
हरिकृष्ण शुक्ल/देहरादून। प्रथमं १.२ मेट्रिकटन सेबस्य मालवाहनं देहरादूनतः दुबईनगरं प्रति प्रेषितम् । वाणिज्यसचिवः सुनीलबर्थवालः तस्य ध्वजं कृतवान्। एतत् मालवाहनं अपेडा-सहकारेण प्रेषितम् अस्ति, कृषकाणां आयवर्धनार्थं साहाय्यं करिष्यति। उत्तराखण्डे बासमतीतण्डुलानां, स्थूलधान्यानां, अन्योत्पादानाम् अपि निर्यातस्य सम्भावना वर्तते। राज्ये कृषिनिर्यातव्यवस्थां सुदृढं कर्तुं अपेडा प्रयत्नाः कुर्वती अस्ति। भारत सर्वकारस्य वाणिज्यसचिवः सुनील बर्थवालः गुरुवासरे नगरस्य एकस्मात् होटेलात् दुबई नगरं प्रति १.२ मेट्रिकटन सेबस्य (किङ्ग् रोट्-प्रकारस्य) प्रथमं मालम् अङ्गीकृतवान्। यदि एतत् सेबस्य मालवाहनं सफलं भवति तर्हि कृषकाणां उत्पादनानां निर्यातार्थं महत्त्वपूर्णं सोपानं सिद्धं भविष्यति। सचिवः बर्थवालः अवदत् यत् एतत् खेपं कृषि-संसाधित-खाद्य-उत्पाद-निर्यात-विकास-प्राधिकरणेन (एपेडा)-सहकारेण प्रेषितम् अस्ति। बार्थवालः अवदत् यत् केन्द्रसर्वकारः जैविक कृषेः जैविक निर्यातस्य च प्रवर्धनार्थं, कृषिजन्य पदार्थेषु मूल्य वर्धनार्थं, कृषिजन्य-संसाधित-खाद्य-उत्पादानाम् उच्च मूल्यक बाजारेषु निर्यातं कर्तुं च कृषकाणां आयं वर्धयितुं ठोसप्रयत्नाः कुर्वन् अस्ति। उत्तराखण्डात् बासमती तण्डुलानां, स्थूलधान्यानां, वृक्क बीजानां, मसालानां, सुगन्धित वनस्पतयः, मधु, सेबः, कीवी, आमः, लीची, आड़ू, ताम्बूल, मटर,कटुकन्दः, आलू इत्यादीनां शाकानां निर्यातस्य सम्भावनाः अपि सन्ति। सः अवदत् यत् एतत् मालवाहनं राज्यस्य कृषिनिर्यातव्यवस्थां सुदृढं कर्तुं अपेडा-संस्थायाः व्यापकमार्गचित्रस्य भागः अस्ति। आगामिषु दिनेषु अपेडा-संस्थायाः ध्यानं राज्यस्य बाजरा,मोटे धान्यं, जैविकं उत्पादं, दालं, खट्टे फलं, कीवी,जडीबुटी,औषधीयवनस्पतयः च निर्यातं प्रवर्धयितुं भविष्यति। एतेन सह अपेडा शीघ्रमेव कृषकाणां निर्यातकानां च निकटसमर्थनार्थं इत्यत्र समर्थनभवनं स्थापयिष्यति। देवभूमिः उर्वरभूमिसमृद्धा अस्ति सचिवः बर्थवालः अवदत् यत् देवभूमिस्य मृत्तिका अत्यन्तं उर्वरता अस्ति, या उच्चगुणवत्ता युक्तानां उद्यानसस्यानां कृषिं कर्तुं अनुकूला अस्ति। पौरीगढ़वालस्य पर्वतस्थानेषु वर्धिताः सेबाः विशेषतः किङ्ग् रोट् इति प्रकारः कुरकुरेण, स्वादेन, प्राकृतिकमाधुर्येण च प्रसिद्धाः सन्ति।
विदेशेषु वर्धमानमागधा राज्यस्य कृषकाणां लाभाय भविष्यति। उत्तराखण्डस्य विशिष्टानां उत्पादानाम् वैश्विक परिचयं प्रतिस्पर्धां च वर्धयितुं एपेडा जैविक प्रमाणी करणस्य, जीआई टैगिंगस्य च सुविधां कुर्वती अस्ति। इदानीं वैश्विक खुदरा बाजारेषु क्षेत्रीयउत्पादानाम् निर्यातपरीक्षणार्थं लुलुसमूहेन सह ज्ञापन पत्राणि हस्ताक्षरितानि सन्ति। २०२४-२५ वित्तवर्षे भारतात् अपेडा-निर्धारित-उत्पादानाम् निर्याते उत्तराखण्डस्य योगदानं २०१ कोटिरूप्यकाणि अभवत्। एतावता मुख्यतया गुडः, मिष्टान्नानि, ग्वारगुञ्जानि च राज्यात् निर्यातिताः सन्ति।