
देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः, गणेशदत्त जोशी, सुबोधउनियालः, मुख्यसचिवः आनन्दवर्धनः, सचिवः विनयशंकर पाण्डेय इत्यादयः अपि संस्कृतभाषायाः अभ्यासं कृतवन्तः। संस्कृतसंभाषण शिविरस्य शिक्षणस्य आरम्भः अद्य २९ मई २०२५ तः प्रारभ्य १२ जून २०२५ पर्यन्तं नियतः । शिबिरस्य समयः प्रतिदिनं प्रातः १:३० वादनतः अपराह्ण २:३० वादनपर्यन्तं निश्चितः अस्ति। संस्कृतशिक्षासचिवः दीपकगैरोलामहोदयः उद्घाटनं कुर्वन् अवदत् यत् -‘संस्कृतभाषा भारतीयभाषायाः, संस्कृतेः, सभ्यतायाः, संस्कारस्य, ज्ञानविज्ञानयोः च मूलाधारः अस्ति। एषा जनभाषा इति कर्तुं प्रयत्नः महत्वपूर्णः। एवंप्रकारैः शिविरैः समाजस्य विविधक्षेत्रेषु वर्तिनः जनाः अपि संस्कृतभाषायाः अध्ययनं कर्तुं शक्नुवन्ति।’ संस्कृत अकादम्याः सचिवः डा. वाजश्रवा आर्य-महोदयः उक्तवान्-‘संस्कृतस्य प्रचार प्रसारार्थं अकादम्या विविधकार्याणि क्रियमाणानि सन्ति। एतत् शिबिरंसंस्कृतभाषां जनभाषारूपेण स्थापनाय सशक्तः प्रयासः भविष्यति। शिबिरे शासनस्य बहूनां विभागानां अधिकारिणः, कर्मचारीणः च उत्साहेन सहभागित्वं कुर्वन्ति स्म। शिबिरस्य संचालनं प्रशिक्षणं च अकादम्याःशोधाधिकारिणा डॉ. हरीशचन्द्रगुरुरानीवर्येण कृतम्। प्रशिक्षकद्वयं डॉ. महेशचन्द्रमासीवालः, धीरजमैठाणी च सहयोगं कृतवन्तौ। अस्मिन् कार्यक्रमे शासनस्य संस्कृतशिक्षायाः अनु-सचिवः गीता शरदः, अनुभागाधिकारी तरुणधंजीवालः, सहायकनिर्देशकः डा. चण्डीप्रसाद घिल्डियालः, नोडलाधिकारी सच्चिदानन्दबौडाई च, सचिवालयस्य विविधविभागेषु कार्यरताः अधिकारिणः कर्मचरिणश्च, संस्कृत प्रेमिणश्च उपस्थिताः आसन्।