
(वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ ) उत्तरप्रदेश संस्कृत संस्थानेन निदेशक विनय श्रीवास्तवस्य मार्गदर्शनेन संचालितायाः ऑनलाइन प्रशिक्षण पाठ्यक्रम निर्माण योजनायाः अन्तर्गतं सरलसंस्कृत भाषाशिक्षण कक्षयोः समापन सत्रस्य आरम्भः वैदिक मंगलाचरणेन जातः। वैदिक मङ्लाचरणम् आशिष:, सरस्वतीवन्दनां रागिनी च अकरोत्। संस्थानगीतिका सुजाता महोदया कृतवती। सत्रस्य संचालनं प्रशिक्षिका आस्थाशुक्ला अकरोत्। स्वागतगीतं वैभवेन प्रस्तुतम् अनन्तरं संस्कृतगीतं अमित:, वैष्णवी, आर्ना, कश्मीरा, शिप्रा आद्विकश्च प्रस्तुतवन्त:। चन्द्रशेखर महोदयः,पद्मिनी, संजीवकुमारश्च कक्षायाः अनुभवम् उक्तवन्त:। गीतापाठं प्रज्ञांशीउपाध्याय: कृतवती एवञ्च रुद्राष्टकं गंगोत्री महोदया गीतवती। तस्मात् परं ये छात्रा: स्वप्रस्तुतिं दत्तवन्त: तेषां एवञ्च उत्तरप्रदेश संस्कृत संस्थानस्य निदेशकः विनय श्रीवास्तवः, प्रशासनिक पदाधिकारी जगदानन्दझा, दिनेशमिश्रः, योजनाप्रमुखः भगवान सिंह महोदय:, प्रशिक्षणप्रमुखः सुधिष्ठामिश्र महोदय:, समन्वयका: धीरजमैठाणी महोदय:, दिव्यरंजनमहोदय: राधाशर्मा महोदया इत्येतेषां महोदयानां कृते धन्यवाद ज्ञापनं प्रशिक्षिका दीपिकामिश्रा अकरोत्। कार्यक्रमे द्विचत्वारिंशत् छात्रा उपस्थिताः आसन्। अन्ते शान्तिमन्त्रं करीनाआचार्या कृतवती ।एवं प्रकारेण शान्तिमन्त्रेण सूचनयाश्च सह कार्यक्रमस्य सफलतापूर्वकं समाप्तिः अभवत्।