
अयोध्या। द्विदिवसीयभ्रमणेन गोरखपुरम् आगताः राष्ट्रपति द्रौपदी मुर्मूः सोमवासरे महायोगी गोरखनाथ आयुष विश्वविद्यालयस्य नूतनशैक्षणिकभवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाटितवान्। बालिका छात्रावासस्य आधारशिला अपि सा परिसरे रुद्राक्षसंयंत्रं रोपितवती। कार्यक्रमे सा विश्वविद्यालयस्य विकासयात्रायाः, कन्या शिक्षणस्य च विषये महत्त्वपूर्णान् सन्देशान् दत्तवती। राष्ट्रपतिः अवदत्-कन्याः अग्रे गन्तुं निवारयितुं बृहत्तमाः आव्हानाः सुरक्षित गृहस्य अभावः अपि अन्तर्भवति। स्वस्य अनुभवं साझां कुर्वती सा अवदत् यत् छात्रावासस्य सुविधा तस्याः उच्चशिक्षां प्रति गन्तुं कथं साहाय्यं कृतवती। बालिकाछात्रावासस्य स्थापनां प्रमुखं उपक्रमं इति वर्णयन्त्याः सा अवदत् यत् एतत् पदं महिला सशक्तिकरणाय नूतना दिशां दास्यति। राष्ट्रपतिः अवदत् यत्, ‘शिक्षा केवलं ज्ञानस्य माध्यमं नास्ति, अपितु आत्म निर्भरतायाःसामाजिक परिवर्तनस्य च शक्तिशाली साधनम् अस्ति।’सः आशां प्रकटितवान् यत् एमजीयूजी इत्यादयः संस्थाः न केवलं व्यावसायिक रूपेण, अपितु नैतिक रूपेण,सांस्कृतिकरूपेण च नूतनपीढीं सशक्तं करिष्यन्ति इति। राष्ट्रपतिः घोषणां कृतवान् यत् निकट भविष्यत्काले श्री गोरखनाथ चिकित्सामहाविद्यालये तथा शोधकेन्द्रे १८०० शय्यायुक्तं नूतनं चिकित्सालयं निर्मितं भविष्यति। पूर्वं६५० शय्यायुक्तं एलोपैथी, २०० शय्यायुक्तं आयुर्वेद चिकित्सालयं च अत्र संचालितम् आसीत्। सः अवदत् यत् अयं विश्वविद्यालयः चिकित्सा, आयुर्वेद, औषध शास्त्र, कृषि, उद्यमिता, ग्रामीणविकासः च क्षेत्रे अपि विलक्षणं कार्यं कुर्वन् अस्ति। महामहिमः महाराणाप्रताप शिक्षा परिषदः प्रशंसाम् अकरोत्, तस्य संस्थाःदेशस्य सेवां राष्ट्रियमूल्यानां च सर्वोच्च प्राथमिकताम् अददात् इतिअवदत्। सःयुवानः शिक्षां समाज सेवाया: सांस्कृतिक संरक्षणेन च सह सम्बद्धं कर्तुं पृष्टवान्। मुख्यमन्त्री योगी आदित्यनाथः स्व सम्बोधने अवदत् यत् सांसद शिक्षा परिषद्द्वारा चालिताः संस्थाः ‘राष्ट्रप्रथम’ इति भावनायाः सह सेवाकार्यं कुर्वन्ति। सः अवदत् यत् १९३२ तमे वर्षे परिषद्द्वारा आरब्धा शिक्षायात्रा अधुना ५२ संस्थासु प्राप्ता अस्ति, ये शिक्षा, स्वास्थ्यं, सामाजिकोत्थानं च अग्रणीभूमिकां निर्वहन्ति। राष्ट्रपतिजीवनस्य संघर्षान् उल्लेख्य मुख्यमन्त्री राष्ट्र कविदिनकरस्य काव्यस्य जीवन्तमूर्तिः इति वर्णितवान्। सः अवदत् यत् राष्ट्रपतिस्य एषा यात्रा न केवलं गोरखपुरस्य कृते अपितु सम्पूर्णस्य पूर्वाञ्चलस्य कृते प्रेरणादायकः अस्ति। उत्तरप्रदेशस्य राज्यपालः आनन्दी बेन पटेलः अवदत् यत् महायोगी गोरखनाथ विश्वविद्यालयः आधुनिक शिक्षा, चिकित्सा, भारतीय मूल्यानां च समन्वयं कृत्वा देशस्य कृते प्रेरणादायकं उदाहरणं स्थापयति। सा विश्वविद्यालयस्य विकासं ‘सशक्तस्य भारतस्य आधारः’ इति उक्तवती। राष्ट्रपतिः अवदत् यत् एमजीयूजी इत्यनेन न केवलं चिकित्सा-आयुर्वेद-शिक्षणे अपितु अनुसन्धान-ग्रामीण-विकास-नवाचारयोः प्रमुखाः उपक्रमाः कृताः। तेषां प्रयत्नानाम् ठोसफलं निकटभविष्यत्काले द्रष्टव्यम् इति सः अवदत्। कार्यक्रमस्य अन्ते राष्ट्रपतिः विश्वविद्यालय परिसरस्य रुद्राक्ष संयंत्रं रोपयित्वा स्वस्य उपस्थितेः स्थायिस्मृतिं त्यक्तवान्। एतस्मिन् समये मुख्यमन्त्री योगी आदित्यनाथः स्मृतिचिह्नं प्रदत्तवान् तथा च राज्यपालेन विश्वविद्यालयस्य सूत्रस्य प्रथम प्रतिं ‘संकल्प से सिद्धि नीतिः’ च राष्ट्रपतिं प्रति प्रदत्तवती।