इफको परिसरे जना: योगासनेन लाभा: प्राप्तवन्त:

प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते सूर्यनमस्कारेण कृतः। योग प्रशिक्षक: विभिन्न योगासन एवं प्राणायाम मुद्रायां जनानां प्रशिक्षित: आकारितवान् । जना: अनुलोम- विलोम प्राणायाम, भस्त्रिका प्राणायम, कपालभती प्राणायम, भरमारी प्राणायम, चन्द्रभेदन प्राणायम, रुद्र मुद्रा, वृक्षासन, मण्डुकासन, शाशककासन, सुप्तावज्रासन, उत्तमतासन, पश्चिमोत्तनासन, मयुरा- सन सिंहासनादीनां लाभानि प्राप्तवन्त:। वरिकार्यकारीनिदेशकः (इकाईप्रमुखः) संजयकुदेशीयः अवदत् यत् योगस्य दीर्घकालीनलाभाः सन्ति इति कारणेन सर्वेषां दैनन्दिनकार्यक्रमस्य भागः करणीयः। अस्मिन् अवसरे महाप्रबन्धक संजय वैश्य, एम.डी. मिश्रा, ए.पी.राजेन्द्रन, संयुक्त महाप्रबंधक क्रमशः अरुण कुमार, अरवेन्द्र कुमार, विभागाध्यक्ष मानव संसाधन शंभू शेखर, इफको अधिकारी संघस्य महासचिव स्वयंसेवक प्रकाश:, डी.के.प्रभृतय: उपस्थिता: आसन् ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page