इफको परिसरे जना: योगासनेन लाभा: प्राप्तवन्त:

प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते सूर्यनमस्कारेण कृतः। योग प्रशिक्षक: विभिन्न योगासन एवं प्राणायाम मुद्रायां जनानां प्रशिक्षित: आकारितवान् । जना: अनुलोम- विलोम प्राणायाम, भस्त्रिका प्राणायम, कपालभती प्राणायम, भरमारी प्राणायम, चन्द्रभेदन प्राणायम, रुद्र मुद्रा, वृक्षासन, मण्डुकासन, शाशककासन, सुप्तावज्रासन, उत्तमतासन, पश्चिमोत्तनासन, मयुरा- सन सिंहासनादीनां लाभानि प्राप्तवन्त:। वरिकार्यकारीनिदेशकः (इकाईप्रमुखः) संजयकुदेशीयः अवदत् यत् योगस्य दीर्घकालीनलाभाः सन्ति इति कारणेन सर्वेषां दैनन्दिनकार्यक्रमस्य भागः करणीयः। अस्मिन् अवसरे महाप्रबन्धक संजय वैश्य, एम.डी. मिश्रा, ए.पी.राजेन्द्रन, संयुक्त महाप्रबंधक क्रमशः अरुण कुमार, अरवेन्द्र कुमार, विभागाध्यक्ष मानव संसाधन शंभू शेखर, इफको अधिकारी संघस्य महासचिव स्वयंसेवक प्रकाश:, डी.के.प्रभृतय: उपस्थिता: आसन् ।

  • editor

    Related Posts

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथजी अद्य स्वस्य आधिकारिक निवास स्थाने आहूतायां उच्चस्तरीयसभायां समाज पञ्जीकरण कानूनम् १८६०इत्यस्यस्थानेउत्तरप्रदेशेनूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्।मुख्यमन्त्री उक्तवान् यत् समाजरूपेण पञ्जीकृतानां संस्थानां सम्पत्तिनां पञ्जीकरणं, नवीकरणं, पारदर्शकं…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page