आन्ध्रप्रदेशस्य सीएम चन्द्रबाबू नायडुः पीएम मोदी महोदयेन सह मिलितवान्, राज्यस्य विकासस्य विषये चर्चां कृतवान्, नैकेषां केन्द्रीयमन्त्रिणां च साक्षात्कारं कृतवान्

नवदेहली। आन्ध्रप्रदेशस्य मुख्यमन्त्री, टीडीपी अध्यक्षः च चन्द्रबाबुनायडुः गुरुवासरे नवीदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलितवान्, यत्र सः राज्यस्य विकास सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु केन्द्रस्य समर्थनं याचितवान्। ट्विट्टर् (पूर्वं ट्विट्टर्) इति सञ्चिकां गृहीत्वा सम्प्रति दिल्ली-नगरस्य द्विदिवसीय यात्रायां स्थितः आन्ध्रप्रदेशस्य मुख्याधिकारी रचनात्मक समागमस्य समये आयोजितानां वार्तानां विवरणं विस्तरेण अवदत्। सः अवदत् यत्, ‘अद्य मया प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन सह दिल्लीनगरे एकः रचनात्मकः समागमः कृतः यत् आन्ध्रप्रदेशस्य कल्याणं विकासं च सम्बद्धानां महत्त्वपूर्णानां विषयाणां सम्बोधनं कृतम्। अहं विश्वसिमि यत् तस्य नेतृत्वे अस्माकं राज्यं राज्येषु शक्तिकेन्द्ररूपेण उद्भवति। पुनः रूपेण उद्भवति।’ उल्लेखनीयं यत् पीएम मोदी इत्यनेन सह महत्त्वपूर्णां समागमं कृत्वा आन्ध्रप्रदेशस्य सीएम, टीडीपी अध्यक्षः च केन्द्रीयमन्त्रिणौ नितिनगडकरी, पीयूषगोयलौ च मिलितवन्तौ। केन्द्रीय मन्त्रिमण्डल नेतृभिः सह एकैकं संवादं कृत्वा टीडीपी-नेता राज्य विशिष्टान् विषयान् उत्थापितवान्। तदतिरिक्तं सूत्रेषु सूचितं यत् नायडुः स्वभ्रमणकाले गृहमन्त्री अमित शाहः, वित्तमन्त्री निर्मला सीतारमणः, स्वास्थ्यमन्त्री जे.पी. आन्ध्रप्रदेशस्य मुख्यमन्त्री एन चन्द्रबाबू नायडुः दिल्ली नगरे केन्द्रीय मन्त्रिणः शिवराजसिंह चौहानः राममोहन नायडु किञ्जरपुः च मिलितवान्। केन्द्रीय मन्त्री शिवराजसिंह चौहानः अवदत् यत् आन्ध्र प्रदेशस्य मुख्यमन्त्री शिष्टाचारं कृत्वा कृषि ग्रामीण कल्याण सम्बद्धेषु विविध विषयेषु चर्चां कृतवान्। चन्द्रबाबू नायडुः प्रगतिशीलः मुख्यमन्त्री, दूरदर्शी नेता अस्ति। आन्ध्रप्रदेशस्य विकासे वयं यत्किमपि सम्भवं समर्थनं प्रदास्यामः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 5 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page