इरान्देशे फसितानां भारतीय छात्राणां पुनरागमनं आरभ्यते-आर्मेनिया देश द्वारा तेषां निष्कासनं क्रियते; ११० छात्राः सीमां प्राप्तवन्तः; आर्मेनिया देशः किमर्थं चयनितः इति ज्ञातव्यम्

नवदेहली। इजरायल-इरान्-योः मध्ये प्रचलति संघर्षस्य मध्ये भारतेन इरान्-देशात् स्वनागरिकान् निष्कासयितुं आरब्धम् अस्ति । भारतस्य विदेशमन्त्रालयेन उक्तं यत् आर्मेनियासीमाद्वारा केचन भारतीयनागरिकाः देशात् निष्कासिताः सन्ति। एतेषु अधिकांशः छात्राः जम्मू-कश्मीर-देशस्य सन्ति, ये इरान्-देशस्य उर्मिया-नगरात् एमबीबीएस-अध्ययनं कुर्वन्ति । दैनिकभास्करः इरान्तः भारतं प्रति प्रत्यागच्छन्तौ छात्रद्वयस्य मातापितरौ सम्भाषितवान्। ते अवदन् यत् भारतीयसमयानुसारं १६ जूनदिनाज्र्स्य रात्रौ २ वादने विश्वविद्यालयपरिसरात् आर्मेनियासीमापर्यन्तं छात्राः आनीताः। कश्मीरस्य अनन्तनागस्य निवासी मोहम्मदशफी भट्टः अवदत् यत् तस्य पुत्री तय्याबा शफी उर्मियाविश्वविद्यालये अन्तिमवर्षस्य एमबीबीएस-छात्रा अस्ति। तस्य कन्या तस्य नित्यं सम्पर्कं कुर्वती अस्ति। तथापि अद्यत्वे कोऽपि चर्चा न अभवत्। भारतीयदूतावासस्य अधिकारिणः छात्रैः सह सन्ति। बुधवासरे सर्वे भारतं प्राप्नुयुः। तथैव काश्मीरस्य शोपियान्-नगरस्य निवासी मोहम्मद अनवर भट्टः अवदत् यत् सः स्वपुत्र्या काहकाशन अनवरेण सह कालमेव वार्तालापं कृतवान् इति। कहकाशन् इरान्देशात् बहिः आगतः अस्ति। कहकाशान् इत्यस्य ईरानी-सिम-यंत्रम् अस्ति, अतः अद्य सा स्वपरिवारेण सह वार्तालापं कर्तुं न शक्नोति स्म । आर्मेनियासीमायां स्थितात् नोर्डुज्-नाकास्थानात् बसयानैः छात्रान् निष्कासितम् अस्ति। इरान्देशे १५०० छात्राः सहितं प्रायः १०,००० भारतीयाः अटन्ति। इराणस्य विदेशमन्त्रालयेन उक्तं यत् वर्तमानस्थितौ देशस्य विमानस्थानकानि बन्दाः सन्ति चेदपि स्थलसीमाः उद्घाटिताः सन्ति।विदेशीयनागरिकाः इरान्-देशात् निर्गन्तुं पूर्वं स्वनाम, पासपोर्टसङ्ख्या, वाहनविवरणं, देशात् प्रस्थानसमयः, सीमां च पारयितुम् इच्छन्ति इति कूटनीतिकमिशनद्वारा इराणस्य सामान्यप्रोटोकॉलविभागं सूचयितुं प्रवृत्ताः भविष्यन्ति। आर्मेनियादेशस्य सीमा इरान्-देशस्य प्रमुख नगरेभ्यः अल्पदूरे अस्ति। आर्मेनियादेशेन सह भारतस्य सम्बन्धः अतीव उत्तमः अस्ति। द्वयोः देशयोः मध्ये रक्षासम्झौताः अपि कृताः सन्ति।
आर्मेनियादेशः राजनैतिकदृष्ट्या स्थिरः अस्ति, भारतेन सह मैत्रीसम्बन्धः च अस्ति। ततः विमानयानस्य परिचालनं शीघ्रमेव सम्भवति,यतःयेरेवान्-विमानस्थानकं पूर्णतया कार्यं करोति सम्प्रति इरान्-आर्मेनिया-देशयोः सीमाविवादः सैन्यतनावः वा नास्ति अपरपक्षे इरान्-देशस्य पूर्वदिशि प्रतिवेशिनः पाकिस्तानदेशः अस्ति। सिन्दूर-कार्यक्रमात् पूर्वं पश्चात् च पाकिस्तानेन सह भारतस्य सम्बन्धः तनावपूर्णः एव अस्ति। एतादृशे सति भारते पाकिस्तानद्वारा छात्रान् आनयितुं विकल्पः नास्ति।इरान्-देशेन सह प्रचलति तनावे इराक्-देशः पूर्वमेव सम्बद्धः अस्ति। बहुवारं इजरायल् इराक्-देशे अपि ईरानी-अड्डानि लक्ष्यं कृतवान् अस्ति। अतः तत्र गमनम् भयज्र्रं भवितुम् अर्हति स्म। अधुना एव सिन्दूर-कार्यक्रमस्य समये अजर बैजान्-देशः पाकिस्तानस्य समर्थने मुक्ततया आगतः। भारतस्य कार्यस्य निन्दां अपि अकरोत् । एतादृशे परिस्थितौ भारतं तस्य साहाय्यं न गृह्णीयात्।

तुर्कीदेशः स्थिरः देशः भवेत्, परन्तु इरान्देशात् मार्गेण तत्र गन्तुं अतीव दीर्घः भवति । अधुना भारत-तुर्की-देशयोः मध्ये तनावः दृश्यते । वस्तुतः तुर्कीदेशः अपि सिन्दूर-कार्यक्रमस्य निन्दां कुर्वन् पाकिस्तानस्य मुक्ततया समर्थनं कृतवान् । इराणस्य अधिकांशः अन्तर्राष्ट्रीयविमानस्थानकानि सम्प्रति नागरिकविमानयानानां कृते बन्दाः सन्ति । युद्धसदृशस्थितेः कारणात् ततः विमानयानं सुरक्षितं नास्ति ।

इरान्-देशस्य अनेकेषु क्षेत्रेषु इजरायल-देशस्य आक्रमणानि अभवन् । एतादृशे सति विमानयानेषु अपि आक्रमणस्य संकटः भवति ।

इरान्देशात् प्रत्यक्षतया भारतीयविमानसेवानां प्रेषणं अतीव जोखिमपूर्णम् अस्ति । एतदर्थं इरान्-देशस्य अनुमतिना सह दृढसुरक्षाव्यवस्था अपि आवश्यकी भविष्यति, यत् युद्धस्थितौ सम्भवं नास्ति ।

नोर्डुज्-सीमा सुरक्षिता इति मन्यते । आर्मेनियादेशस्य स्थितिः स्थिरः अस्ति, ततः विमानयानानि अपि सुलभतया चालयितुं शक्यन्ते । गत ३ दिवसेभ्यः इजरायलस्य आक्रमणस्य कारणेन इरान्देशस्य स्थितिः अधिका अभवत् । सीएनएन-पत्रिकायाः ??अनुसारं नगरस्य पेट्रोलपम्पेषु दीर्घाः काराः पङ्क्तयः भवितुं आरब्धाः सन्ति । जनाः भीताः भूत्वा नगरात् निर्गन्तुं प्रयतन्ते ।

अधिकारिणां मते केवलं तेहरानदेशे २०० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः। एकः व्यक्तिः रायटर् इत्यस्मै अवदत् यत् बहुवारं पङ्क्तौ स्थित्वा अपि पेट्रोलं प्राप्तुं कठिनं भवति यतोहि इन्धनस्य आपूर्तिः सीमितं भवति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page