उत्तरकाशी-पुष्करसिंह धामी-सर्वकारेण धाराली-आपदा-प्रभावित जनानाम् राहतं दत्तम्, द्वे महत्त्वपूर्णे घोषणाः कृताः

हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी उत्तरकाशीनगरस्य धरली ग्रामे सद्यःकालस्य आपदाया प्रभावितानां जनानां पुनर्वासार्थं राहतार्थं च द्वौ महत्त्वपूर्णाै घोषणां कृतवान्। प्रथमं आपदायां पूर्णतया क्षतिग्रस्तानां गृहाणां कृते तत्कालं ५ लक्षरूप्यकाणां साहाय्यं प्रदत्तं भविष्यति। द्वितीयं, समग्रपुनरुत्थानाय, आजीविकायाः सुदृढी करणाय च समितिः निर्मितः भविष्यति।
मुख्यमन्त्रिणा घोषितं यत् ग्राम्य धरली, तहसील भटवाडी, जिला उत्तरकाशी इत्यत्र येषां गृहाणि पूर्णतया क्षतिग्रस्तानि अथवा नष्टानि सन्ति तेषां पुनर्वासार्थं/विस्थापनार्थं ५ लक्षरूप्यकाणां तत्कालं सहायता प्रदत्ता भविष्यति। एतदतिरिक्तं आपदायां मृतानां परिवारेभ्यः अपि ५ लक्षरूप्यकाणां साहाय्य राशिः प्रदत्ता भविष्यति, येन ते अस्मिन् कठिने समये आर्थिकसहायतां प्राप्तुं शक्नुवन्ति। समग्र पुनर्वास तथा आजीविका सुदृढीकरण समिति का गठन
मुख्यमन्त्रीआपदा प्रभावितानां ग्रामजनानां पुनर्वासार्थं, समग्रपुनरुत्थानाय, स्थायिजीविकायाः सुदृढी करणार्थं च त्रिसदस्यीयसमित्याः गठनस्य घोषणां कृतवान्। एषा समितिः राजस्वसचिवस्य अध्यक्षतायां गठिता अस्ति, सा एकसप्ताहस्य अन्तः सर्वकाराय स्वस्य प्राथमिकप्रतिवेदनं प्रस्तौति। एषा समितिः धाराली ग्रामस्य भविष्याय दीर्घकालीनस्य प्रभावी च नीतेः खाचित्रं निर्मास्यति, येन स्थानीयसमुदायस्य सुरक्षा, आजीविका च सुनिश्चिता भवति। मुख्यमन्त्री एतदपि स्पष्टीकरोति यत् राज्यसर्वकारः प्रत्येकेन आपदा प्रभावित नागरिकेण सह तिष्ठति, सम्भवं सर्वा साहाय्यं प्रदत्तं भविष्यति। राहत-पुनर्वास-प्रक्रियाः शीघ्रं प्रभावीरूपेण च सर्वकारीयस्तरस्य कार्यान्विताः भविष्यन्ति। क्षतिपूर्तिवितरणं द्वयोः त्रयोः दिवसयोः
मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन उक्तं यत् धाराली क्षेत्रे आपदापीडितानां जनानां तत्कालं राहतं प्रदत्तम्। प्रभावितपरिवारेभ्यः राशनं, वस्त्रं, आवश्यकवस्तूनि च प्रदत्तानि सन्ति। गृह-भूमि-कृषि-आदि-हानि-क्षतिपूर्ति-मूल्यांकनम् आरब्धम् अस्ति, आगामि-द्वय-त्रय-दिनेषु क्षतिपूर्ति-वितरणं अपि आरभ्यते।
प्रायः सम्पन्नस्य उपत्यकायां फसितानां सर्वेषां जनानां सुरक्षितरूपेण निष्कासनं सर्वकारस्य प्राथमिकता आसीत् इति मुख्यमन्त्री अवदत्। तेन सह गृहेषु, कृषिक्षेत्रेषु, कृषि-आदि-हानिषु विस्तृतं सर्वेक्षणं प्रचलति, येन अवशिष्टं क्षतिपूर्तिं शीघ्रमेव उपलब्धं कर्तुं शक्यते। सामुदायिक पाकशाला द्वारा प्रभावित परिवारेभ्यः अन्नं, राशनं, आपत्कालीन प्रकाशाः, वस्त्राणि इत्यादीनि आवश्यकवस्तूनि निरन्तरं प्रसारितानि सन्ति। ग्रामे विद्युत्, जालसुविधाः पुनः स्थापिताः सन्ति, शीघ्रमेव मार्गः अपि कार्यान्वितः भविष्यति। मुख्यमन्त्री उक्तवान् यत् अस्मिन् कठिने समये राज्यसर्वकारः प्रत्येकं प्रभावितपरिवारेण सह तिष्ठति, तेभ्यः सर्वा सम्भवं साहाय्यं प्रदत्तं भविष्यति।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page