इरान् इजरायल-देशस्य उपरि १०० ड्रोन्-इत्यनेन प्रतिकारं करोति-इजरायल्-देशः मार्गे एव तान् पातितवान्; इराणस्य ४ परमाणुकेन्द्राणि २ सैन्यकेन्द्राणि नष्टानि अभवन्

नवदेहली। इजरायलविरुद्धं प्रतिकाररूपेण इरान्-देशः १०० तः अधिकानि ड्रोन्-यानानि प्रहारितवान् इजरायलसेना दावान् कृतवती यत् तेषां युद्धविमानानि मार्गे ड्रोन्-यानानि पातयन्ति। एतावता एकः अपि ड्रोन् इजरायलसीमाम् न प्राप्तवान्। स्थितिः सम्पूर्णतया नियन्त्रणे अस्ति।इदानीं अमेरिकीराष्ट्रपतिः ट्रम्पः इरान् इत्यस्मै परमाणुसम्झौते हस्ताक्षरं कर्तुं आह। ट्रम्पः इरान् इत्यस्मै धमकीम् अयच्छत् यत् यदि सः परमाणुसौदां न सहमतः तर्हि तस्य महत्तरस्य आक्रमणस्य सामना कर्तव्यः भविष्यति। अद्य प्रातः पूर्वं इजरायल्-देशः २०० युद्धविमानैः इरान्-देशे आक्रमणं कृतवान्। न्यूयॉर्क-टाइम्स्-पत्रिकायाःअनुसारं इजरायल-सेना तेहरान-नगरस्य परितः न्यूनातिन्यूनं ६ सैन्यकेन्द्राणि लक्ष्यं कृतवती अस्त्।ि एतेषु ६ स्थानेषु ४ स्थानेषु परमाणु-आधाराः अपि सन्ति। इजरायलस्य आक्रमणे इस्लामिक क्रांतिकारी रक्षकदलस्य सेनापतिः हुसैन सलामी मृतः इति इराणस्य राज्यमाध्यमेन पुष्टिः कृता।अल-जजीरा-पत्रिकायाः अनुसारम् अस्मिन् आक्रमणे ईरानी-देशस्य प्रमुखौ परमाणुवैज्ञानिकौ मोहम्मद मेहदी तेहरानी, फर्दून् अब्बासी च मृतौ। इजरायलेन दावितं यत् इराणस्य सेनाप्रमुखः मोहम्मदबघेरी, अन्ये वरिष्ठाः सेनाधिकारिणः, केचन वरिष्ठाः परमाणु वैज्ञानिकाः च अस्मिन् आक्रमणे मृताः। इदानीं इरान्-देशस्य सर्वोच्चनेता आयातल्लाह-खामेनी इत्यनेन उक्तं यत् अस्माकं सेना इजरायल्-देशं दण्डं विना न त्यक्ष्यति इति। इरान् उक्तवान्-इजरायलस्य आक्रमणानि युद्धस्य घोषणा अस्ति इराणस्य विदेश मन्त्रालयेन उक्तं यत् इजरायलस्य सैन्यपरमाणुकेन्द्रेषु आक्रमणं ‘युद्ध घोषणा’ एव। मन्त्रालयेन संयुक्तराष्ट ्रसङ्घस्य सुरक्षा परिषदः कार्यवाही आग्रहः कृतः अस्ति। इराणस्य विदेशमन्त्री अब्बास अरघ्ची इत्यनेन अस्याः घटनायाः विषये संयुक्तराष्ट्रसङ्घं प्रति पत्रं लिखितम्। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः इरान् इत्यस्मै परमाणुकार्यक्रमस्य विषये सम्झौतां कर्तुं आह। इजरायल-देशेन सह संघर्षं निवारयितुं इरान्-देशस्य अद्यापि समयः अस्ति इति सः अवदत् । सः अवदत्- ‘मया इरान् इत्यस्मै सौदान् कर्तुं बहवः अवसराः दत्ताः, परन्तु इरान् इत्यनेन तत् न कृतम्। इरान् इत्यनेन किमपि अवशिष्टं न भवितुं पूर्वंसौदान् कर्तव्यम्। इराणस्य फार्स न्यूज इत्यस्य प्रतिवेदनानुसारं इजरायल् इत्यनेन पुनः इरान् इत्यस्य उपरि वायुप्रहाराः आरब्धाः। एतानि आक्रमणानि तबरीज्-नगरे पूर्व-अजरबैजान-देशे च प्रचलन्ति। इराणस्य ड्रोनस्य खण्डाः सीरिया-देशस्य दारा-प्रान्ते प्राप्ताः सन्ति। समाचारानुसारं ते अग्रे गच्छन्ति स्म इजरायलस्य प्रति तेषां गोलिकापातेन पातितम् कि इजरायल् इत्यनेन अधिकांशंवायुसेनाधिकारिणः मारिताः सः अवदत् यत् एतत् आक्रमणं तदा अभवत् यदा एते अधिकारिणः एकस्मिन् भूमिगतकमाण्डकेन्द्रे एकत्रिताः अभवन् इजरायलसेना कथयति यत् इराणः इजरायलसीमायाः बहिः तान् निपातयति। इदानीं इजरायलस्य गृहमोर्चा कमाण्ड् इत्यनेन एकं अपडेट् जारीकृतं यत् जनानां बम्ब-आश्रयस्य समीपे एव स्थातुं आवश्यकता नास्ति तथापि जनसमूहस्य सङ्ग्रहस्य प्रतिबन्धः अद्यापि प्रचलति।
इजरायलस्य विमानसेवाः सर्वाणि विमानानि देशात् बहिः प्रेषितवन्तः-इराणस्य प्रतिकारात्मका क्रमणस्य प्रतीक्षया इजरायलस्य विमानसेवाद्वयं एल अल, आर्किया च स्वसर्वविमानानि देशात् बहिः नेतुम् घोषितवन्तौ। रायटर्-पत्रिकायाः प्रतिवेदनानुसारं बेन् गुरियन-विमानस्थानकस्य अधिकारिणः अवदन् यत् सर्वाणि विमानानि यात्रिकान् विना प्रेष्यन्ते। अग्रे सूचनापर्यन्तं विमानस्थानकं बन्दं कृतम् अस्ति।परन्तु एतानि विमानानि कुत्र प्रेष्यन्ते इति न ज्ञायते। विमाननिरीक्षणजालस्थलेषु तेल अवीवतः अनेकानि विमानानि उड्डीयन्ते इति ज्ञातम्। केचन विमानाः साइप्रस्-देशं गतवन्तः, एल-आल्-विमानानि तु यूरोपस्य विभिन्नविमानस्थानकानि प्रति गच्छन्ति ।
इजरायलस्य विदेशमन्त्री अवदत् – सर्वे मार्गाः पिहिता: आसन्-इजरायलस्य विदेशमन्त्री गिडियन सारः उक्तवान् यत् इराणस्य परमाणुसैन्यकेन्द्रेषु आक्रमणं बाध्यतापूर्वकं कृतः निर्णयः आसीत्। जर्मनीदेशस्य विदेशमन्त्री जोहान् वेडेफुल् इत्यनेन सह सम्भाषणे सः अवदत् यत् यदा सर्वे मार्गाः बन्दाः अभवन् तदा एषः निर्णयः कृतः। सारः अवदत् यत् इरान्देशः कस्यापि परिस्थितौ स्थगितुं सज्जः नास्ति अतः तस्य निवारणम् आवश्यकम् इति । सः अवदत् यत् इत्यनेन अपि कतिपयदिनानि पूर्वं उक्तं यत् इरान् इत्यनेन गम्भीराः उल्लङ्घनानि कृतानि इति। एतादृशे सति अस्माकं कृते आगामिदिनानि कठिनाः भवितुम् अर्हन्ति स्म । अस्माकं अन्यः विकल्पः नासीत् ।
इरान् उक्तवान्-अमेरिकादेशेन सह परमाणु वार्ता न करिष्यति-रविवासरे अमेरिकादेशेन सह परमाणुवार्तायां भागं न गृह्णीयात् इति इरान्देशः घोषितवान्। अपि च भविष्ये एतादृशेषु कस्मिन् अपि वार्तायां भागं ग्रहीतुं न अस्वीकृतवान। इजरायल् इराणी-ड्रोन्-विमानानाम् अवक्षेपणं आरब्धवान इजरायल्-देशः स्वसीमायां प्रवेशात् पूर्वमपि इराणी-ड्रोन्-विमानानाम् निपातनं आरब्धवान् अस्ति। टाइम्स् आफ् इजरायल् इति पत्रिकायाअनुसारं वायुसेना अस्य कृते युद्धविमानानि नियोजितवती अस्ति ।
जॉर्डनदेशस्य राजधानी अम्माननगरे ड्रोन्-सचेतनायाः कृते सायरन-यानानि ध्वनितुं आरब्धानि सन्ति। इजरायल-रक्षासेना नागरिकेभ्यः चेतावनीम् अयच्छत् यत् इरान् शीघ्रमेव महत् क्षेपणास्त्र-आक्रमणं कर्तुं शक्नोति इति। इरान् इजरायल्-देशस्य विरुद्धं प्रतिकारं कृतवान् अस्ति। इजरायल्-देशं प्रति शताधिकानि ड्रोन्-यानानि प्रक्षिप्तवती अस्ति । एते ड्रोन्-यानानि आगामिषु १ तः २ घण्टेषु इजरायल्-देशं प्राप्तवन्तः । इरान्-इजरायलयोः मध्ये वर्धमानस्य विवादस्य विषये भारतेन गभीरा चिन्ता प्रकटिता अस्ति । भारतस्य विदेशमन्त्रालयेन विज्ञप्तिः प्रकाशिता यत् सः स्थितिं प्रति दृष्टिपातं कुर्वन् अस्ति।भारतेन उभयदेशेभ्यः आह्वानं कृतम् यत् ते एतादृशं पदं न गृह्णन्तु येन तनावः अधिकं वर्धयिष्यति। संवादेन कूटनीतिद्वारा च स्थितिसमाधानं कर्तुं अपि आग्रहं कृतवान् अस्ति। भारतेन उक्तं यत् सः सर्वा सम्भवं साहाय्यं कर्तुं सज्जः अस्ति। इजरायलस्य पीएम बेन्जामिन नेतन्याहूकालःयहूदीनां प्रमुखं धार्मिकस्थानं ‘पश्चिमप्राचीरं’ गतवान्। अत्र तेन पत्रं स्थापितं आसीत्। अस्मिन् पत्रे सःयहूदी समुदायस्य विषये लिखितवान् आसीत् यत् एषः समुदायः सिंहमहिला इव उत्तिष्ठति, सिंहवत् उत्थापयति च।अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पः प्रकटितवान् यत् सः पूर्वमेव जानाति स्म यत् इजरायल् इराणस्य शीर्षनेतृणांलक्ष्यंकर्तुं गच्छति।
इरान्-देशे आक्रमणस्य अनन्तरं घटितस्य अमेरिकन-चैनल-फॉक्स-न्यूज्-इत्यस्य एंकर-ब्रेट्-बैयर-इत्यनेन सह वार्तालापं कृत्वा ट्रम्पः एतत् वचनं कृतवान्। ट्रम्पः अवदत् यत्, इरान् इत्यस्य परमाणुबम्बः न भवेत्। आशास्ति यत् पुनः वार्तामेजं प्रति आगमिष्यामः। इरान्-देशस्य बहवः नेतारः अग्रे वार्तायां भागं ग्रहीतुं न शक्ष्यन्ति इति अपि सः अवदत्। इजरायलसेनायाः सुरक्षासंस्थानां च निर्देशान् अनुसरणं कुर्वन्तु । एषा ‘निर्णयघण्टा’ इति यदि इदानीं कार्यवाही न क्रियते तर्हि भविष्यत्पुस्तकानां भविष्यं सुरक्षितं न भविष्यति। अमेरिका rराष्ट्रपतिः ट्रम्पः मन्यते यत् इराणस्य परमाणुशस्त्राणि प्राप्तुं न शक्यते। यदा शत्रुः वदति यत् सः भवन्तं नाशयितुम् इच्छति तदा तं विश्वासयतु। यदि च सः बलं प्राप्नोति तर्हि तं निवारयतु।अहं इराणी-जनानाम् कृते वक्तुम् इच्छामि यत् इजरायल्-देशः तेषां विरुद्धः नास्ति। वयं इरान्-देशस्य सर्वकारस्य विरुद्धं युद्धं कुर्मः। इराणसर्वकारेण दशकैः स्वजनं दमितम् अस्ति । अहं निश्चयेन जानामि यत् एषः दिवसः दूरः नास्ति यदा ईरानीजनाः अस्मात् उत्पीडनात् मुक्ताः भविष्यन्ति। इजरायल-इरान्-देशयोः मैत्रीसम्बन्धः पुनः स्थापितः भविष्यति। इजरायल् न केवलं स्वस्य कृते अपितु समग्रस्य विश्वस्य सुरक्षायाः कृते एतत् पदं गृह्णाति।इरान् आतज्र्वादस्य प्रचारं कुर्वन् समग्रं विश्वं अस्थिरं कर्तुम् इच्छति। अद्य इतिहासे सः दिवसः इति स्मर्यते यदा सद्भावेन दुष्टस्य उपरि प्रकाशः अन्धकारस्य उपरि विजयं प्रति पदंगृहीतवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page