
नवदेहली। इजरायल-इरान्-देशयोः द्वन्द्वः पञ्चमदिनं यावत् प्रचलति। इरान् इत्यनेन मंगलवासरे तेल अवीवनगरे इजरायलस्य गुप्तचरसंस्थायाः मोसाद् इत्यस्य मुख्यालये विमानप्रहारः कृतः। एतदतिरिक्तं सैन्यगुप्तचरसम्बद्धस्य गुप्तचरसंस्थायाः अमान् इत्यस्य निर्माणमपि लक्ष्यं कृतम् अस्ति। इजरायलस्य वायुप्रहारेन इराणस्य शीर्षसैन्यपदाधिकारी मेजर जनरल् अली शदमनी मृतः। शदमणि इराणस्य खतम-अल्-अन्बिया मुख्यालयस्य अर्थात् सैन्य-आपातकालीन-कमाण्डस्य प्रमुखः आसीत्। सः केवलं ४ दिवसपूर्वमेव एतत् पदं स्वीकृतवान् आसीत् इजरायल-आक्रमणे मृतस्य मेजर जनरल् गुलाम अली रशीदस्य स्थाने तस्मै एतत् दायित्वं दत्तम्। रशीदस्य गतशुक्रवासरे मृत्युः अभवत्। अद्यावधि इजरायलस्य आक्रमणेषु २२४ ईरानीजनाः मृताः, १४८१ जनाः घातिताः सन्ति। तस्मिन् एव काले इजरायले अद्यावधि २४ जनाः मृताः, ६०० तः अधिकाः जनाः घातिताः सन्ति। इरान्देशात् अजर बैजान मार्गेण ६०० तः अधिकाः विदेशिनः निष्कासिताः। इजरायल् इरान्-देशे आक्रमणं आरब्धवान् ततः परं अजरबैजान-मार्गेण इरान्-देशात् ६०० तः अधिकाः विदेशीयाः नागरिकाः निष्कासिताः सन्ति। एकः सर्वकारीयः अधिकारी एएफपी-समाचार-संस्थायाः समीपे अवदत् यत् निष्कासितानां जनानां मध्ये १७ देशानाम् जनाः अपि सन्ति।एतेषुरूस, बेलारूस,कजाकिस्तान किर्गिस्तान, ताजिकिस्तान, उज्बेकिस्तान, जर्मनी, स्पेन, इटली, सर्बिया, रोमानिया, पुर्तगाल, अमेरिका, संयुक्त अरब अमीरात, चीन, वियतनाम इत्यादीनां नागरिकाः सन्ति एएफपी-समाचार-संस्थायाः सूत्रानाम् उद्धृत्य उक्तं यत् कैस्पियन-सागरतटे स्थितेन अस्तारा-नाका-स्थानकेन सीमां लङ्घयन्तः जनाः बाकु-विमानस्थानकं प्रति नीत्वा ततः स्वदेशं प्रेष्यन्ते।
इजरायल् अवदत् – खामेनी इत्यस्य भाग्यं सद्दाम हुसैनस्य समानं भविष्यति इजरायलस्य रक्षामन्त्री इजरायलकात्ज् इत्यनेन इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्मै चेतावनी दत्ता यत् इराकस्य सद्दाम हुसैनस्य समानं भाग्यं तस्य अपि भवितुम् अर्हति इति। कात्ज् इत्यनेन उक्तं यत्, ‘अहं इराणी-ताना शाहं इजरायल-नागरिकाणां उपरि निरन्तरं आक्रमणं, क्षेपणास्त्र-प्रहारं च न कर्तुं चेतयामि’ इति सद्दाम हुसैनस्य उल्लेखं कृत्वा कात्ज् अवदत् यत्, ‘सः स्वस्य समीपस्थस्य इराक्-देशस्य तानाशाहस्य भाग्यं स्मर्तव्यः, यः इजरायल्-विरुद्धं समानं मार्गं चितवान्’ इति सद्दाम हुसैनः इराक्-देशस्य पञ्चमः राष्ट्रपतिः आसीत्। १९७९ तः २००३ पर्यन्तं सः शासनं कृतवान्। इरान्-इराक्-युद्धं, खाड़ीयुद्धं च इत्यादिषु अनेकेषु प्रमुखेषु संघर्षेषु सः इराक्-देशस्य नेतृत्वं कृतवान् २००३ तमे वर्षे अमेरिकादेशः इराक्-देशम् आक्रम्य सद्दामस्य शासनं पतनम् अकरोत्। सद्दाम हुसैनस्य उपरि आतज्र्वादीसङ्गठनेन अलकायदा इत्यनेन सह सम्बन्धः इति आरोपः आसीत्, तस्मात् सः गृहीतः। २००६ तमे वर्षे डिसेम्बर्-मासस्य ३० दिनाङ्के सः लटकितः। इराणस्य बैंके साइबर-आक्रमणं कृत्वा इजरायल-हैकर्-जनाः उत्तरदायित्वं स्वीकृतवन्तःइराणस्य बैंक सेपाह इत्यत्र मंगलवासरे साइबर-आक्रमणेन आक्रमणं कृतम्, येन ऑनलाइन-सेवाः स्थगिताः अभवन्। इराणस्य अर्धसरकारी समाचारसंस्था इत्यस्य अनुसारं इजरायल्-देशेन सह सम्बद्धानां हैकर्-समूहेन बैंके साइबर-आक्रमणस्य उत्तरदायित्वं स्वीकृतम् अस्तिसाइबर-आक्रमणेन बैंकस्य ग्राहकाः समस्यानां सामनां कुर्वन्ति। इराणस्य साइबरसुरक्षा कमाण्ड् इत्यनेन बैंकस्य अधिकारिणः तेषां सुरक्षा विवरणं च मनसि कृत्वा सर्वेषां सम्बद्धानां उपकरणानां प्रयोगे प्रतिबन्धः कृतः। इत्यस्य अनुसारं बैंक् सेपाह इत्यत्र साइबर-आक्रमणेन गैस-स्थानकेषु सेवाः प्रभाविताः भवितुम् अर्हन्ति। यतःगैस-स्थानकेषु सर्वे व्यवहाराः अस्य बैंकस्य माध्यमेन भवन्ति। इरान् सर्वान् वैद्यान् परिचारिकान् च अवकाशात् पुनः आहूतवान्। इजरायल-आक्रमणानां मध्ये अवकाशं गतवन्तः सर्वान् वैद्यान् परिचारिकान् च इरान्-देशः पुनः आहूतवान्। इराणस्य उपस्वास्थ्यमन्त्री सईद सज्जाद रजवी इत्यनेन स्ववक्तव्ये उक्तं यत्, ‘वैद्यानां परिचारिकाणां च सर्वाणि पत्राणि रद्दीकृतानि, तेषां स्वास्थ्यकेन्द्रेषु निरन्तरं उपस्थिताः भवितुम् आहूताः।’ इजरायलस्य गुप्तचरसंस्थायाः मोसाद् इत्यस्य मुख्यालये इरान् इत्यनेन विमानप्रहारः कृतः। इदं भवनं राजधानी तेल अवीवस्य हर्ज्लिया-नगरे स्थितम् अस्ति। एतदतिरिक्तं सैन्यगुप्तचरसम्बद्धस्य गुप्तचर संस्थायाः अमनस्य भवनस्य अपि लक्ष्यं कृतम् अस्ति । इराणस्य सेनायाः इस्लामिकक्रांतिकारीरक्षकदलेन द्वयोःस्थानयोःआक्रमणानां पुष्टिः मीडियाभ्यः विज्ञप्तौ दत्तवती अस्ति। मोसाद् मुख्यालये आक्रमणस्य एकः भिडियो अपि सामाजिकमाध्यमेषु प्रकाशितः अस्ति। आक्रमणानन्तरं तत्र महती अग्निः प्रज्वलितः। ट्रम्पः अवदत् – इरान्-देशेन सह वार्तालापस्य मूडः नास्ति
अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः इरान्-देशेन सह वार्तालापस्य मूडं नास्ति इति उक्तवान्। परन्तु इजरायल-इरान्-देशयोः द्वन्द्वस्य समाप्तिः इच्छति इति सः पूर्वमेव उक्तवान् आसीत्। सः उक्तवान् आसीत् यत् सः अमेरिकी उपराष्ट्रपतिः जे डी वैन्स्, अमेरिकी मध्यपूर्वस्य दूतं स्टीव विट्कोफ् च वार्तायां प्रेषयितुं शक्नोति। पश्चात् सः स्पष्टीकृतवान् यत् सः इरान्-देशेन सह अधिकं वार्तालापं कर्तुम् न इच्छति इति। ट्रम्पः अवदत् यत्, ‘इरान्-इजरायलयोः मध्ये युद्धविरामः भवेत् इति मया न उक्तम’ इति। इरान्-देशेनसहपरमाणुसमस्यायाः स्थायिसमाधानं इच्छामि। अहं इच्छामि यत् इरान् परमाणुशस्त्राणि पूर्णतया परित्यजतु।’ईराणस्य विदेशमन्त्री टीवाrचैनेल् इत्यत्र आक्रमणस्य आलोचनां कृतवान् विदेशमन्त्री अब्बास अरक्ची इत्यनेन उक्तं यत् टीवी मुख्यालये आक्रमणं कृत्वा इजरायलस्य वर्धमानं कुण्ठां दर्शयति। एतत् नेतन्याहू-सर्वकारस्य कायरता अस्ति। यदा इजरायल् युद्धक्षेत्रे असफलः भवति तदा सः तान् संस्थान् लक्ष्यं करोति ये सत्यं निवेदयन्ति।अराक्ची इत्यनेन उक्तं यत् इजरायल्-देशः ज्ञातव्यः यत् ते बलस्य उपयोगेन स्वस्य उद्देश्यं प्राप्तुं न शक्नुवन्ति। इजरायल् इत्यनेन सोमवासरे रात्रौ तेहराननगरे इराणस्य राज्यटीवी चैनलस्य इस्लामिक रिपब्लिक आफ् इरान् ब्रॉड कास्टिंग् इति समाचारचैनलस्य कार्यालये बम प्रहारः कृतः। तदनन्तरं भवने अग्निः प्रज्वलितः। अस्मिन् ३ जनाः मृताः। इराणस्य राज्यसमाचारसंस्था इर्ना इत्यनेन ज्ञापितं यत् मृतेषु समाचारसम्पादकः निमा रजबपुरः, एकः कर्मचारी च मसूमेह अजीमी च सन्ति। चीनदेशः ट्रम्पं द्वन्द्वं वर्धयति इति आरोपं कृतवान् चीनदेशेन ट्रम्पः इरान्-इजरायल-सङ्घर्षं वर्धयति इति आरोपः कृतः।
ट्रम्पः सोमवासरे रात्रौ तेहराननगरस्य जनान् तत्क्षणमेव नगरं रिक्तं कर्तुं चेतवति स्म। अस्मिन् विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता गुओ जियाकुन् इत्यनेन उक्तं यत् एतादृशं अग्निप्रवाहं कृत्वा धमकी दत्त्वा स्थितिं न्यूनीकर्तुं न साहाय्यं करिष्यति अपितु द्वन्द्वं अधिकं वर्धयिष्यति। अमेरिकीराष्ट्रपतिःट्रम्पःअमेरिकीमध्यपूर्वस्य दूतं स्टीव विट्कोफ् अथवा उपराष्ट्रपतिं जे.डी.वैन्स् इरान्देशे अधिकारिभिः सह मिलितुं प्रेषयितुं विचारयति। एषः दावो इत्यस्य संवाददात्रीइत्यनेन सामाजिकमाध्यमेषु कृतः अस्ति। जेनिफर जैकोब् ट्रम्पेन सह वायुसेना एकेन सवारः अस्ति। तस्याः मते ट्रम्पः अवदत् यत् सः इरान्-देशेन सह परमाणु समस्यायाः स्थायि समाधानं इच्छति इति। सः इच्छति यत् इरान् परमाणु शस्त्राणि पूर्णतया परित्यजतु। भविष्ये इजरायल् इरान्-देशे आक्रमणं करिष्यति इति ट्रम्पः अवदत्। इराणस्य राजधानी तेहराननगरे जनाः स्वगृहं त्यत्तäवा गच्छन्तिएव। टाइम्स् आफ् इजरायल् इति पत्रिकायाः अनुसारं नगरस्य पुरातनं ग्राण्ड् मार्केट् बन्दम् अस्ति। तेहरान-नगरस्य मध्यभागः रिक्तः अभवत्। एतत् पूर्वं केवलं सर्वकार विरोधि विषाणु महामारीयाः चरमसमये एव दुकानेषु विपण्येषु च दृश्यते स्म।