
नवदेहली। इराणस्य सर्वोच्चनेता आयातल्लाह खामेनी इत्यनेन मंगलवासरे रात्रौ इजरायलविरुद्धं युद्धस्य घोषणा कृता। सर्ः ें इत्यत्र लिखितवान् – युद्धं आरभ्यते। आतज्र्वादी इजरायलस्य कृते वयं कठिनं उत्तरं दास्यामः। वयं तेषु दयां न करिष्यामः। एतस्याः घोषणायाः अनन्तरं इरान्-देशेन इजरायल्-देशं प्रति २५ क्षेपणानि प्रहारितानि। ईरानी माध्यमेषु प्रकाशितानां समाचारानुसारं इराणस्य सैन्यपक्षः इत्यनेन उक्तं यत् बुधवासरे प्रातःकाले इजरायल्-देशे फतह-क्षेपणास्त्रेण आक्रमणं कृतम् अस्ति। अस्मिन् युद्धे प्रथमवारं फतह-१ इत्यस्य उपयोगः कृतः। फतह-क्षेपणास्त्रं ‘हाइपरसोनिक’ इति अर्थात् ध्वनिवेगात् पञ्चगुणं द्रुततरं उड्डीयत।इत्यनेन उक्तं यत् फतह-क्षेपणास्त्राः इजरायलस्य वायुरक्षा-व्यवस्थां प्रविश्य तेषां सुरक्षित-स्थानानि पुनः पुनः लक्ष्यं कृतवन्तः। परन्तु इजरायलस्य कियत् क्षतिः अभवत् इति विषये सूचना नास्ति। इदानीं वाशिङ्गटन-नगरस्य मानवअधिकारसमूहेनइदानीं इरान्-देशे मृतानां संख्या ५८५ अभवत् इति दावित।तथा १३२६ जनाः घातिताः सन्ति। इराणसर्वकारेण अद्यापि एतेषां मृत्योः विषये सम्पूर्णा सूचना न साझा कृता। इरान् अन्तिमवारं सोमवासरे मृतानां विषये सूचनां साझां कृतवान्। सर्वकारस्य मते अस्मिन् युद्धे २२४ ईरानीजनाः मृताः, १,२७७ जनाः घातिताः इरान्देशे ६ दिवसेषु ११०० तः अधिकानि लक्ष्याणि आक्रमणानि अभवन् इजरायल रक्षाबलस्य प्रवक्ता ब्रिगेडियर जनरल् एफी डेप्रिâन् पत्रकार सम्मेलने अवदत् यत् शुक्रवासरात् आरभ्य इरान्देशे शतशः आक्रमणेषु इजरायल वायुसेना ११०० तः अधिकानि लक्ष्याणि आक्रमितवती। सः अवदत् यत्, ‘परमाणु संकटस्य निष्प्रभावी करणाय वयं व्यवस्थित रूपेण कार्यं कुर्मः।’अस्माकं आक्रमणैः इरान्-देशस्य बैलिस्टिक-क्षेपणास्त्रस्य, वायु-रक्षा-प्रणालीनां च पर्याप्तं क्षतिः अभवत्। सेना इराणस्य क्षेपणास्त्र प्रक्षेपकानाम् अन्य सुविधानां च उपरि आक्रमणं दर्शयति इति दृश्यानि अपि प्रकाशितवती अस्ति। इजरायलस्य वायुसेना बुधवासरे केर्मान्शाह नगरस्य सैन्यकेन्द्रे ५ ईरानी एएच-१ हेलिकॉप्टरेषु आक्रमणं कृतवती इति उक्तवती। एते हेलिकॉप्टर् इजरायल विमानानाम् उपरि आक्रमणं कर्तुं गच्छन्ति स्म। इजरायले हनुमन्जी इत्यस्य चित्रेण सह बज्र्रे निगूढाः भारतीयाः
इजरायल-इरान्-देशयोः द्वन्द्वस्य मध्ये बहवः भारतीयाः श्रमिकाः इजरायल्-देशे अटन्ति। एतेषु केचन जनाः सह विडियो-कॉल-द्वारा वार्तालापं कृत्वा विडियो प्रेषितवन्तः। लखनऊ-नगरस्य मलिहाबाद-नगरस्य निवासी रामसिंहः स्वप्राणान् रक्षितुं बज्र्रे निवसति इति अवदत्। सायरनस्य ध्वनितस्य अनन्तरं क्षेपणास्त्रस्य, विस्फोटस्य च उच्चैः शब्दाः श्रूयते। भयस्य वातावरणस्य मध्ये सः हनुमानजी इत्यस्य चित्रं बज्र्रे स्थापितवान् अस्ति।इजरायल्-देशः अवदत्-इरान्-देशे सर्वकारीय-अड्डेषु बम्ब-प्रहारं करिष्यति इजरायलस्य रक्षामन्त्री इजरायल् कात्ज् इत्यनेन उक्तं यत् शीघ्रमेव इरान्देशे नूतनाः अड्डाः बमप्रहारं कृत्वा नष्टाः भविष्यन्ति। एतेषु सर्वकारीय-आधाराः, मीडिया-संस्थाः च लक्षिताः भविष्यन्ति । कात्ज् इत्यनेन एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये लिखितम्-इरान्देशे जनाः स्वप्राणान् रक्षितुं धावन्ति। एवं तानाशाहाः पतन्ति। परमाणुसंस्था उक्तवती-इरान्देशे अपकेन्द्र निर्माण स्थलद्वयं क्षतिग्रस्तम्
अन्तर्राष्ट्रीय परमाणु ऊर्जा संस्थायाः इत्यत्र उक्तं यत् इजरायलस्य आक्रमणेन इराणस्य करज-तेहरान-देशयोः अपकेन्द्र प्रक्षेपण स्थल द्वयं नष्टं जातम्। आईएईए-संस्थायाः कथनमस्ति यत् तेहरान-स्थले एकं भवनं नष्टम् अभवत्, यत्र उन्नत-केन्द्रीय-रोटर्-इत्यस्य निर्माणं, परीक्षणं च कृतम्। एतदतिरिक्तं करजनगरे भवनद्वयं क्षतिग्रस्तं जातम्, यत्र अपकेन्द्र यन्त्राणां घटकाः निर्मिताः आसन्। चीनदेशः इजरायल्-ईरानदेशात् ७०० तः अधिकान् नागरिकान् निष्कासितवान्चीन देशः इजरायल्-इरान्-देशयोः ७०० तः अधिकान् नागरिकान् निष्कासितवान् इति उक्तम्। चीनस्य विदेशमन्त्रालयस्य अनुसारं एते नागरिकाःसुरक्षितस्थानेषु नीताः सन्ति, सहस्राधिकानां जनानांनिष्कासनार्थंप्रयत्नाःप्रचलन्ति।इरान्-इजरायलयोःमध्येप्रचलतिसंघर्षे अद्यावधि चीन देशस्य कोऽपि नागरिकः न मृतः इति मन्त्रालयेन उक्तम्।
इरान् अवदत्-यदि अमेरिका हस्तक्षेपं करोति तर्हि पूर्णरूपेण युद्धं प्रारभ्यते-इराणस्य विदेश मन्त्रालयेन बुधवासरे उक्तं यत् यदि अमेरिका इजरायल्-देशेन सह स्वसङ्घर्षं प्रविशति तर्हि पूर्णरूपेण युद्धं प्रारभ्यते। इराणस्य विदेशमन्त्रालयस्य प्रवक्ता इस्माइल बघेई इत्यनेन अलजजीरा इति समाचारचैनेल् इत्यत्र लाइव् साक्षात्कारे एतत् वक्तव्यं दत्तम् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः मंगलवासरे इजरायलस्य समर्थनस्य संकेतं दत्तवान् आसीत्। सः उक्तवान् आसीत् यत् ‘अधुना इरान्-देशस्य आकाशे अस्माकं नियन्त्रणम् अस्ति। परमनेता कुत्र निगूढः अस्ति इति वयं सम्यक् जानीमः। तस्य प्राप्तिः अतीव सुलभा, परन्तु वयं तं न मारिष्यामः। न्यूनातिन्यूनं इदानीं न।’ इजरायलस्य मोसाद्-गुप्तचर-संस्थायाः पञ्च शज्र्तिाः एजेण्ट्-जनाः इरान्-देशेन गृहीताः। इराणस्य समाचारसंस्थाः तस्निम्, इसना च इराणी सेनायाः उद्धृत्य उक्तवन्तः यत् तेषां उपरि देशस्य प्रतिबिम्बं ऑनलाइन-रूपेण कलज्र्तिं इति आरोपः अस्ति। देशस्य पश्चिमप्रान्तात् लोरेस्टन्-प्रान्तात् सर्वे गृहीताः सन्ति। जूनमासस्य १३ दिनाङ्के युद्धस्य आरम्भात् इजरायल्-देशेन इरान्-देशेन ४००-तमेभ्यः अधिकानिक्षेपणानि,शतशःड्रोन्-यानानि च प्रहारितानि सन्ति। इजरायल्-देशस्य ४० स्थानानां क्षतिः अभवत् एतावता एतेषु आक्रमणेषु २४ इजरायलीयाः मृताः सन्ति। ८०० तः अधिकाः जनाः घातिताःसन्ति। न्यूयॉर्क-टाइम्स्-पत्रिकायाः प्रतिवेदनानुसारं इजरायल्-देशः२०२४ तमस्य वर्षस्य डिसेम्बर्-मासे इरान्-देशे विमान-आक्रमणस्ययोजनांआरब्धवान्। प्रतिवेदनानुसारंयदाइजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू २०२५ तमस्य वर्षस्य फरवरीमासे व्हाइट हाउसस्य भ्रमणं कृतवान् तदा सः अमेरिकी राष्ट्रपतिं डोनाल्ड ट्रम्पं प्रति इराणस्य परमाणु कार्यक्रमस्य विषये ओवलकार्यालये प्रस्तुतिम् अददात् प्रतिवेदने उक्तं यत् ट्रम्पः आक्रमणे सम्मिलितुं किमपि न कर्तुं वा स्थाने मध्यमार्गंचिन्वन्तु इति सल्लाहं दत्तवान्।
इजरायल-देशे क्षेपणास्त्र-निरोधाय एरो-इण्टेसेप्टर-इत्यस्य अभावः अस्ति
इरान इत्यादिभ्यः स्थानेभ्यः आगच्छन्तः दीर्घदूर पर्यन्तं बैलिस्टिक क्षेपणास्त्रं निवारयितुं एते अवरोधकाः महत्त्वपूर्णाः इति मन्यन्ते। अमेरिकी-अधिकारिणः उद्धृत्य प्रतिवेदने उक्तं यत् अमेरिका-देशः कतिपयान् मासान् यावत् एतस्याः समस्यायाः विषये अवगतः आसीत्। अधुना इजरायलस्य रक्षणार्थं स्थलात्, समुद्रात्, वायुतः च सैन्यं उपस्थितिम् वर्धयति। ईरान् प्रथमवारं फतह-क्षेपणा स्त्रस्य उपयोगं कृतवान् ईरानीमाध्यमेषु प्रकाशितानां समाचारानुसारं इराणस्य सैन्यपक्षः इत्यनेन बुधवासरे प्रातःकाले इजरायल्-देशे प्रथमवारं फतह-क्षेपणा स्त्रस्य उपयोगः कृतःइति दावितम्।इदानीं इरान् इजरायलस्य आकाशं गृहीतवान् इति इत्यनेन उक्तम्। तस्निम मीडिया इत्यस्य अनुसारं इत्यनेन उक्तं यत् फतह-क्षेपणास्त्राः इजरायल्-देशस्य वायु-रक्षा-व्यवस्थां प्रविश्य तेषां सुरक्षित-स्थानानि पुनः पुनः लक्ष्यं कृतवन्तः इजरायल्-देशाय तस्य मित्र राष्ट्रेभ्यः च इरान्-देशस्य शक्ति-प्रत्यक्ष-सन्देशः अयंआक्रमणः इति अपि वक्तव्ये उक्तम्। इजरायल्-देशः एतेभ्यः आक्रमणेभ्यः स्वस्य रक्षणाय सर्वथा असमर्थः इति इरान्-देशः दावान्अकरोत्। ट्रम्पः अद्यापि इरान्-देशे आक्रमणस्य निर्णयं न कृतवान् इजरायल्-देशेन सह अमेरिका-देशः इरान्-देशः आक्रमयिष्यति वा इति विषये ट्रम्पः अद्यापि किमपि निर्णयं न कृतवान्।
अस्य विषये व्हाइट हाउसस्य अधिकारिणः वालस्ट्रीट् जर्नल् इति पत्रिकायाः ??सूचनां दत्तवन्तः ।
मंगलवासरे ट्रम्पस्य तस्य राष्ट्रियसुरक्षादलस्य च मध्ये महत्त्वपूर्णा समागमः अभवत्। एतस्य चर्चा तस्मिन् कृता आसीत् । प्रतिवेदनानुसारं ट्रम्पः अद्यापि आशास्ति यत् यदि अमेरिका सैन्यकार्याणां धमकी ददाति तर्हि इरान् वार्तामेजं प्रति पुनः आगत्य अमेरिकीशर्ताः स्वीकुर्यात् इति। इजरायल् इरान्-देशे ५ गुणाधिकं वायुप्रहारं कृतवान्
इरान्-देशे इरान्-देशे इरान्-देशे इरान्-देशे पञ्चगुणानि अधिकानि वायु-आक्रमणानि इजरायल्-देशेन कृताः । अमेरिकन-चिन्तन-समूहस्य (ण्ऊझ्-घ्ऐं) अनुसारं यदा इजरायल्-देशः जून-मासस्य १३ दिनाङ्के इरान्-देशे आक्रमणं आरब्धवान् तदा आरभ्य इजरायल्-सेना इरान्-देशे १९७ वायु-आक्रमणानां सूचनां दत्तवती अस्ति इदानीं इरान्-देशेन इजरायल्-देशे ३९ बैलिस्टिक-क्षेपणास्त्र-आक्रमणानां अथवा अवरोधकानां पुष्टिः कृता । इजरायल् इरान्-देशे ५० तः अधिकैः युद्धविमानैः आक्रमणं करोति
इजरायलसेना उक्तवती यत् इरान्देशे रात्रौ यावत् चलितस्य प्रमुखे कार्ये ५० तः अधिकाः युद्धविमानाः भागं गृहीतवन्तः। अस्मिन् आक्रमणे परमाणुशस्त्रकारखानम्, अनेकाः शस्त्रनिर्माणस्थलानि च इत्यादीनि बहवः महत्त्वपूर्णस्थानानि लक्षितानि आसन् ।
सेनायाः मते तेहराननगरे यस्मिन् अपकेन्द्रनिर्माणस्थले आक्रमणं कृतम् आसीत् तस्य उपयोगः यूरेनियमस्य शुद्ध्यर्थं कृतः आसीत् । इरान् परमाणुशस्त्रनिर्माणार्थं तस्य उपयोगं कर्तुं शक्नोति स्म ।
एतदतिरिक्तं येषु शस्त्रकारखानेषु लक्ष्यं भवति तेषु क्षेपणास्त्र-विमान-शूटिंग्-प्रणाल्याः निर्माणं क्रियते इति सेना अवदत् । एतेषु स्थानेषु कच्चामालः आवश्यकाः उपकरणाः च सज्जीकृताः आसन् ।
इजरायलसेना अस्मिन् कार्ये सम्बद्धानां युद्धविमानानाम् उड्डयनस्य दृश्यानि अपि प्रकाशितवती अस्ति । बुधवासरे प्रातःकाले इजरायल्-देशः इरान्-राजधानी तेहरान-नगरे अपि आक्रमणं कृतवान् । मेहर-समाचार-संस्थायाः तेहरान-नगरस्य आकाशे विस्फोटाः दृश्यन्ते इति एकः भिडियो प्रकाशितः अस्ति । तत्र दावान् करोति यत् इराणस्य वायुरक्षासेना इजरायल्-देशेन प्रक्षिप्ताः क्षेपणास्त्राः पातितवन्तः । इरान्-देशेन सह वर्धमानस्य संघर्षस्य कारणेन अन्तर्राष्ट्रीयविमानयानानि स्थगितानि, येन सहस्राणि इजरायलीयाः विदेशेषु अटन्ति स्म । इदानीं प्रथमं विमानं यत् एतेषां अटन्तानाम् नागरिकानां पुनरागमनाय प्रेषितम् आसीत्, तत् तेल अवीव-नगरस्य समीपे बेन् गुरियन-विमानस्थानके सुरक्षिततया अवतरत् । विमानेन साइप्रस्-नगरस्य लार्नाका-नगरात् इजरायल-नागरिकाः आनिताः । यदा गतसप्ताहे इजरायल्-देशः इरान्-देशे आक्रमणं कृतवान् तदा रूस-देशः तस्य आलोचनां कृत्वा एतत् भयज्र्रं इति उक्तवान् । परन्तु इजरायल-ईरान-सङ्घर्षात् रूसदेशः लाभं प्राप्नुयात् इति केचन विशेषज्ञाः मन्यन्ते ।
बीबीसी-रिपोर्ट्-अनुसारं यदि इजरायल्-इरान्-योः मध्ये युद्धं तीव्रं भवति तर्हि तैलस्य मूल्यं वर्धते, येन रूस-देशस्य अधिकं आयः भविष्यति । एतदतिरिक्तं विश्वस्य ध्यानं युक्रेनयुद्धात् गमिष्यति, यत् रूसस्य कृते लाभप्रदम् अस्ति। इजरायल-ईरान-सङ्घर्षस्य विषये रूसी-वृत्तपत्रे लिखितम् आसीत् यत्, ‘कीव-देशः विस्मृतः अस्ति’ इति ।
परन्तु विशेषज्ञानाम् मते अस्मिन् युद्धे रूसदेशस्य अपि हानिः भवति । यदि एतत् युद्धं दीर्घकालं यावत् निरन्तरं भवति अथवा इरान्देशे सर्वकारः परिवर्तते तर्हि रूसदेशः अन्यं महत्त्वपूर्णं मित्रराष्ट्रं हारयितुं शक्नोति, यथा पूर्वं सीरियादेशस्य असद् इत्यस्य हानिः अभवत्। एतादृशे परिस्थितौ रूसस्य अन्तर्राष्ट्रीयप्रतिबिम्बं दुर्बलं भवितुम् अर्हति ।