
आनन्द शुक्ल/प्रयागराज।
आतज्र्वाद वित्तपोषणस्य निरीक्षणं कुर्वतः वैश्विकसंस्थायाः वित्तीयकार्याणि कार्यदलस्य नूतनप्रतिवेदने आतज्र्वादी क्रियाकलापेषु डिजिटलप्रौद्योगिकीनां वर्धमानस्य उपयोगस्य विषये चिन्ता उत्पन्ना अस्ति। अस्मिन् प्रतिवेदने आतज्र्वादीनां कार्येषु अज्र्ीयप्रौद्योगिकीनां वर्धमानस्य उपयोगः गहनतया चिन्ताजनकः इति वर्णितः, वैश्विकसुरक्षायाः कृते नूतनं गहनं च आव्हानं दर्शयति। प्रतिवेदने न केवलं ई-वाणिज्यम्, ऑनलाइन-भुगतानम्, सामाजिकमाध्यमम्, क्रिप्टोमुद्रा, डार्कनेट इत्यादीनां मञ्चानां माध्यमेन आतज्र्वादीनां क्रिया कलापानाम् वित्तपोषणस्य, संचालनस्य च वर्धमानं खतरा प्रकाशितम् अस्ति, अपितु गम्भीरचिन्ता अपि प्रकटिता अस्ति। आतज्र्वादस्य भिन्नपक्षे प्रतिवेदनेन ध्यानं आकृष्टम् अस्ति। तत्र उक्तं यत् आतज्र्वादीनां संस्थानां प्रौद्योगिक्याः सुलभ प्रवेशः तान् अधिकं खतरनाकान् करोति। एतस्य निवारणाय वैश्विकस्तरस्य नूतना रणनीतिः नियन्त्रणनीतिः च आवश्यकी अस्ति। आतज्र्वादीसङ्गठनानि विशेषतः पाकिस्तान सदृशेषु देशेषु वर्धमानाः न केवलं एतासां प्रौद्योगिकीनां उपयोगेन धनसङ्ग्रहं कुर्वन्ति, अपितु गोपनीयतायाः, प्रवेशस्य च नूतनान् मार्गान् अपि अन्विष्यन्ते एतस्य अतिरिक्तं आतज्र्वादी सङ्गठनानि अधुना विकेन्द्रीकृत प्रतिमानं प्रति गच्छन्ति, यथा धनसङ्ग्रहः, अलकायदा क्षेत्रीय-एककानां माध्यमेन स्थानीय रूपेण कार्यं च भारतेन समये समये पाकिस्तानेन पोषितं पोषितं च आतज्र्वादं उजागरितं, विश्वात् प्राप्य माणस्य आर्थिक समर्थनस्य विषये चिन्ता प्रकटिता, कठोर कार्याणि च आग्रहीता, एषा प्रतिवेदना भारतस्य स्थापनस्य समर्थनार्थं महत्त्वपूर्णं सोपानं गणयितुं शक्यते। इत्यस्य अनुसारं २०१९ तमे वर्षे पुलवामानगरेआतज्र्वादीनां आक्रमणानां कृते, २०२२ तमे वर्षे गोरखपुरस्य गोरखनाथ मन्दिरस्य च कृते ऑनलाइन-प्लेटफॉर्मस्य उपयोगः कृतः। पुलवामा-नगरस्य आतज्र्वादिनः-इत्यस्य उपयोगं कृतवन्तः, तस्य निर्माणार्थं अमेजन-संस्थायाः एल्युमिनियम-चूर्णं च क्रीतम् गोरखपुरे आक्रमणे धनव्यवहारार्थं ऑनलाइन-उपायाः स्वीकृताः। गोरखपुर प्रकरणे आतज्र्वादीविचारधाराप्रभावितः व्यक्तिः अन्तर्राष्ट्रीयतृतीयपक्षव्यवहारस्य, वीपीएनसेवायाः च उपयोगं कृतवान्। एवं प्रकारेण सः इत्यस्य समर्थनार्थं विदेशेषु धनं प्रेषितवान्, बहिः आर्थिक साहाय्यमपि प्राप्तवान् इति अज्र्ीयप्रौद्योगिकी यत् अन्तर्जाल-उपयोक्तुः स्थानं परिचयं च गोपयति। यदा कश्चन व्यक्तिः इत्यस्य उपयोगं करोति तदा तस्य अन्तर्जालयातायातः अन्यदेशे सर्वरेण एन्क्रिप्टेड् सुरङ्गद्वारा गच्छति। एतेन तस्य वास्तविकपरिचयः गोप्यते तथा च सः सेंसरशिपं, अनुसरणं, भू-प्रतिबन्धं च परिहर्तुं शक्नोति। २०२४ तमे वर्षे विश्वे १.५ अब्जाधिकाः वीपीएन्-उपयोक्तारः सन्ति। एतेषां बहुसंख्या एशिया-मध्यपूर्वदेशयोः सन्ति, यत्र सेंसरशिप्-निरीक्षण-परिहाराय अस्य उपयोगः भवति। भारते १२ तः १४ कोटिपर्यन्तं वीपीएन-उपयोक्तारः सन्ति। वीपीएन-उपयोक्तृणां दृष्ट्या भारतं विश्वस्य शीर्ष-३ देशेषु अन्यतमम् अस्ति। वीपीएन् इत्यस्य उपयोगेन आतज्र्वादिनः सामाजिक माध्यमेन गुप्तचैनेल्-माध्यमेन च युवानां भ्रान्तिं कृत्वा भर्तीं कर्तुं कार्यं कुर्वन्ति। केचन आतज्र्वादी समूहाः वीपीएन्-जालस्य उपयोगं कृत्वासर्वकारीय जालस्थलेषु, रक्षाप्रतिष्ठानेषु, बैंकव्यवस्थासु च साइबर-आक्रमणानि कुर्वन्ति। विश्वस्य तृतीयभागः अन्तर्जाल-शॉपिङ्ग् करोति। अस्मिन् वर्षे वैश्विकं ई-वाणिज्य-विपण्यं ७ खरब-डॉलर्-रूप्यकाणि यावत् भविष्यति इति अपेक्षा अस्ति। अस्मिन् सूचौ सम्प्रति भारतं सप्तमस्थाने अस्ति। परन्तु प्रश्नः अस्ति यत् यदि एतेषु दत्तांशेषु केचन शज्र्तिाः जनाः कतिपयानां सहस्राणां डॉलरमूल्यानां क्रयणं कुर्वन्ति, येषां उपयोगः पश्चात् आतज्र्वादीनां आक्रमणे भवति, तर्हि तेषां परिचयः कथं करणीयः पहलगमस्य विषये कतिपयदिनानि पूर्वं इAऊइ इत्यनेन उक्तं यत् बाह्यवित्तीयसहायतां विना एतादृशः बृहत् आतज्र्वादी आक्रमणः सम्भवः न भवितुम् अर्हति इति। अस्य अद्यतनप्रतिवेदनेन एतस्य अधिकं पुष्टिः भवति। आतज्र्वादिनः स्वकार्यपद्धतिं परिवर्तयन्ति। ते अन्तर्जालजगत् आश्रयं गृह्णन्ति, यत् अधिकं भयज्र्रं वर्तते। प्रतिवेदने उक्तं यत् आतज्र्वादीसमूहाः अधुना पारम्परिकवित्तपोषणस्रोतैः सह क्रिप्टोमुद्रा इत्यादीनां डिजिटलवित्तीय साधनानाम् उपयोगं आरब्धवन्तः। एतेषां साधनानां अनुमतिः अस्ति यत् ते सीमापारं धनसङ्ग्रहं कर्तुं शक्नुवन्ति, तथा च सर्वकारस्य दृष्टिः परिहरन्ति। अपि च, ते एन्क्रिप्टेड् सन्देश प्रसारण-अनुप्रयोगानाम्,नकली-सामाजिक-माध्यम-खातानां,, ऑनलाइन-क्रीडा-मञ्चानां च उपयोगेन स्वस्य जालस्य विस्तारं कुर्वन्ति। पाकिस्तानदेशः इAऊइ-ग्रे-सूचिकातः बहिः आगतः स्यात्, परन्तु तस्य विरुद्धं आरोपानाम् न्यूनीकरणं न अभवत्। अनेकाः वैश्विक गुप्तचर प्रतिवेदनानि, निरीक्षणानि च पुष्टयन्ति यत् पाकिस्ताने आतज्र्वादीसमूहाः अज्र्ीय पारिस्थितिकी तन्त्रस्य उपयोगं मुक्ततया, अथवा कदाचित् सर्वकारस्य मौनसहमत्या एव कर्तुं शक्नुवन्ति। यथा, लश्कर-ए-तैबा, जैश-ए-मोहम्मद इत्यादीनां संस्थानां बिटकॉइन-आदि-डिजिटल-टोकन-माध्यमेन धनसङ्ग्रहस्य नूतनाः पद्धतयः स्वीकृताः सन्ति । अनेकप्रसङ्गेषु आतज्र्वाद वित्तपोषणार्थं नकलीदानन्यासानां, सामाजिक माध्यमाभियानानां च उपयोगः कृतः अस्ति। ‘गजवा-ए-हिन्द’ इत्यादीनि डिजिटल-प्रचार-मञ्चाः पाकिस्तानस्य भूमितः कार्यं कुर्वन्ति, भारते कट्टरतावादस्य प्रचारार्थं च संलग्नाः सन्ति। भारतविरुद्धं संकरयुद्धस्य, साइबरजिहादस्य च रणनीतिः पाकिस्तान समर्थितानां आतज्र्वादीनां संगठनानां नीतेः भागः अभवत् । प्रतिवेदने स्पष्टतया उक्तं यत् दक्षिण एशियायां भारतं सर्वाधिकं प्रभावितः देशः अस्ति, यत्र न केवलं वित्तपोषणं अपितु मस्तिष्कप्रक्षालनं, भर्ती च डिजिटलमाध्यमेन तीव्रगत्या भवति। जम्मू-कश्मीरे सामाजिकमाध्यमेन युवानः आतज्र्वादीसङ्गठनेषु आकृष्टाः भवन्ति। पूर्वोत्तरे उग्रवादीनां संस्थानां समर्थनं डिजिटल-देयता-माध्यमेन, चैनल्-माध्यमेन च प्राप्यते स्म। पाकिस्तान सहिताः सर्वे देशाः डिजिटल वित्तीय निरीक्षण व्यवस्थां सुदृढां करिष्यन्ति इति इAऊइ इत्यनेन अपेक्षा अस्ति। क्रिप्टोव्यवहारस्य नियमितरूपेण प्रतिवेदनं सुनिश्चितं कुर्वन्तु। आतज्र्वादी सङ्गठनानां ऑनलाइन-अस्तित्वस्य समाप्त्यर्थं तकनीकी साधनानाम् विकासः। इत्यपि चेतावनीस्वरेण वदति यत् यदि एते देशाः, ये आतज्र्स्य दुर्गाः सन्ति, आतज्र्वादस्य पोषणं च कुर्वन्ति, ते एतानि अनुशंसाः कार्यान्वितुं न कुर्वन्ति तर्हि तान् ‘उच्च जोखिम क्षेत्रस्य’ सूचीयां स्थापयितुं शक्यते। भारतेन एतस्य डिजिटल-आतज्र्वादी-धमकीयाः निवारणाय सर्वैः सुरक्षा-संस्थाभिः सह समन्वयेन संयुक्त-रणनीतिः निर्मातव्या-क्रिप्टो-व्यवहारस्य वास्तविक-समय-निरीक्षणं, साइबर-आतज्र्वादस्य विषये विशेष-बलस्यनिर्माणं,सामाजिक-माध्यम-मञ्चेभ्यःआतज्र्वादी-सामग्री-परिचयार्थं,निष्कासनार्थं चसशक्त-कायदानानि, डार्क-जालस्य, नकली-दान-चैनेल्-इत्यस्य च निरन्तर-निरीक्षणम् इत्यादयः।अज्र्ीयप्रौद्योगिक्या मानवजीवनं सरलं त्वरितञ्च कृतं तथापि आतज्र्वादस्य दुरुपयोगेन नूतनं मुखं दातुं प्रयत्नाः चिन्ताजनकाः विषयाः सन्ति। चेतावनी गम्भीरता पूर्वकं गृहीत्वा वैश्विकसहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते। विशेषतः पाकिस्तानसदृशेषु देशेषु अन्तर्राष्ट्रीय दबावः करणीयः भविष्यतियेन तेस्वभूमौ प्रफुल्लितस्य आतज्र्वादस्य डिजिटल-आतज्र्वादस्य च आधाराः समाप्ताः भवेयुः। तदा एव सुरक्षितं डिजिटलजगत् शान्तवैश्विकसमाजं च कल्पयितुं शक्यते। प्रतिवेदने विश्लेषणं कृतम् अस्ति यत् आतज्र्वादिनः स्वस्य आतज्र्वादीनांप्रयोजनार्थंवैश्विकदर्शकानांधनसङ्ग्रहार्थंसामाजिक माध्यमेषु धनसङ्ग्रहमञ्चानां क्राउड्फण्डिंग् माध्यमानां च माध्यमेन आतज्र्वाद वित्तपोषणं प्राप्तवन्तः। आतज्र्वादी सङ्गठनानि पारम्परिकपद्धत्या अपि च डिजिटलपद्धत्या धनसङ्ग्रहं कृत्वा आतज्र्वादं कुर्वन्ति। भारतेन एफएटीएफ-प्रतिवेदनं स्वस्य रुखस्य समर्थने महत्त्वपूर्णं पदानि इति वर्णितं, पाकिस्तान-आधारित-आतज्र्वादी-सङ्गठनानां विरुद्धं कार्यवाहीयाः आग्रहः कृतः।
आतज्र्वादस्य निवारणाय अन्तर्राष्ट्रीयसहकार्यस्य समन्वयस्य च आवश्यकतां प्रतिवेदने प्रकाशितम् अस्ति। आतज्र्वादस्य वित्तपोषणं संचालनं च कर्तुं सम्बद्धेषु देशेषु व्यक्तिषु च दबावं वर्धयितुं आतज्र्वादस्य निवारणार्थं नीतयः रणनीतयः च विकसितुं प्रतिवेदनं सहायकं भवितुम् अर्हति।