इराणस्य धार्मिकनेता ट्रम्प-नेतन्याहू-विरुद्धं फतवा जारीयति: उक्तवान्-तान् पश्चात्तापं कर्तुं बाध्यं करोति; मुसलमानानां कृते एकीकरणस्य आह्वानं कृतवान्

नवदेहली। इराणस्य वरिष्ठतमः शिया मौलवी ग्राण्ड् आयातल्लाह नासिर मकरीम शिराजी इत्यनेन अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः इजरायल प्रधानमन्त्री बेन्जामिन नेतन्याहू च विरुद्धं धार्मिक फतवा जारीकृतः। तेन एतयोः नेतारयोः अल्लाहस्य शत्रवः इति उक्तम्। सः विश्वस्य मुसलमानान् अपि एकीकृत्य एतान् नेतारं इरान्-आक्रमणार्थं पश्चात्तापं कर्तुं बाध्यं कर्तुं पृष्टवान् अस्ति। मकरीम शिराजी इत्यनेन स्वस्य फतवे उक्तम्…यः कोऽपि इराणस्य सर्वोच्चनेतारं वा कस्यापि मार्जां वा हानिं कर्तुं वा धमकीम् अयच्छति सः मोहरिबः अर्थात् युद्धप्रेमी अपराधी भविष्यति।फतवा इस्लामिकन्यायस्य व्याख्या अस्ति। निर्गतं मार्जेन। मार्जा द्वादश इमामी शिया मुसलमानानां सर्वोच्चं धार्मिकपदं कथ्यते। इजरायल्-देशेन सह युद्धविरामस्य विषये इरान्-देशः संशयं प्रकटितवान्। इराणस्य मुख्याधिकारी अब्दुलरहीम मौसावी रविवासरे सऊदी-रक्षामन्त्री राजकुमारः खालिद् बिन् सलमानेन सह दूरभाषेण वार्तालापं कुर्वन् अवदत्- शत्रुणा (इजरायलेन) सह युद्धविरामस्य विषये वयं शज्र्तिाः स्मः। यदि पुनः किमपि आक्रमणं भवति तर्हि वयं युक्तं उत्तरं दास्यामः। मौसावी इत्यनेन उक्तं यत् यदा इरान् अमेरिकादेशेन सह परमाणुवार्तायां व्यस्तः आसीत् तदा इजरायल् इत्यनेन तस्य उपरि आक्रमणं कृतम्, अमेरिका च तस्य समर्थनं कृतवती। एतेन ज्ञायते यत् एतयोः देशयोः अन्तर्राष्ट्रीयनियमस्य नियमस्य च अनुसरणं न भवति।
सः अपि अवदत्वयं युद्धं न आरब्धवन्तः, परन्तु वयं पूर्णबलेन आक्रमणकर्तुः प्रति प्रतिक्रियां दत्तवन्तः। उभौ अधिकारिणौ रक्षाविषये अपि च अनेकेषु द्विपक्षीयविषयेषु अपि चर्चां कृतवन्तौ।इजरायल-इरान्-देशयोः मध्ये १२ दिवसान् यावत् युद्धस्य अनन्तरं जून-मासस्य २४ दिनाङ्के युद्धविरामः अभवत्। अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पः एतत् घोषितवान्। अस्मिन् युद्धे इरान्-देशस्य ६१० जनाः, इजरायल्-देशस्य २८ जनाः च मृताः। संयुक्त राष्ट्रसङ्घस्य अन्तर्राष्ट्रीय परमाणुऊर्जा संस्थायाः रविवासरे उक्तं यत् इरान् कतिपयेषु मासेषु स्वस्य परमाणु कार्यक्रमं पुनः आरभुं शक्नोति।
यत्र अमेरिकादेशः इराणस्य फोर्डो, नतान्ज्, इस्फाहान-परमाणुस्थलानि बी-२ बम्ब-विस्फोटकेन आक्रमणं कृत्वा नष्टं कृतवान् इति दावान् अकरोत् ।

आईएईए-निदेशकः राफेल् ग्रोस्सी इत्यनेन समाचारचैनलस्य साक्षात्कारे उक्तं यत् इराणस्य केचन परमाणुसुविधाः अद्यापि अवशिष्टाः सन्ति। सः अवदत्- इरान्-देशस्य न्यायपालिका रविवासरे अवदत् यत् जून-मासस्य २३ दिनाङ्के तेहरान-नगरस्य एविन्-कारागारस्य उपरि इजरायल-देशस्य आक्रमणे न्यूनातिन्यूनं ७१ जनाः मृताः।एतत् कुख्यातं कारागारम् अस्ति, यत्र बहवः राजनैतिककार्यकर्तारः स्थापिताः सन्ति। मृतेषु कारागारस्य कर्मचारी, सैनिकाः, कैदिनः, भ्रमणार्थम् आगताः परिवारजनाः च आसन् । इराणस्य विदेशमन्त्री अब्बास अरघची इत्यनेन अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः इराणस्य सर्वोच्चनेता आयातल्लाह खामेनी इत्यस्य विरुद्धं अपशब्दप्रयोगं त्यक्तुं चेतवति।

अरघ्ची सामाजिकमाध्यमेषु लिखितवान् यत् ट्रम्पस्य मनोवृत्तिः न केवलं खामेनी इत्यस्य अपमानं करोति अपितु तस्य कोटिकोटिसमर्थकानां अपि अपमानं करोति। यदि ट्रम्पः इरान्-देशेन सह सौदान् इच्छति तर्हि तस्य भाषा परिवर्तनं कर्तव्यं भविष्यति।

अरघची इत्यस्य वक्तव्यं ट्रम्पस्य दावस्य अनन्तरम् अभवत् यस्मिन् अमेरिकीराष्ट्रपतिना उक्तं यत् सः खामेनी इत्यस्य मृत्योः उद्धारं कृतवान् अन्यथा सः अतीव दुष्टमृत्युः एव मृतः स्यात्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page