
देहरादून। धाराली उद्धारकार्यक्रमस्य विषये वदन् मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् राज्यसर्वकारस्य प्राथमिकता जनान् सुरक्षित स्थानेषु नेतुम् अस्ति दुर्गन्धस्य अभावेऽपि एतावता १००० तः अधिकाः जनाः सुरक्षित रूपेण उद्धारिताः सन्ति। अस्मिन् स्थानीय जनाः अपि च देशस्य सर्वेभ्यः तीर्थयात्रिकाः अपि सन्ति। घायलानां जिला चिकित्सालये एम्से प्रवेशः कृतः अस्ति। सर्वेषां कृते उत्तमः उपचारः भवतु इति व्यवस्था कृता अस्ति। सः अवदत् यत् हरशिल-धाराली क्षेत्रेषु पर्याप्तमात्रायां औषधानि, दुग्धं, राशनं, वस्त्राणि च वितरितानि सन्ति। मुख्यमन्त्री उक्तवान् यत् हर्षिल क्षेत्रे विद्युत्प्रदायार्थं उरेडा-संस्थायाः विद्युत्गृहं प्रारब्धम् अस्ति। यूपीसीएलद्वारा विद्युत्तारानाम् मरम्मतं क्रियते। मोबाईल-संपर्कस्य उन्नतिः अभवत्, १२५ केवी-इत्यस्य जनरेटर्-सेट्-द्वयम् अपि आपदा क्षेत्रे प्राप्तम् अस्ति। हर्षिल क्षेत्रे मार्गसंपर्कस्य निश्चयः क्रियते। गङ्गानी नगरे बेलीसेतुः तीव्रगत्या निर्माणं क्रियते। भूस्खलनेन आहताः मार्गाः अपि शीघ्रमेव मरम्मतं करिष्यन्ति। सः अवदत् यत् मंगलवासरपर्यन्तं हर्षिल मार्गस्य पूर्णतया मरम्मतस्य सम्भावना अस्ति। तदनन्तरं अन्य कार्यमपि शीघ्रं सम्पन्नं कर्तुं शक्यते। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारस्तरात् प्रभावित परिवारेभ्यः यथा शक्ति साहाय्यं क्रियते। सः अवदत् यत् राज्यसर्वकारेण प्रभावित परिवारेभ्यः आगामि ६ मासपर्यन्तं राशनं प्रदत्तं भविष्यति। सः अवदत् यत् ग्राम जनानां पुनर्वासार्थं राजस्वसचिवस्य अध्यक्षतायां त्रिसदस्यीय समितिःनिर्मितः अस्ति। यत् प्रभावितानां जनानां पुनर्वासस्य, विस्थापनस्य, हानिस्य च आकलनं करिष्यति। सः अवदत् यत् आपदाकारणात् सेब वृक्षेषु यत् क्षतिः अभवत् तस्य अपि मूल्याज्र्नं भविष्यति। राज्ये विपत्त्याः कारणेन यत्र यत्र हानिः अभवत् तत्र तत्र सर्वकारेण तेभ्यः सर्वकारेण यथाशक्ति साहाय्यं भविष्यति। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदी राज्यसर्वकाराय यथासम्भवं साहाय्यस्य आश्वासनं दत्तवान्। तस्य नेतृत्वे केन्द्रसर्वकारः पूर्णसमर्थनं प्रयच्छति।