
देहरादून/वार्ताहर:। अधुना जमरानीजलबन्धस्य बहुउद्देश्य परियोजनायाः निर्माणं २०२८ तमस्य वर्षस्य दिसम्बर मासात् पूर्वं सम्पन्नं भविष्यति। मुख्यमन्त्री पुष्करसिंह धामीः शुक्रवासरे आयोजिते उच्चस्तरीय सभायां अधिकारिभ्यः एतत् निर्देशं दत्तवान्। पूर्वं २०२९ तमस्य वर्षस्य जूनमासस्य लक्ष्यं एतत् परियोजनां पूर्णं कर्तुं निर्धारितम् आसीत् । एतेन सह मुख्यमन्त्री २०३० तमस्य वर्षस्य जूनमासस्य ३० दिनाज्र्स्य निर्धारितकालात् पूर्वं देहरादूनस्य गीतजलबन्ध परियोजनायाः निर्माणं सम्पन्नं कर्तुं अपि निर्देशं दत्तवान्। मुख्यमन्त्री निवासस्थाने आयोजिते सभायां मुख्यमन्त्री धामी राज्यस्य एतयोः जलबन्ध परियोजनयोः समीक्षां कृतवान्। उभयोः परियोजनायोः अन्तर्गतं कर्तव्यं कार्यं शीघ्रं कृत्वा चरणबद्धरूपेण अग्रे नेतव्यम् इति सः निर्देशं दत्तवान्। परियोजनासु एकं दृष्टिपातम् जमरानी बांध बहुउद्देशीय परियोजना प्रायः ३८०८ कोटि रूप्यकाणां व्ययस्य अस्याः परियोजनायाः अन्तर्गतं १५०.६ मीटर् ऊर्ध्वं जलबन्धः, ४२.९२ किलोमीटर् दीर्घस्य नहरस्य पुनर्निर्माणं, २१.२५ किलोमीटर् दीर्घस्य नवीन नहरस्य निर्माणं च कर्तव्यम् अस्ति। परियोजनायाः कारणात् हल्द्वानीनगरस्य तस्य समीपस्थ क्षेत्राणां च १०.५० लक्षजन संख्यायाः कृते ११७ एमएलडी पेयजलस्य उपलब्धता सुनिश्चिता भविष्यति। अपि च, जलबन्धस्य नवकिलोमीटर् दीर्घं सरोवरं नूतनं पर्यटनस्थलरूपेण विकसितं भविष्यति। एतत् एव न, परियोजनायाः कारणात् प्रायः ५७ सहस्रहेक्टेर् क्षेत्रे अतिरिक्तसिञ्चनस्य सुविधा भविष्यति सोंग डैम पेयजल परियोजना:-२४९२ कोटि रूप्यकाणां व्ययस्य अस्याः परियोजनायाः अन्तर्गतं १३०.६० मीटर् ऊर्ध्वं जलबन्धं विहाय १.५ मीटर् व्यासस्य १४.७० किलोमीटर् दीर्घं जलवाहनव्यवस्था निर्मातव्या अस्ति। एतदेव न, ८५ किलोमीटर् जल वितरण व्यवस्था, १५० एमएलडी जलशुद्धिकरण संयंत्रम् अपि निर्मातव्यम् अस्ति।