इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीन योजनायाः पूर्वा अभ्यासः

प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीनयोजनायाः पूर्वा अभ्यासः (मॉकड्रिल) कृतः। अस्मिन् काले यूरिया-२ पम्पस्य ३१पी-५ ए/बी इत्यस्य सामान्यरेखायाः ३१ एच् वी १८० इत्यस्य अपस्ट्रीम फ्लैन्जतः अमोनियायाः अत्यधिकं लीकेजस्य स्थितिः निर्मितवती प्रथमं लीकेजः आरब्धः, तदनन्तरं अग्निशामक दलेन अमोनिया-वायुं नियन्त्रयितुं प्रयत्नः कृतः, उद्धारदलः च आहतानाम् चिकित्सालयं नीतवान्। तदनन्तरं स्थानीय प्रशासनेन, इफ्फको-प्रबन्धनेन, सर्वेषां विभाग प्रमुखैः च सह स्थले आपत्कालीनयोजनायाः समीक्षा सभा आयोजिता। समीक्षासभायां वरिष्ठ कार्यकारी निदेशकः (इकाईप्रमुखः) संजयकुदेशिया अवदत् यत् पूर्वाभ्यासः अस्माकं कस्यापि परिस्थितेः दुर्घटनायाः च निवारणे सहायकः भवति। अस्मिन् समयेअग्निशामकविभागस्य,गेल,स्थानीय प्रशासनस्य, अग्निशामक विभागस्य उत्तरप्रदेशस्य, सुरक्षा विभागस्य च दलाः पूर्वाभ्यासे सहकार्यं कृतवन्तः। स्वरक्षा उपनियंत्रक नीरज मिश्रा, सहायक उप नियंत्रक राकेश तिवारी, बीपीसीएल त: पवन भारती, कार्यकारी निदेशक (तकनीकी) संजय वैश्य:, वरिष्ठ महाप्रबंधक ए.पी.राजेंद्रन, महाप्रबंधक संजय भंडारी,पी.के.सिंह,डॉ.अनितामिश्रा,संयुक्त महाप्रबंधक पी.के. पटेल:, रत्नेश कुमार:, एस. सिंह, अरुण कुमार:, अरविन्द कुमार:, ए. गुप्ता, पी. के. वर्मा, आर.पी.यादव, सत्य प्रकाश:, पी.के. त्रिपाठी, संदीप गोयल:, विभागाध्यक्ष मानव संसाधन शंभू शेखर, मुख्य प्रबंधक: अग्नि एवं सुरक्षा संजीव कुमार:, इफ्फको अधिकारी संघ अध्यक्ष: अनुराग तिवारी एवं महासचिव: स्वयंसेवक प्रकाश:, इफ्फको कर्मचारी संघस्य अध्यक्ष पंकज पाण्डे एवं महासचिव: विजय कुमार यादव: उपस्थिता: आसन् ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page