उत्तराखण्डः कर्मचारिणां कृते कठोर नियमाः… ५००० रुप्यकाधिक मूल्यानां मालस्य क्रयणपूर्वं अधिकारीं सूचितं कर्तव्यं भविष्यति

हरिकृष्ण शुक्ल/देहरादून। यदि भवान् ५००० रुप्यकाधिकं मूल्यं मालम् क्रीणाति तर्हि प्रथमं स्वस्य अधिकारीं सूचयितव्यम्। यदि कोऽपि गृहे भूमिं क्रीतुम् इच्छति तर्हि प्रथमं तस्य विभागप्रमुखं तस्य विषये सूचयितव्यं भविष्यति। मुख्य सचिवः अस्य उत्तराखण्ड राज्यस्य कर्मचारी आचरण नियम २०२२ इत्यस्य सख्तीपूर्वकं पालनं कर्तुं आग्रहं कृतवान् अस्ति। मुख्यसचिवः आनन्दबर्धनेन सर्वेभ्यः प्रमुख सचिवेभ्यः, सचिवेभ्यःसंभागीयआयुक्तेभ्यः,विभागअध्यक्षेभ्यः, जिलाधिकारीभ्यः पत्रं जारीकृतम् अस्ति। तत्र उक्तं यत् कोऽपि सर्वकारीयकर्मचारिणः स्वनाम्ना परिवारस्य नाम्ना वा भूमिं तदा एव क्रेतुं शक्नोति यदा सः तस्याः सूचनां स्वस्य अधिकारीं दास्यति।
चलसम्पत्त्याः विवरणं पृच्छितुं शक्नोति-तथैव टीवी, प्रिâज, एसी इत्यादीनां चलसम्पत्त्याः क्रयणपूर्वं सर्वकारीय कर्मचारिणः स्वस्य एकमासस्य वेतनात् अधिकं वा ५००० रुप्यकाणि वा यत् न्यूनं भवति तत् क्रयणपूर्वं स्वस्य अधिकारीं सूचयितुं प्रवृत्ताः भविष्यन्ति। नियुक्तिसमये प्रत्येकं पञ्चवर्षेषु च समाप्तेः अनन्तरं प्रत्येकं सर्वकारीयकर्मचारिणः स्वस्य अचल सम्पत्त्याः घोषणं कर्तव्यं भविष्यति, यस्य स्वामित्वं सः स्वयमेव अस्ति एतदपि स्पष्टं यत् तस्य अधिकारी कदापि सर्वेषां चल-अचल-सम्पत्त्याःविवरणं याचयितुम् अर्हति। विवरणे सम्पत्तिः कथं प्राप्ता इति अपि वक्तव्यं भविष्यति। इदमपि स्पष्टं कृतम् अस्ति यत् कोऽपि कर्मचारी स्वस्य अधिकारस्य विषये सूचनां विना एतादृशं क्रयणं कर्तुं न शक्नोति। एतस्य कठोर रूपेण अनुसरणं कर्तुं तेन याचितम् अस्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page