उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी महोदयेन सभायां निर्देशाः दत्ताः, उक्तवान्-कैम्पा-निधिः वनानां स्थायि-प्रबन्धने उपयुज्यते

देहरादून। पर्यावरण संवेदनशील उत्तराखण्डे (कंपनसेटरी अफारेस्टेशन फंड मैनेजमेंट एवं प्लानिंग अथारिटी) कोषस्य उपयोगः वनानां स्थायि प्रबन्धनार्थं, वानिकी विकासाय, पर्यावरण सन्तुलनार्थं, वननिर्भर समुदायस्य कल्याणाय च करणीयः। मुख्यमन्त्री पुष्करसिंह धामी मंगलवासरे सचिवालये कैम्पा-सङ्घस्य शासकीयसंस्थायाः सभायां अधिकारिभ्यः एतानि निर्देशानि दत्तवान्। सः वनानां अग्निप्रकोपस्य निवारणायआधुनिक प्रौद्योगिक्याः समावेशस्य अपि च सामुदायिक सहभागितायाः माध्यमेन व्यापक रणनीतिं निर्मातुं अपि बलं दत्तवान्। मुख्यमन्त्री कैम्पाकोषात् चालितानां योजनानां गुणवत्ता, समय सापेक्षता, प्रभाव शीलता च सुनिश्चित्य नियमितरूपेण समीक्षां कर्तुं निर्देशं दत्तवान्। रोपणस्य विषये मुख्यमन्त्री उक्तवान् यत् एतत् कार्यं केवलं रोपरोपणं यावत् सीमितं न भवेत् अपितु वनस्पतयः जीवितस्य दरस्य विषये अपि विशेषं ध्यानं दातव्यम्। सः प्रकृतिपर्व हरेला इति राज्ये बृहत्प्रमाणेन रोपणं, तस्मिन् फलदायी औषधीय महत्त्वस्य वनस्पतयः रोपणं च कृतवान् सः अवदत् यत् रोपणे जनसहभागिता सुनिश्चित्य जनान् मातुः नाम्ना वृक्षं रोपयितुं प्रेरिताः भवेयुः। चिप्को-आन्दोलनस्य नेतृत्वं कृतवती गौरादेवी इत्यस्याः जन्मशताब्द्यां सर्वेषु वन विभागेषु फलदायी वनस्पतिजातीनां रोपणं कर्तुं वन विभागस्य अधिकारिभ्यः अपि निर्देशंदत्तवान्। वनमन्त्री सुबोध उनियालः स्वरोजगारं आजीविकाधारितं च कार्यक्रमं कृत्वा स्थानीय समुदायं वनसंरक्षणस्य कार्येण सह सम्बद्धं कर्तुं निर्देशं दत्तवान्। अनेन वनसम्पत्त्याः स्थायिप्रयोगे संरक्षणे च जनसहभागिता वर्धते इति सः अवदत्। सभायां इत्यस्य अद्यपर्यन्तं कार्यस्य उपलब्धीनां च विषये अस्मिन् वर्षे कार्ययोजनायाः विषये च प्रस्तुतिद्वारा सूचना दत्ता।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page