इजरायल् यमनदेशस्य २ बन्दरगाहेषु आक्रमणं कृतवान्-इजरायलस्य विदेशमन्त्री अवदत्- यदि आक्रमणं न स्थगितम् अस्ति तर्हि वयं तान् हमास इव व्यवहारं करिष्यामः

नवदेहली। इजरायल्-देशः शुक्रवासरे यमन-देशस्य होदेइदा-सलिफ्-बन्दरगाहयोः वायुप्रहारं कृतवान्। इजरायलसेना अवदत् यत् एतेषां उपयोगः शस्त्राणि आनयितुं ग्रहीतुं च क्रियते इति। यमनदेशे हुथी समर्थकटीवीचैनलः अल मसीराह इत्यनेन एतेषां आक्रमणानां पुष्टिः कृता अस्ति।समाचारानुसारं इजरायलसेना एतयोः बन्दरगाहयोः ३० अधिकानि बम्बानि पातितवती। अस्मिन् १ जनः मृतः, ९ जनाः घातिताः च। आक्रमणानन्तरं इजरायल्-देशेन उक्तं यत् यदि हौथी-विद्रोहिणः आक्रमणानि न स्थगयन्ति तर्हि तेषां स्थितिः हमास-हिज्बुल-नेतृणां सदृशी भविष्यति। इजरायल्-देशेन गतवर्षे मोहम्मद-देइफ्, याह्या सिन्वरः, हसन-नस्रल्लाहः च मारिताः। पीएम नेतन्याहू अवदत्-हुथी केवलं प्यादाः एव, इरान् तेषां पृष्ठतः अस्ति इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यनेन एतस्य कार्यस्य प्रशंसा कृता। सः अवदत् यत् अस्माकं विमानचालकः हौथी-आतज्र्वादिनः निगूढस्थानद्वयं सफलतया आक्रमितवान्। वयं हुथी-जनानाम् अधिकं क्षतिं करिष्यामः। नेतन्याहू इत्यनेन अपि उक्तं यत् इरान् हौथी-दलस्य पृष्ठतः अस्ति। हौथीः केवलं प्यादा एव सन्ति। तेषां पृष्ठतः शक्तिः, या तेषां समर्थनं, निर्देशनं च करोति, सा इरान् अस्ति। कात्जः अवदत्-हुथीजनाः नस्रल्लाहस्य समानं भाग्यं प्राप्नुयुः। इजरायलस्य रक्षामन्त्री इजरायल् कात्ज् इत्यनेन उक्तं यत् यदि हौथीविद्रोहिणः इजरायल्-देशे क्षेपणास्त्र-आक्रमणं निरन्तरं कुर्वन्ति तर्हि तेषां नेतारणाम् च गम्भीरपरिणामानां सामना कर्तव्यः भविष्यति।सः अवदत् यत् इजरायलसेना यथा हमास-सङ्घस्य मोहम्मद-देइफ्, याह्या सिन्वर-हसन-नस्रल्लाह-योः कृते कृतवती, तथैव यमन-देशे अब्दुल-मलिक-अल्-हौथी-इत्यस्य विषये अपि तथैव भविष्यति।२०२३ तमस्य वर्षस्य अक्टोबर्-मासे गाजा-देशे इजरायल्-देशेन आक्रमणस्य अनन्तरं हौथी-विद्रोहिणः प्यालेस्टिनी-देशस्य समर्थनं कृतवन्तः ।ते लालसागरे इजरायल्-देशस्य इजरायल-समर्थक-देशानां जहाजानां च उपरि आक्रमणं कुर्वन्ति स्महौथीविद्रोहिणः बैलिस्टिकक्षेपणास्त्रैः आक्रमणं कृतवन्तः अलजजीरा-संस्थायाः अनुसारं मार्चमासे गाजादेशे युद्धविरामस्य भङ्गात् आरभ्य हौथीविद्रोहिणः इजरायल्-देशं प्रति न्यूनातिन्यूनं ३४ क्षेपणास्त्राणि, ड्रोन्-यानानि च प्रहारितवन्तः। ततः पूर्वं हौथीविद्रोहिणः इजरायलस्य व्यस्ततमविमानस्थानकं बेन् गुरियन् अन्तर्राष्ट्रीय विमान स्थानकं मई ४ दिनाङ्के बैलिस्टिक क्षेपणास्त्रेण आक्रमणं कृतवन्तः।
क्षेपणास्त्रेण विमानस्थानकपरिसरस्य एकस्य मार्गस्य, एकस्य वाहनस्य च क्षतिः अभवत्। इजरायलसेना स्वीकृतवती यत् तेषां रक्षाव्यवस्था एतत् क्षेपणास्त्रं निवारयितुं असफलम् अभवत्। परदिने एव इजरायलसेना यमनदेशे हुथीविद्रोहिणः नियन्त्रितस्य हुदैदा-नगरस्य बन्दरगाहनगरे बहुधा बमप्रहारं कृतवती सेनायाः अनुसारं इजरायलस्य वायुसेनायाः २० युद्ध विमानानि अस्मिन् आक्रमणे भागं गृहीतवन्त। एतदर्थं विमानानि २००० किमी.इजरायलस्ययुद्धविमानाःन्यूनातिन्यूनं ५० लक्ष्येषु बम्बं पातितवन्तः।
तदा इजरायल्-देशः उक्तवान् आसीत् यत् इदानीं प्रत्येकं क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियां वायु-प्रहारेन करिष्यति इति । परन्तु शुक्रवासरे अयं आक्रमणः अमेरिका-हौथी-सम्झौतेः अनन्तरं इजरायल्-देशस्य प्रथमः आक्रमणः अस्ति । ट्रम्पः हौथी-विद्रोहैः सह सम्झौतां कृतवान्, इजरायल्-देशं बहिः कृतवान्

ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः अभवत् ततः परं हुथीविद्रोहिणः विरुद्धं ‘रफ राइडर’ इति अभियानं आरब्धम् । अस्मिन् अमेरिकीसैनिकाः १००० तः अधिकेषु हुथी-अड्डेषु क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च आक्रमणं कृतवन्तः ।

अस्मिन् शतशः हुथी-योद्धाः, बहवः बृहत्-हौथी-नेतारः च मारिताः, येषु क्षेपणास्त्र-ड्रोन्-कार्यक्रमस्य वरिष्ठनेतारः अपि आसन् ।

तदनन्तरं अस्मिन् वर्षे मे-मासस्य ६ दिनाङ्के अमेरिका-देशस्य हुथी-विद्रोहिणां च मध्ये सम्झौता अभवत् । यस्मिन् उभयपक्षेण परस्परं न आक्रमणं कर्तुं सहमतिः कृता अस्ति। परन्तु हौथीविद्रोहिणः इजरायलविरुद्धं आक्रमणं निरन्तरं करिष्यन्ति इति स्पष्टं कृतवन्तः।

  • editor

    Related Posts

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    आनन्द शुक्ल:। अमेरिकादेशेन सह व्यापारवार्तायां स्थगितस्य शुल्कविवादस्य च मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदी महाभागस्यजापानयात्रा न केवलं द्वयोः देशयोः मैत्रीं सुदृढं करोति अपितु नूतनावकाशानां युगस्य आरम्भं करोति। प्रधान मन्त्रिणः नरेन्द्रमोदीयाः जापानदेशे गायत्रीमन्त्रेण,…

    चीनदेशे पाकिस्तानस्य प्रधानमंत्री इत्यस्य सम्मुखे पहलगाम-आक्रमणस्य निन्दा-एससीओ-सदस्यः अवदत्-आतंकवादिनः दण्डयितुं आवश्यकम्

    नवदेहली। चीनदेशे एससीओ शिखरसम्मेलनस्य द्वितीय दिने भारतेन महती सफलता प्राप्ता। अत्र पाकिस्तानस्य पीएम शाहबाजशरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृता।अपराधिनः, आयोजकाः, तेषां समर्थनं कृतवन्तः च दण्डः आवश्यकः इति एससीओ-घोषणायां उक्तम्। अस्मिन् वर्षे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page