इजरायल् यमनदेशस्य २ बन्दरगाहेषु आक्रमणं कृतवान्-इजरायलस्य विदेशमन्त्री अवदत्- यदि आक्रमणं न स्थगितम् अस्ति तर्हि वयं तान् हमास इव व्यवहारं करिष्यामः

नवदेहली। इजरायल्-देशः शुक्रवासरे यमन-देशस्य होदेइदा-सलिफ्-बन्दरगाहयोः वायुप्रहारं कृतवान्। इजरायलसेना अवदत् यत् एतेषां उपयोगः शस्त्राणि आनयितुं ग्रहीतुं च क्रियते इति। यमनदेशे हुथी समर्थकटीवीचैनलः अल मसीराह इत्यनेन एतेषां आक्रमणानां पुष्टिः कृता अस्ति।समाचारानुसारं इजरायलसेना एतयोः बन्दरगाहयोः ३० अधिकानि बम्बानि पातितवती। अस्मिन् १ जनः मृतः, ९ जनाः घातिताः च। आक्रमणानन्तरं इजरायल्-देशेन उक्तं यत् यदि हौथी-विद्रोहिणः आक्रमणानि न स्थगयन्ति तर्हि तेषां स्थितिः हमास-हिज्बुल-नेतृणां सदृशी भविष्यति। इजरायल्-देशेन गतवर्षे मोहम्मद-देइफ्, याह्या सिन्वरः, हसन-नस्रल्लाहः च मारिताः। पीएम नेतन्याहू अवदत्-हुथी केवलं प्यादाः एव, इरान् तेषां पृष्ठतः अस्ति इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यनेन एतस्य कार्यस्य प्रशंसा कृता। सः अवदत् यत् अस्माकं विमानचालकः हौथी-आतज्र्वादिनः निगूढस्थानद्वयं सफलतया आक्रमितवान्। वयं हुथी-जनानाम् अधिकं क्षतिं करिष्यामः। नेतन्याहू इत्यनेन अपि उक्तं यत् इरान् हौथी-दलस्य पृष्ठतः अस्ति। हौथीः केवलं प्यादा एव सन्ति। तेषां पृष्ठतः शक्तिः, या तेषां समर्थनं, निर्देशनं च करोति, सा इरान् अस्ति। कात्जः अवदत्-हुथीजनाः नस्रल्लाहस्य समानं भाग्यं प्राप्नुयुः। इजरायलस्य रक्षामन्त्री इजरायल् कात्ज् इत्यनेन उक्तं यत् यदि हौथीविद्रोहिणः इजरायल्-देशे क्षेपणास्त्र-आक्रमणं निरन्तरं कुर्वन्ति तर्हि तेषां नेतारणाम् च गम्भीरपरिणामानां सामना कर्तव्यः भविष्यति।सः अवदत् यत् इजरायलसेना यथा हमास-सङ्घस्य मोहम्मद-देइफ्, याह्या सिन्वर-हसन-नस्रल्लाह-योः कृते कृतवती, तथैव यमन-देशे अब्दुल-मलिक-अल्-हौथी-इत्यस्य विषये अपि तथैव भविष्यति।२०२३ तमस्य वर्षस्य अक्टोबर्-मासे गाजा-देशे इजरायल्-देशेन आक्रमणस्य अनन्तरं हौथी-विद्रोहिणः प्यालेस्टिनी-देशस्य समर्थनं कृतवन्तः ।ते लालसागरे इजरायल्-देशस्य इजरायल-समर्थक-देशानां जहाजानां च उपरि आक्रमणं कुर्वन्ति स्महौथीविद्रोहिणः बैलिस्टिकक्षेपणास्त्रैः आक्रमणं कृतवन्तः अलजजीरा-संस्थायाः अनुसारं मार्चमासे गाजादेशे युद्धविरामस्य भङ्गात् आरभ्य हौथीविद्रोहिणः इजरायल्-देशं प्रति न्यूनातिन्यूनं ३४ क्षेपणास्त्राणि, ड्रोन्-यानानि च प्रहारितवन्तः। ततः पूर्वं हौथीविद्रोहिणः इजरायलस्य व्यस्ततमविमानस्थानकं बेन् गुरियन् अन्तर्राष्ट्रीय विमान स्थानकं मई ४ दिनाङ्के बैलिस्टिक क्षेपणास्त्रेण आक्रमणं कृतवन्तः।
क्षेपणास्त्रेण विमानस्थानकपरिसरस्य एकस्य मार्गस्य, एकस्य वाहनस्य च क्षतिः अभवत्। इजरायलसेना स्वीकृतवती यत् तेषां रक्षाव्यवस्था एतत् क्षेपणास्त्रं निवारयितुं असफलम् अभवत्। परदिने एव इजरायलसेना यमनदेशे हुथीविद्रोहिणः नियन्त्रितस्य हुदैदा-नगरस्य बन्दरगाहनगरे बहुधा बमप्रहारं कृतवती सेनायाः अनुसारं इजरायलस्य वायुसेनायाः २० युद्ध विमानानि अस्मिन् आक्रमणे भागं गृहीतवन्त। एतदर्थं विमानानि २००० किमी.इजरायलस्ययुद्धविमानाःन्यूनातिन्यूनं ५० लक्ष्येषु बम्बं पातितवन्तः।
तदा इजरायल्-देशः उक्तवान् आसीत् यत् इदानीं प्रत्येकं क्षेपणास्त्र-आक्रमणस्य प्रतिक्रियां वायु-प्रहारेन करिष्यति इति । परन्तु शुक्रवासरे अयं आक्रमणः अमेरिका-हौथी-सम्झौतेः अनन्तरं इजरायल्-देशस्य प्रथमः आक्रमणः अस्ति । ट्रम्पः हौथी-विद्रोहैः सह सम्झौतां कृतवान्, इजरायल्-देशं बहिः कृतवान्

ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः अभवत् ततः परं हुथीविद्रोहिणः विरुद्धं ‘रफ राइडर’ इति अभियानं आरब्धम् । अस्मिन् अमेरिकीसैनिकाः १००० तः अधिकेषु हुथी-अड्डेषु क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च आक्रमणं कृतवन्तः ।

अस्मिन् शतशः हुथी-योद्धाः, बहवः बृहत्-हौथी-नेतारः च मारिताः, येषु क्षेपणास्त्र-ड्रोन्-कार्यक्रमस्य वरिष्ठनेतारः अपि आसन् ।

तदनन्तरं अस्मिन् वर्षे मे-मासस्य ६ दिनाङ्के अमेरिका-देशस्य हुथी-विद्रोहिणां च मध्ये सम्झौता अभवत् । यस्मिन् उभयपक्षेण परस्परं न आक्रमणं कर्तुं सहमतिः कृता अस्ति। परन्तु हौथीविद्रोहिणः इजरायलविरुद्धं आक्रमणं निरन्तरं करिष्यन्ति इति स्पष्टं कृतवन्तः।

  • editor

    Related Posts

    राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्

    आनन्द शुक्ल/प्रयागराज। भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे…

    पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते

    अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page