आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति

नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य समयस्य विषये बहु चर्चा क्रियते । वस्तुतः २०२३ तमस्य वर्षस्य सितम्बरमासे यदा वाईएसआरसीपी सत्तायां आसीत्, जगनमोहनरेड्डी च सीएम आसीत् तदा टीडीपी-प्रमुखः चन्द्रबाबुनायडुः प्रातः ६ वादने स्वगृहात् गृहीतः । सीआइडी इत्यनेन चन्द्रबाबूः भ्रष्टाचारस्य आरोपेण गृहीतः आसीत् । वाईएसआरसीपी कार्यालये अपि ५:३० वादने प्रवेशः कृतः।तस्मात् पूर्वं हैदराबादनगरनिगमेन रेड्डी इत्यस्य कमलतडागनिवासस्य समीपे स्थिते पदमार्गे अवैधनिर्माणं ध्वस्तं कृतम्। तस्य उपयोगः सुरक्षाकर्मचारिभिः क्रियते स्म । एतस्य अतिरिक्तं विशाखापत्तनमकार्यालयस्य अवैधनिर्माणस्य विषये वाईएसआरसीपी इत्यस्य अन्यत् सूचना प्राप्ता अस्ति। रेड्डी आन्ध्रप्रदेशस्य मुख्यमन्त्रीपदात् राजीनामा दत्तस्य केवलं १० दिवसाभ्यन्तरे एव एषा कार्यवाही कृता ।राज्यसर्वकारस्य एजेन्सीनां अस्याः कार्यवाहीविषये वाईएसआरसीपी प्रमुखः जगनमोहन रेड्डी अवदत् – आन्ध्रप्रदेशस्य नूतनः मुख्यमन्त्री टीडीपी सुप्रीमो चन्द्रबाबू नायडुः प्रतिशोधस्य राजनीतिं कुर्वन् अस्ति। सः तानाशाहः इव वर्तते। राज्यसर्वकारस्य कार्यवाहीविषये वाईएसआरसीपी इत्यनेन उक्तं यत् कार्यालयं ध्वस्तं कर्तुं पूर्वं तस्मिन् स्लैब् स्थापयितुं सज्जता क्रियते। तेलङ्गाना उच्चन्यायालयेन कस्यापि प्रकारस्य विध्वंसकार्याणां प्रतिबन्धः कृतः अस्ति। दलस्य कानूनीदलेन अस्य आदेशस्य विषये सीआरडीए आयुक्तं सूचितम् आसीत् । सीआरडीए इत्यनेन एतस्य आदेशस्य अवहेलना कृता अस्ति। तेलुगुदेशम पार्टी (टीडीपी) इत्यनेन सर्वकारस्य निर्माणानन्तरं पूर्वसीएम तथा वाईएसआरसीपी अध्यक्ष जगनमोहन रेड्डी इत्यनेन सार्वजनिकधनस्य दुरुपयोगस्य आरोपः कृतः। टीडीपी कथयति यत् विशाखापत्तनमस्य समुद्रतटे स्थिते रुशिकोण्डपर्वते जगनः स्वस्य कृते विलासपूर्णं समुद्रमुखी रिसोर्टं निर्मितवान्। अस्मिन् ५०० कोटिरूप्यकाणां सार्वजनिकधनं व्ययितम् अस्ति ।टीडीपी-विधायकः जी श्रीनिवासरावः एनडीए-प्रतिनिधिमण्डलेन पत्रकारैः च सह रिसोर्टं गतवान् आसीत् । तदनन्तरं १६ जून दिनाङ्के X इत्यत्र एकं पोस्ट् साझां कृत्वा अस्य रिसोर्टस्य आन्तरिकविन्यासे ३३ कोटिरूप्यकाणि व्ययितानि इति दावान् अकरोत्। अस्मिन् रिसोर्टे १५ लक्षरूप्यकाणां २०० झूमराणि स्थापितानि इति आरोपः अस्ति । महत् रङ्गिणः प्रकाशाः स्थापिताः सन्ति। सम्पूर्णे रिसोर्टे स्नानगृहाणि सहितं केन्द्रीयवातानुकूलनव्यवस्था अस्ति । परन्तु वाईएसआरसीपी इत्यनेन आरोपाः अङ्गीकृताः, एतत् भवनं सर्वकारस्य इति च उक्तम्। अयं रिसोर्टः आन्ध्रप्रदेशपर्यटनविकासनिगमेन पर्यटनप्रक्षेपकरूपेण निर्मितः अस्ति । अस्य कृते २०२१ तमस्य वर्षस्य मेमासे केन्द्रसर्वकाराद् तटीयनियामकक्षेत्रस्य अनुमोदनं गृहीतम् ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 7 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page