
देहरादूनम्। संस्कृतभाषा भारतस्य प्राचीनतमा समृद्धा च भाषा। एषा न केवलं तावद् आध्यात्मिक-सांस्कृतिक-परम्परायाः संवाहिका, अपि तु वैज्ञानिक-प्रशासनिक-वैचारिक दृष्ट्या अपि परमोपयोगिनी। उत्तराखण्ड राज्यं सांस्कृतिकराज्यरूपेण प्रसिद्धम् , अत्र संस्कृत प्रचारस्य विशिष्टं महत्त्वम्। तेन तावद् उत्तराखण्ड सचिवालये संस्कृत संभाषण शिविरस्य सञ्चालनमिति अत्यन्तं समीचीनं दूरदर्शिपूर्णं च संलक्ष्यते। प्रशासनिक संवर्धनाय सचिवालये कार्यरताः अधिकारिणः-कर्मचारिणः यदि संस्कृत संभाषणं कुर्वते तर्हि प्रशासनिक कार्येषु अपि संस्कृत भाषायाः उपयोगिता वर्धेत। सांस्कृतिक परिचयस्य अनुरूपतायाम् उत्तराखण्ड राज्यं देवभूमिरिति प्रसिद्धम्। अत्र संस्कृतस्य सांस्कृतिकः सम्बन्धः अतीव प्रगाढः। सचिवालयः राज्यस्य सांस्कृतिक स्वरूपस्य प्रतिनिधित्वं कुरुतेऽतः तत्र संस्कृतप्रयोगः सचिवालयस्य गौरवं वर्धते। जनमानसे प्रेरणायाः कारणं यद्यदा सचिवालये एव संस्कृतभाषा प्रयुज्यते, तदा सामान्यजनानां चित्ते संस्कृतभाषां प्रति श्रद्धा, आकर्षणं च स्वतः उत्पद्येते। अस्य तावद्दूरगामिनः परिणामाः सम्भविष्यन्ति यत्प्रशासनिके पारम्परिक भाषा समावेशः। अयम् आरम्भो भारतीयभाषाणां प्रशासनिके तन्त्रे पुनर्स्थापनस्य दिशि एकः आधार स्तम्भःभवितुमर्हति।शैक्षिक संस्थानानां कृते प्रेरणास्पदं यच्छिबिरस्य आयोजनं सचिवालयस्तरे यदा भवति, तदा अन्येऽपि विभागाः शिक्षण संस्थाश्च अपि एतां संप्रेरणां लभेरन्। राष्ट्रियस्तरे आदर्शरूपेण एवं प्रकारेण आयोजितं शिबिरम् अन्येषां राज्येषां कृतेऽपि प्रेरणास्रोतः स्यात्। तस्मात् राष्ट्रस्तरे संस्कृतसंभाषण चेतना प्रसारितुं शक्येत।
राज्यस्य ब्राण्डिंग-संस्कृतप्रियमिति राज्यरूपेण उत्तराखण्डस्य वैश्विकं प्रतिष्ठानं सुदृढं, येन पर्यटनं, संस्कृतिः, शिक्षा इत्येतेषु क्षेत्रेषु नवीनानि द्वाराणि अनावृतानिभविष्यन्ति। उत्तराखण्ड सचिवालये संस्कृतसंभाषणशिबिरस्यसञ्चालनंकेवलं भाषिकाभ्यास रूपेण न द्रष्टव्यम्, अपितु एषः प्रयासः राज्यस्य सांस्कृतिक चेतनायाः प्रशासनिक नवोन्मेषस्य च प्रतीकरूपेण स्थातुम् अर्हति। एषः दृढः प्रयासः संस्कृत भाषायाः पुनरुज्जीवनाय चिरजीवितायै व्यवहारिक भाषारूपेण स्थापनाय च सहायको भविष्यति।