इजरायल् अमेरिकादेशस्य ६० दिवसीयं युद्धविरामप्रस्तावम् स्वीकृतवान्

नवदेहली। इजरायल्-देशः गाजा-देशस्य कृते अमेरिकी-युद्धविराम-प्रस्तावम् अङ्गीकृतवान्। इजरायल-अधिकारिणः अस्य विषये परिचिताः अवदन् यत् अस्मिन् ६० दिवसान् यावत् युद्धं स्थगयितुं, संयुक्तराष्ट्रसङ्घस्य नेतृत्वे प्यालेस्टिनी-क्षेत्रे सहायता-प्रदानस्य पुनर्स्थापनं च अन्तर्भवति। श्वेतभवनेन गुरुवासरे उक्तं यत् इजरायल्-देशः हमास-सङ्घस्य समर्पणात् पूर्वं प्रस्तावस्य शर्ताै हस्ताक्षरं कृतवान् यद्यपि तस्य विषयवस्तुविषये विस्तरेण न उक्तम्। इजरायलस्य द्वौ अधिकारिणौ अस्य निर्णयस्य पुष्टिं कृतवन्तौ। हमासः अवदत् यत् इराणसमर्थितः समूहः मध्यस्थद्वारा अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पस्य विशेषदूतः स्टीव विट्कोफ् इत्यस्मात् प्राप्तस्य युद्धविरामप्रस्तावस्य विषये प्यालेस्टिनीगुटैः सह परामर्शं कुर्वन् अस्ति। टेलिग्रामद्वारा संक्षिप्तवक्तव्ये विवरणस्य विस्तरेण वर्णनं न कृतम्। अस्य विषये चर्चां कर्तुं नाम न प्रकाशयितुं शर्तं कृत्वा उक्तवन्तः इजरायल-अधिकारिणः अवदन् यत् युद्धविरामस्य अन्येषु शर्तेषु हमास-सङ्घः १० जीवितान् बन्धकान् मुक्तवान्, बन्धने मृतानां १८ बन्धकानां अवशेषान् प्रत्यागत्य च। इजरायल्-देशः ११ सप्ताहस्य नाकाबन्दी-अनन्तरं गाजा-देशं प्रति केचन सहायता प्रदानं पुनः आरब्धवान्, तथैव हमास-सङ्घं प्रक्रियातः बहिष्कृत्य पृथक्करणं कर्तुं प्रयतते। नेतृत्वेन प्रसवस्य पुनरागमनेन इजरायल-सर्वकारस्य पूर्वनिर्णयः संस्थायाः पृथक्करणस्य विपर्ययः भविष्यति। गाजा मानवीय प्रतिष्ठान इति नाम्ना प्रसिद्धस्य नूतनस्य अलाभकारीसंस्थायाः कार्याणि केचन अराजक दृश्यानि दृष्टवन्तः, यत्र मंगलवासरे प्यालेस्टिनीजनानाम् एकः समूहः सहायता स्थले कब्जांकृतवान्। जीएचएफ अस्मिन् सप्ताहेसीमित मात्रायां सहायता वितरणं आरब्धवान्, वितरणं च वर्धयति इति च अवदत्। चतुर्दिनेषु २१ लक्षाधिकं भोजनं वितरितम् इति।
जीएचएफ शुक्रवासरे अवदत्। निरस्त्रीकरणं, सैनिकनिष्कासनं, युद्धविरामः च अमेरिकी-मिस्र-कतार-देशयोः दलालीरूपेण कृतानां स्थगित-कूटनीतिक-प्रयत्नानां श्रृङ्खलायां एषा योजना नवीनतमा अस्ति यतः पूर्व-युद्धविरामः मार्च-मासे केवलं मासद्वयानन्तरं भग्नः अभवत् गहनाः भेदाः अवशिष्टाः सन्ति। इजरायल्-देशः आग्रहं करोति यत् हमास-सङ्घस्य सैन्य-शासक-बलत्वेन निरस्त्रीकरणं, विच्छेदनं च करणीयम्, अद्यापि गाजा-देशे स्थापिताः सर्वे ५८ बन्धकाः युद्धस्य समाप्तेः पूर्वं प्रत्यागन्तुं भवेयुः इति अपरपक्षे हमास-सङ्घः शस्त्रं त्यक्तुं नकारयति, गाजा-देशात् इजरायल्-देशस्य पूर्णनिवृत्तिः, वैरस्य स्थायि-निवृत्तिः च आग्रहयति ।

  • editor

    Related Posts

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page