उत्तराखण्डस्य जनानां कृते शुभसमाचारः, मुख्यमन्त्री स्वरोजगार योजना २.० अन्तर्गतं ५० सहस्राणां जनानां रोजगारः भविष्यति

हरिकृष्णशुक्ल/देहरादून। उत्तराखण्डे स्वरोजगारस्य उद्यमशीलतायाः च बूस्टर-मात्रा प्राप्ता अस्ति। पुष्करसिंहधामीमन्त्रिमण्डलेन मुख्यमन्त्री स्वरोजगार योजनां सूक्ष्म (नैनो) उद्यमेन सह विलीनीकरणेन मुख्यमन्त्री स्वरोजगारयोजना २.० इत्यस्मै हरितसंकेतं दत्तम्। अस्मिन् सूक्ष्म उद्यमपरियोजनाय राशिः ५० सहस्ररूप्यकात् २ लक्षरूप्यकाणि यावत् वर्धिता अस्ति। नूतन योजनायां ५० सहस्राधिकानां जनानां रोजगारः प्रदत्तः भविष्यति। अन्यः महत्त्वपूर्णः निर्णयः अस्ति यत् मुख्यमन्त्री एकमहिला स्वरोजगार योजनायाः अन्तर्गतं निर्धनानाम् महिलानां कृते परियोजनायां २ लक्षरूप्यकाणां यावत् ७५ प्रतिशतं अनुदानं दातव्यम्। २००० महिलानां कृते तस्य लाभः दीयते। मुख्यमन्त्री पुष्करसिंह धामी इत्यस्य अध्यक्षतायां शुक्रवासरे सचिवालये आयोजितायां मन्त्रिमण्डल सभायां सामान्यजनसहितं महिलानां, युवानां, कर्मचारिणां हिताय निर्णयाः कृताः। राज्ये वर्तमानवित्तीयवर्षात् स्वरोजगारस्य उद्यमानाञ्च अधिकं प्रोत्साहनं दीयते। मुख्यमन्त्रीसचिवः शैलेशबगोली मन्त्रिमण्डलस्य निर्णयानां विषये सूचनां दत्तवान्। सः सूचितवान् यत् मुख्यामन्त्रीस्वरोजगरयोजना २.० अन्तर्गतं विनिर्माणक्षेत्रे २५ लक्षं यावत्, सेवाव्यापारक्षेत्रे १० लक्षं यावत्, सूक्ष्मक्रियाकलापयोः द्वौ लक्षौ यावत् व्यययुक्ताः परियोजनाः समाविष्टाः भविष्यन्ति। पूर्वमेव स्थापितायाः यूनिटस्य विस्तारः अपि अस्याः योजनायाः सह सम्बद्धः अस्ति। परियोजना ऋणस्य ९० प्रतिशतं सामान्यवर्गस्य आवेदकानां कृते, परियोजना ऋणस्य ९५ प्रतिशतं अनुसूचितजाति, अनुसूचित जनजाति, अन्यपिछड़ा वर्ग, अल्पसंख्यक, पूर्वसेना, महिला, दिव्यांगजन इत्येतयोः कृते स्वीकृतं भविष्यति। मुख्यमंत्री पुष्कर सिंह धामी। जागरण सः अवदत् यत् जिला वर्गीकरणस्य आधारेण अनुमोदित परियोजना व्ययस्य सापेक्षतया च ३० प्रतिशतं द्वौ लक्षौ यावत्, २५ प्रतिशतं च द्वौ लक्षौ यावत् १० लक्षपर्यन्तं च श्रेणी-क-ख-मण्डलानां कृते मार्जिन-धनरूपेण दीयते। तथैव २० प्रतिशतं १० लक्षतः २५ लक्षपर्यन्तं, ग-घ-वर्गस्य मण्डलानां कृते २५ प्रतिशतं द्वौ लक्षपर्यन्तं, २० प्रतिशतं द्वौ लक्षतः १० लक्षपर्यन्तं, मार्जिनधन सहायतां १० लक्षतः २५ लक्षपर्यन्तं च दीयते। एतस्य अतिरिक्तं एतेषु कस्मिन् अपि वर्गे भौगोलिक-बूस्टर, सामाजिक-बूस्टर, उत्पाद-बूस्टर-रूपेण पञ्चप्रतिशत-अतिरिक्त-मार्जिन-धन-सहायता अपि प्रदत्ता भविष्यति। कुक्कुट पालन विकासेन ३५०० जनानां रोजगारः प्राप्यते मुख्यमन्त्री एक महिला स्वरोजगार योजनायाः अन्तर्गतं द्वौ लक्षौ यावत् परियोजनासु निराश्रयाणां महिलानां कृते ७५ प्रतिशतं अनुदानं दातुं मन्त्रिमण्डलेन अनुमोदनं कृतम्, येन ते सामाजिक सुरक्षां प्राप्तुं शक्नुवन्ति। मन्त्रिमण्डलेन उत्तराखण्ड कुक्कुट विकास नीतिः-२०२५ अनुमोदितः। एतेन उद्यमशीलतायाः प्रवर्धनं भविष्यति। कुक्कुट-आधारित-इकायानां प्रोत्साहनेन १००० जनानां प्रत्यक्षं रोजगारं, ३५०० जनानां परोक्ष-रोजगारं च प्राप्स्यति। मन्त्रिमण्डलस्य प्रमुखाः निर्णयाः मुख्यामन्त्री स्वरोजगर योजना, अल्ट्रा माइक्रो (नैनो) उद्यम एवं मुख्यामन्त्री स्वरोजगर योजना का विलय उत्तराखण्ड ऊर्जा निगमस्य ऊर्जायाः च सुधारार्थं मैकेन्जी इण्डिया इत्यस्य कार्य योजनायाः अनुमोदनम ्बहिः आगच्छन्तीषुमाल वाहनेषु, वाणिज्यिक वाहनेषु च ग्रीनसेस् ३० प्रतिशतं वृद्धिः अभवत् वर्चुअल् रजिस्ट्री, डाक टिकट शुल्कस्य अनुमोदनं ऑनलाइन निक्षिप्तं भविष्यति, ई-मेलद्वारा अभिलेखाः स्वीक्रियन्ते वीथि बालनीतिः अनुमोदनं, वीथिषु निवसतां बालकानां पुनर्वासः भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page