इजरायल् गाजादेशे युद्धविराम प्रस्तावम् अङ्गीकुर्वति-हमासस्य प्रतिक्रियायाः प्रतीक्षा; ट्रम्पस्य चेतावनी-समझौतां स्वीकुरुत अन्यथा स्थितिः दुर्गता भविष्यति

नवदेहली। इजरायल्-देशेन बुधवासरे गाजा-नगरे हमास-सङ्घस्य युद्ध विराम-प्रस्तावस्य अनुमोदनं कृतम्। एषः प्रस्तावः कतारदेशेन दत्तः । अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य विशेषप्रतिनिधिस्य स्टीव विट्कोफ् इत्यस्य युद्धविरामप्रस्तावस्य केचन बिन्दवः अपि अत्र समाविष्टाः सन्ति अधुना इजरायल्, अमेरिका, कतार च हमास-सङ्घस्य प्रतिक्रियायाः प्रतीक्षां कुर्वन्ति। जेरुसलेम-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् हमास-सङ्घः अपि शीघ्रमेव एतत् प्रस्तावम् अङ्गीकुर्वितुं शक्नोति। अस्मिन् विषये कतारदेशात् बहु दबावः अस्ति।बुधवासरे पूर्वं ट्रम्पः स्वस्य इति पोस्ट् मध्ये हमास-सङ्घं चेतवति स्म यत्-आशासे हमासः एतत् सौदान् स्वीकुर्यात्, अन्यथा तेषां कृते स्थितिः अधिका भविष्यति। युद्धविराम प्रस्तावस्य मुख्यबिन्दवः-अस्मिन् प्रस्तावे १० जीविताः इजरायल-बन्धकाः मुक्ताः भविष्यन्ति। इजरायल-देशस्य १८ मृतानां बन्धकानां शवः अपि प्रत्यागमिष्यति। ६० दिवसीयः युद्धविरामः भविष्यति, यस्मिन् युद्धस्य स्थायिरूपेण समाप्तेः विषये वार्ता भविष्यति।इजरायल् अवदत्-वयं युद्ध विरामस्य विषये गम्भीराः स्मःइजरायलस्य रणनीतिककार्याणां मन्त्री रॉन् डेर्मर्, स्टीव विट्कोफ् च इत्येतयोः मध्ये एकस्याः समागमस्य अनन्तरं अस्य प्रस्तावस्य अनुमोदनं कृतम्। ६० दिवसीययुद्धविरामस्य अनन्तरम् अपि युद्धस्य समाप्त्यर्थं वार्ता निरन्तरं कर्तुं इजरायल्-देशः सहमतः अस्ति।परन्तु गाजातः इजरायलसैनिकानाम् निवृत्तिविषये अद्यापि वार्ता प्रचलति। इजरायलस्य विदेशमन्त्री गिडियन सारः अवदत्-वयं बन्धक विमोचनं युद्धविरामं च गम्भीराः स्मः। वयं विट्कोफ् इत्यस्य प्रस्तावं स्वीकृतवन्तः, यथाशीघ्रं वार्तालापं आरभतुम् इच्छामः। इजरायल्-देशाय बी-२ विमानं दातुं अमेरिकी संसदे प्रस्तावितं विधेयकम् इजरायल-हमास-युद्धविरामस्य सम्भावनायाः मध्यं अमेरिकी-विधायकाः एकं विधेयकं प्रस्तावितवन्तः यत् राष्ट्रपतिः ट्रम्पः इजरायल्-देशाय बी-२ विमानं, बज्र्र-बस्टर-बम्बं च दातुं शक्नोति। यथा यदि इरान् परमाणुशस्त्राणि निर्मातुं प्रयतते तर्हि इजरायलस्य रक्षणं कर्तुं शक्यते। गाजादेशे २१ मासान् यावत् युद्धं कृत्वा ५६ सहस्राणि प्यालेस्टिनीजनाः मृताः हमास-इजरायलयोः मध्ये संघर्षः २१ मासान् यावत् प्रचलति। हमास-सङ्घः २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणं कृतवान्। इजरायल-देशस्य आँकडानुसारम् अस्मिन् आक्रमणे १२०० जनाः मृताः, २५१ जनाः बन्धकाः च अभवन्।इजरायल-कब्जायाः समाप्तिः, गाजा-नगरस्य नाकाबन्दी, सहस्राणि प्यालेस्टिनी-जनाः मुक्ताः च इति आग्रहाय हमास-सङ्घः एतत् आक्रमणं कृतवान्। गाजा-देशस्य स्वास्थ्यमन्त्रालयः कथयति यत् अक्टोबर्-मासस्य ७ दिनाज्र्स्य अनन्तरं इजरायल-सैन्य-आक्रमणेषु५६सहस्राधिकाः प्यालेस्टिनी-जनाः मृताः सन्ति गाजा-देशे युद्धस्य मध्यं ५ लक्षं जनाः बुभुक्षायाः त्रासस्य सामनां कुर्वन्ति। १२ दिनाङ्के संयुक्तराष्ट्रसङ्घः गाजा देशस्य स्थितिविषये प्रतिवेदनं प्रस्तुतवान्।अस्य अनुसारं यदि इजरायल्-देशः प्रतिबन्धान् न दूरीकरोति तर्हि गाजा-देशस्य प्रत्येकं ५ जनानां मध्ये १ जनः बुभुक्षायाः शिकारः भवितुम् अर्हति । अपि च २१ लक्षजनानाम् दुर्भिक्षस्य सामना कर्तव्यः भवेत् ।ट्रम्पस्य शपथग्रहणात् एकदिनपूर्वं युद्धविरामः अभवत्ट्म्पस्य शपथग्रहणात् एकदिनपूर्वं १९ जनवरी दिनाङ्के इजरायल-हमास-देशयोः मध्ये युद्धविरामः अभवत् । यस्मिन् पक्षद्वयं परस्परं बन्धकान् त्रयः चरणान् मुक्तुं सहमतौ ।प्रथमचरणस्य युद्धविरामस्य समाप्तिः मार्चमासस्य प्रथमे दिने अभवत् ।प्रथमे चरणे हमास-सङ्घटनेन ३३ बन्धकान् मुक्ताः,येषु ८ मृतशरीराः अपि सन्ति । तस्मिन् एव काले इजरायल्-देशेन २ सहस्राणि प्यालेस्टिनी-बन्दिनः मुक्ताः ।

इजरायल-हमास-देशयोः युद्धविरामस्य द्वितीयचरणस्य विषये वार्ता अद्यापि न आरब्धा।१८ मार्च दिनाङ्के इजरायल्-देशः युद्धविरामं भङ्गयित्वा गाजा-देशस्य अनेकेषु क्षेत्रेषु आक्रमणं कृतवान् । इजरायल्-देशः आक्रमणस्य योजनां कुर्वन्तः आतज्र्वादिनः लक्ष्यं कृतवान् इति दावान् अकरोत् तस्मिन् एव काले हमास-सङ्घः अवदत् यत् नेतन्याहू-संस्थायाः पुनः युद्धस्य आरम्भस्य निर्णयः इजरायल-बन्धकानाम् मृत्युदण्डः इव अस्ति ।

हमास-इजरायल-युद्धं ४ बिन्दुषु अवगच्छन्तु…

गाजा-देशे १९४८ तमे वर्षात् अयं संघर्षः प्रचलति ।२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा हमास-सङ्घः इजरायल्-देशे आक्रमणं कृतवान् तदा तस्य घोरं रूपं प्राप्तम् । यस्मिन् ८१५ नागरिकाः सहितं ११९५ इजरायलीयाः विदेशीयाः च नागरिकाः मारिताः ।हमास-सङ्घः २५१ इजरायल-देशस्य जनान् बन्धकरूपेण गृहीतवान् । इजरायलस्य कब्जा, गाजा-नगरस्य नाकाबन्दी, सहस्राणि प्यालेस्टिनी-बन्दीनां मुक्तिः च आग्रहाय हमास-सङ्घः एतत् आक्रमणं कृतवान् ।तस्य प्रतिक्रियारूपेण इजरायल् गाजा-देशे बम-प्रहारं आरब्धवान्, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के भू-आक्रमणं च कृतवान् ।इजरायल-देशः कथयति यत् तस्य उद्देश्यं हमास-सङ्घस्य उन्मूलनं, बन्धकानाम् मुक्तिः च अस्ति
अस्मिन् युद्धे ६१ सहस्राधिकाः प्यालेस्टिनीजनाः मारिताः, येषु अधिकांशः महिलाः बालकाः च आसन् । इजरायले १२०० तः अधिकाः जनाः मारिताः । गाजादेशस्य ८०ज्ञ् जनाः विस्थापिताः, अधिकांशः आधारभूतसंरचना नष्टः च अस्ति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page