

प्रयागराज:। वार्ताहर:। प्रयागराजनगरे एकसप्ताहस्य अन्तः एव इलाहाबाद उच्चन्यायालयस्य बहिः मार्गपार्श्वे अवैधरूपेण कब्जाकृतानां वकिलकक्षानां विरुद्धं अतिक्रमणविरोधी अभियानं चालयित्वा ततः जिला न्यायालये प्रयागराज नगर पालिकायाः वकिलानां पुटं, कुर्सीः, मेजः च कबाड़वत् एतादृशे स्थाने क्षिप्ताः यत् भवन्तः तान् अन्वेष्य एव तिष्ठन्ति। नगरे निर्मितस्य निगमस्य कार्यशालायां वकिलाः स्वसामग्रीम् अन्विषन्ति, परन्तु तेषां सामानं कुत्र अस्ति इति ज्ञातुं असमर्थाः सन्ति। निगमस्य अधिकारिणः अपि एतस्य विषये किमपि वक्तुं सज्जाः न सन्ति। एतादृशे परिस्थितौ अन्ततः तत् स्थानं प्राप्तवान् यत्र वकिलानां भग्नकक्षाः तेषां सञ्चिकाः च कचरा-कचरारूपेण स्थिताः सन्ति। मुक्ता काशस्य अधः शयितस्य मालस्य परिचर्या कर्तुं कोऽपि नास्ति। नैनी-नगरस्य गञ्जिया-नगरे नूतना कार्यशाला निर्मिता अस्ति। नगर निगमस्य अतिक्रमण विरोधी कार्याणां समये यत्किमपि कचरा प्राप्तम्, तत् नगरस्य करेलाबागनगरे स्थिते कार्यशालायां स्थापितं अस्ति। एतादृशे परिस्थितौ विगतदिनेषु कृतस्य कार्यवाहीयाः अनन्तरं वकिलाः अपेक्षां कुर्वन्ति स्म यत् तेषां सर्वं सामानं करेलाबाग-नगरे स्थिते कार्यशालायां स्थापितं भवति, परन्तु तत् न। अत्र आगच्छन्तः वकिलाः रिक्तहस्तेन प्रत्यागन्तुं अर्हन्ति। निगमस्य कोऽपि अधिकारी एतस्य विषये किमपि वक्तुं सज्जः नास्ति। एतादृशे परिस्थितौ दैनिकभास्करः अपि ज्ञातुं आरब्धवान् यत् निगमेन फ्लाई ओवरस्य अधः निष्कासितं द्रव्यं उच्चन्यायालये जिलान्यायालयस्य बहिः च कुत्र पातितम्। सर्वप्रथमं करेलाबाग-नगरे स्थितां कार्यशालां प्राप्तवान्। वकिलैः प्राप्तस्य उत्तरस्य इव अपि दलं ज्ञातवान् यत् अतिक्रमणविरोधी अभियाने यत् द्रव्यं निष्कासितम् तत् अत्र नास्ति इति। एतस्य अन्वेषणं कुर्वन् दलं ज्ञातवान् यत् नगरनिगमेन नैनीनगरस्य गञ्जिया क्षेत्रे स्वकीयां नूतना कार्यशाला निर्मितवती अस्ति। तदनन्तरं भास्करदलं तां कार्यशालां अन्वेष्टुं तत्र प्रापत्। यत्र वकिलानां भग्नकुर्सीनां, मेजस्य, सञ्चिकानां, न्यायिक कार्यसम्बद्धानां पुस्तकानां च राशौ कचराणां राशेः सन्ति। एतदतिरिक्तं वकिलानां अन्ये अपि सामानाः कचरारूपेण तत्र शयिताः सन्ति। मुक्ताकाशस्य अधः वस्तूनि शयितानि सन्ति अतिक्रमणविरोधी अभियाने निष्कासिताःउच्चन्यायालयस्यजिलान्यायालयस्यच वकिलानांसामानं कबाड़रूपेण मुक्तगगनस्य अधः स्थितम् अस्ति। अस्मिन् अधिवक्तृणां पेटीः अपि अन्तर्भवन्ति येषु तेषां नाम लिखितम् अस्ति। तेषां सञ्चिकातः पीठिकादिपर्यन्तं एकः राशी विकीर्णः भवति। निगमस्य अस्याः कार्यशालायाः प्राप्तेः मार्गः अपि अप्रशस्तः अस्ति। तत्र जनानां कृते सुलभं न भवति। दलस्य स्थानं प्राप्तस्य अनन्तरं कार्यशालायाः विभिन्नेषु स्थानेषु कचरारूपेण कचरारूपेण वस्तूनि शयितानि इति ज्ञातम्।