‘आत्मानुशासनं विना काऽपि पूजा न सम्भवति’, सीएम योगी काँवर यात्रीभ्यः आग्रहं करोति

लखनऊ। जुलाई-मासस्य २२ दिनाङ्के सावनस्य प्रथम सोमवासरस्य अवसरे देशे सर्वत्र बहूनां भक्तानां काँवरयात्रायाः आरम्भः अभवत्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् देशे सर्वत्र प्रसिद्धः शिवस्य पवित्रः सावनमासः आरब्धः अस्ति। सः अवदत् यत् भगवतः शिवस्य शुभमासः सावनः आरब्धः अस्ति। सावनमासस्य काँवरयात्रायाः विषये सर्वं जगत् जानाति। देशे सर्वत्र शिवमन्दिरेषु शिवभक्ताः जलाभिषेकं कुर्वन्ति। मुख्यमन्त्री उक्तवान् यत् भक्तानां समस्यायाः सम्मुखी भवनं न भवतु इति राज्यसर्वकारेण केन्द्रसर्वकारेण च समुचितव्यवस्था कृता अस्ति। स्वानुशासनं सुनिश्चित्य भक्तानां कृते अपि आह्वानं कृतवान्। सः अवदत् यत् राज्येन केन्द्रसर्वकारेण च तेषां सुरक्षिता सुरक्षितयात्रायाः सम्यक् व्यवस्था कृता अस्ति येन कोऽपि भक्तः किमपि समस्यां न सम्मुखीभवति। भगवतः शिवस्य आशीर्वादः सर्वदा अस्माकं समीपे एव तिष्ठति। आत्मानुशासनं विना एतत् किमपि न सम्भवति। एतस्याः यात्रायाः समाप्त्यर्थं व्यक्तिस्य समर्पणं अनुशासनं च आवश्यकम्। योगी अग्रे अवदत् यत् वयं पश्यामः यत् न केवलं सर्वकारः अपितु विभिन्नसमाजस्य जनाः अपि भगवतः शिवस्य प्रति पूर्णविश्वासेन यात्रायां भागं गृह्णन्ति। सर्वकारेण सर्वेषां भक्तानां कृते ड्रोन्, कैमरा, सुरक्षा च व्यवस्था कृता अस्ति। तेषां वासस्य, भोजनस्य च व्यवस्था अपि कृता अस्ति। सः अवदत् यत् अहं भक्तेभ्यः आह्वानं करोमि यत् ते समर्पणेन यात्रायाः आनन्दं लभन्तु, स्वस्य काँवरयात्रा च सम्पन्नं कुर्वन्तु। सर्वेषां भक्तानां कृते सुरक्षितयात्रायाः प्रार्थनां करोमि।’ सामान्यतया सावनमासः पवित्रः जुलै-अगस्त-मासयोः मध्ये भवति, विनाश-विकार-देवस्य समर्पितः पूजा-उपवास-तीर्थ-कालः च भवति हिन्दुपौराणिक कथासु सावनस्य विशेषं स्थानं वर्तते यतः अस्मिन् मासे भगवान् शिवः समुद्रस्य मथनात् मुक्तं विषं (समुद्रमन्थन्) सेवितवान् इति विश्वासः अस्ति, येन ब्रह्माण्डं तस्य विषाक्त प्रभावात् उद्धारितम्। अस्मिन् काले भक्ताः शिवस्य आशीर्वादं याचयितुम् उपवासं कुर्वन्ति, प्रार्थनां च कुर्वन्ति । सावनस्य शीतलवृष्टिः शिवस्य करुणायाःपरोपकारस्य च प्रतीकम् अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page