
देहरादून। २५ वर्षाणि यावत् प्रचलति यूपी-उत्तरखण्डयोः सम्पत्तिविवादः अद्यापि न निराकृतः। उभयोः राज्ययोः सर्वकारैः अपि विवादस्य निराकरणाय अनेकाः गोलाः सभाः कृताः सन्ति। परन्तु सिञ्चनविभागस्य, आवासविकासस्य इत्यादीनां विभागानां बहवः प्रकरणाः सन्ति ये उत्तराखण्डस्य गठनात् आरभ्य लम्बन्ते उभयोः राज्ययोः परिसमापन प्रकरणस्य समाधानं २५ वर्षाणि यावत् न अभवत् अस्मिन् दिशि पुनः एकवारं प्रयत्नाः भवितुं शक्यन्ते। जल्द ही उत्तराखंड के मुख्यमंत्री पुष्कर सिंह धामी यूपी सीएम योगी आदित्यनाथ से मिलेंगे। सिञ्चनमन्त्री सतपाल महाराजः अपि तस्य सह भविष्यति। अस्मिन् सत्रे यूपी उत्तराखण्डयोः मध्ये सिञ्चन विभाग सम्बद्ध सम्पत्त्याः अन्यविषयेषु च चर्चा भविष्यति। उत्तराखण्डस्य सिञ्चनमन्त्री सतपाल महाराजः अवदत् यत् शीघ्रमेव उभयराज्यस्य मुख्यमन्त्रिणां मध्ये अस्मिन् विषये सभा भवितुं गच्छति। अस्मिन् महत्त्वपूर्णः विषयः नेपाल उत्तराखण्डस्य सीमां सम्बद्धं बाणबासा बैरेज् भविष्यति, यत् शतवर्षपुराणम् अस्ति । एतस्य अतिरिक्तं इकबालपुरनहरसम्बद्धः विषयः अपि उत्थापितः भविष्यति। यूपी-सम्बद्धानां भूमिनां विषये अपि चर्चा भविष्यति सः अवदत् यत् अस्मिन् सत्रे उत्तरप्रदेशस्य भूमिविषये अपि वार्ता भविष्यति यत् उत्तराखण्डे अस्ति। महाराजः अवदत् यत् अस्माकं प्रयासः एषः एव भविष्यति यत् उत्तराखण्डः एतेषां भूमिनां स्वामित्वं प्राप्नुयात् यतः राज्ये भूमितटः अतीव न्यूनः अस्ति, अस्माकं भूमिः आवश्यकी अस्ति। अस्मिन् सत्रे एतेषां सर्वेषां विषयाणां विषये योगी आदित्यनाथेन सह चर्चा भविष्यति। १०० वर्षीयस्य बन्बासा बैरेज् इत्यस्य रेट्रो फिटिंग् इत्यस्य विषये चर्चा भविष्यति सिञ्चनमन्त्री अवदत् यत् बानबासा-बैरेज-नगरे प्रायः १०० वर्षाणि यावत् आयुः सम्पन्नः अस्ति । यदि एषः सेतुः क्षतिग्रस्तः भवति तर्हि नेपालेन सह उत्तराखण्डस्य आवागमनं स्थगितम् भविष्यति। अधुना तस्य रेट्रो फिटिंग् कर्तव्यम् अस्ति। जिसके लिए यूपी मुख्यमंत्री योगी आदित्यनाथ से अनुरोध किया जाएगा। एतदतिरिक्तं शुक्रताले बहिः आगमिष्यमाणस्य बधगङ्गायाः विषये उत्तरप्रदेशेन सह अपि वार्ता प्रचलति। तदर्थं मुख्यमन्त्री पुष्करसिंह धामी तथा सिंचाईमन्त्री सतपाल महाराज उत्तरप्रदेशयोगी आदित्यनाथं मिलितुं गमिष्यन्ति।