन्या कृषियोजना अनुमोदनं कृतम्, विज्ञेयं कोटि कृषकाणां लाभः कथं भविष्यति

    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    • By editor
    • July 16, 2025
    • 3 views
    ‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    • By editor
    • July 16, 2025
    • 4 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी हरेला महोत्सवे पौधानि रोपितवान्, अस्मिन् विशेषविषये कार्यक्रमस्य आयोजनं कृतम्

    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    • By editor
    • July 16, 2025
    • 4 views
    अस्माकं भारतं विश्वसमानताप्रतिवेदने सुधारं प्रति प्रगच्छति

    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    • By editor
    • July 16, 2025
    • 5 views
    छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    • By editor
    • July 16, 2025
    • 4 views
    यत्र महाकुम्भः आयोजितः आसीत्, तत् स्थानं जलमग्नं भवति-नगरस्य अनेकक्षेत्रेषु जलप्रलयस्य अपाय: वर्तते

    You cannot copy content of this page