उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डस्य उत्तरकाशीमण्डलस्य धारालीग्रामे मंगलवासरे आकस्मिक जलप्रलया अनेके गृहाणि नष्टानि, जनानां चोटस्य आशज्र च उत्पन्ना। गृहेषु जलप्रलय जलस्य प्रचण्डतरङ्गाः आक्रान्ताः इति कारणेन जनानां क्रन्दनस्य, क्रन्दनस्य च भयानकाः भिडियाः अन्तर्जाल द्वारा उद्भूताः। उत्तराखण्डस्य उत्तरकाशी नगरस्य धरली-नगरस्य उच्च-उच्च-ग्रामेषुमंगलवासरे विशाल-मेघ-विस्फोटेनउत्पन्न-आकस्मिक-जलप्रलयेन न्यूनातिन्यूनं ४ जनाः मृताः इति अधिकारिणः अवदन्। मुख्यमन्त्री पुष्करसिंहधामी उद्धार कार्याणां आदेशाः दत्ताः इति उक्तवान्। उद्धारकार्यक्रमाय भारतीयसेना अपि रज्जुबद्धा अस्ति। ‘उत्तरकाशी नगरस्य धारालीनगरे मेघविस्फोटस्य घटनायाः विषये सूचना मया प्राप्ता… वयं जनानां उद्धाराय कार्यं कुर्मः। जिलाप्रशासनस्य, भारतीयसेनायाः, एनडीआर एफस्य, एसडीआरएफस्य च अधिकारिणः जनान् उद्धारयितुं प्रयतन्ते’ इति सः समाचारसंस्थायाः एएनआई इत्यस्मै अवदत्। अधिकारिणः अवदन् यत्, ‘खिरगङ्गानद्याः जलस्तरस्य वर्धनेनधाराली बाजार क्षेत्रे क्षतिः अभवत्। हरशिलतः सेनासैनिकाः अपि च पुलिस-एसडीआरएफ-दलानि भटवारीं प्रेषितानि सन्ति।’ केन्द्रीयगृहमन्त्री अमितशाहः ट्विट्टरे लिखितवान् यत्, ‘धाराली (उत्तरकाशी) इत्यस्मिन् आकस्मिक जल प्रलयस्य घटनायाः सूचनां संग्रहीतुं उत्तराखण्डस्य मुख्याधिकारिणा सह भाषितवान्। तत्र त्रीणि आईटीबीपी-दलानि प्रेषितानि, एनडीआरएफ-दलानि च चत्वारि अपि प्रेषितानि, ये शीघ्रमेव तत्र गत्वाउद्धारकार्यं स्वीकुर्वन्ति। मुख्यमन्त्री प्रधान सचिवः आरके सुधांशुः समाचारसंस्था एएनआइ इत्यस्मै अवदत् यत्, ‘जिल्लादण्डाधिकारी, पुलिस अधीक्षकः च द्वौ अपि स्थलं प्रति प्रस्थितौ। प्राणहानिः सम्पत्ति हानिश्च सम्भावना अस्ति। वयं एसडी आरएफ अपि च एनडीआरएफ प्रेषितवन्तः,प्रथममूल्यांकनं च कुर्मः, तदनुसारं क्षतिस्तरं ज्ञात्वा एव कार्यवाही करिष्यामः।

गङ्गोत्रीधामतः धाराली १० किमी दूरे अस्ति

धरली उत्तराखण्डस्य उत्तरकाशी मण्डलस्य एकः लघुग्रामः अस्ति, यः गङ्गोत्रीसमीपे हरशिल क्षेत्रात् केवलं २ कि.मी. अत्रतः गङ्गोत्री धाम-नगरं ८-१० कि.मी दूरे अस्ति चारधाम यात्रा मार्गे पतनेन धाराली नगरे बहवः होटलानि, भोजनालयाः, गृहवास स्थानानि च सन्ति। अस्य कारणात् अनेके जनाः जलप्लावे मृत्योः सम्भावना वर्तते। धरली गङ्गानद्याः तीरे स्थिता अस्ति। समुद्रतलात् प्रायः २७०० मीटर् ऊर्ध्वतायां स्थितं हिमालयस्य अङ्के स्थितत्वात् पर्यटकानां तीर्थयात्रिकाणां च कृते आकर्षकं स्थानम् अस्ति धरली गङ्गामातुः मातृगृहम् इति अपि ज्ञायते, यतः शिशिरे गङ्गोत्री मन्दिरं यदा पिहितं भवति तदा धरली समीपे स्थिते मुखाबाग्रामे गङ्गामातुः प्रतिमा आनयन्ति।

सेना २० जनान् उद्धारितवती

उत्तरकाशीनगरे मेघविस्फोटस्य घटनायाः विषये मुख्यमन्त्रिणः मुख्यसचिवः आरके सुधांशुः अवदत् यत् जिलादण्डाधिकारी सपा च द्वौ अपि स्थानं प्रति प्रस्थितौ। तत्र प्राणहानिः सम्पत्तिः च सम्भवति। वयं प्रथमं मूल्याज्र्नं कुर्मः, क्षतिस्तरं ज्ञात्वा एव तदनुसारं कार्यवाही भविष्यति। उत्तरकाशी नगरे मेघविस्फोटस्य घटनायाः विषये गढ़वाल विभागस्य आयुक्तः विनय शज्र्र पाण्डेयः अवदत् यत्, बहु सम्पत्तिः क्षतिग्रस्ता अस्ति। अधुना क्षतिविषये किमपि वक्तुं न शक्यते। अस्माकं सेनादलं यत् हर्षिले अस्ति, तत् स्थानं प्राप्तम् अस्ति। अपि च जिला दण्डाधिकारी, एसएसपी अपि तत्र गच्छन्ति। एनडीआरएफ, एसडी आरएफ इत्यादीनि अपि तत्र प्रेषितानि सन्ति। प्रथमं प्राथमिकता जनानां उद्धारः एव। अस्य कृते स्वास्थ्यविभागस्य सम्पूर्णं दलं सक्रियं कृतम् अस्ति। एसडीआरएफ-आइजी अरुणमोहन जोशी उक्तवान् यत्, ‘अस्माभिः घटनायाः सूचना प्राप्तमात्रेण अस्माकं दलं तत्स्थानं प्राप्तम्।’ अन्ये द्वौ दलौ अपि शीघ्रमेव गन्तुं गच्छतः। राहत-उद्धारकार्यं समन्वयेन क्रियते। समीपस्थानि एनडीआरएफ-सेना-दलानि अपि स्थानं प्राप्नुवन्ति। विशेषाणि उपकरणानि प्रेष्यन्ते।
, ये अस्मिन् आपदायां उपयोगिनो भवितुम् अर्हन्ति ।

  • editor

    Related Posts

    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    अभय शुक्ल/लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन देशस्य ०५ खरब डॉलरस्य अर्थ व्यवस्थां कर्तुं लक्ष्यं निर्धारितम् अस्ति। तदनुसारं वयं उत्तरप्रदेशं ०१ खरब डॉलरस्य अर्थव्यवस्थां…

    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    नवदेहली। पाकिस्ताने आतज्र्वादीनां समूहानां विरुद्धं भारतस्य सैन्यकार्याणि ऑपरेशन सिन्दूर् इति विषये प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे एनडीए-सांसदानां कृते विस्तृतं वृत्तान्तं दत्तवान्। संसदस्य मानसूनसत्रे विपक्षस्य आग्रहेण आरब्धस्य ऑपरेशन सिन्दूरस्य विषये उष्ण विमर्शस्य अनन्तरं…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • August 5, 2025
    • 2 views
    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    • By editor
    • August 5, 2025
    • 2 views
    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

    • By editor
    • August 5, 2025
    • 2 views
    उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

    पश्चिमं प्रति प्रणामस्य युगः समाप्तः, ट्रम्पस्य भापनं उपरि मोदी इत्यस्य कूटनीतिः प्रबलः भविष्यति

    • By editor
    • August 5, 2025
    • 2 views
    पश्चिमं प्रति प्रणामस्य युगः समाप्तः, ट्रम्पस्य भापनं उपरि मोदी इत्यस्य कूटनीतिः प्रबलः भविष्यति

    यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

    • By editor
    • August 5, 2025
    • 2 views
    यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

    अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

    • By editor
    • August 5, 2025
    • 3 views
    अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

    You cannot copy content of this page