
एतत् भयं सत्यं सिद्धं भवति यत् यदि भाजपा पूर्णबहुमतं न प्राप्नोति तर्हि कश्मीरे आतङ्कवादीघटनानि वर्धन्ते, पाकिस्तानप्रायोजितं आतङ्कवादं पुनः वर्धयितुं आरभते। अनुच्छेद ३७० निरस्तीकरणानन्तरं जम्मू-कश्मीरे प्रथमे लोकसभानिर्वाचने अभिलेखात्मकं मतदानं दृष्ट्वा पाकिस्तानदेशः स्तब्धः अभवत्। अस्य परिणामः निरन्तरं आतङ्कवादीनां आक्रमणानां भवति । एतेषां आक्रमणानां कारणेन आन्तरिकसुरक्षायाः कृते नूतनं आव्हानं निर्मितम् अस्ति। जम्मू-नगरे रीआसी-कथुआ-डोडा-नगरेषु चतुर्दिनेषु चत्वारि आतङ्कवादीनां आक्रमणानि चिन्तायाः प्रमुखं कारणं जातम्। रविवासरे रेसीनगरे भक्तैः पूर्णस्य बसयानस्य चालकस्य उपरि आक्रमणानन्तरं बसयानं नियन्त्रणात् बहिः गत्वा खाते पतितम्। यस्मिन् नव भक्ताः मृताः। ततः कठुआ-दोडा-नगरयोः आतङ्कवादीनां आक्रमणेषु एकः सैनिकः, द्वौ आतङ्कवादिनौ च मृतौ । दीर्घकालं यावत् शान्ति-शान्ति-समृद्धेः अनन्तरं काश्मीरे पुनः अशान्ति-आतङ्क-मेघाः दृश्यन्ते |. पृथिव्यां स्वर्गस्य आभां आच्छादयन्तः ग्रहणमेघाः विकीर्णाः भवितुम् आरब्धाः आसन्, पुनः काश्मीरं बाधितुं प्रयत्नाः तीव्राः भवन्ति इव आसन् केन्द्रे गठबन्धनमोदीसर्वकारस्य समक्षं एषा महती आव्हाना अस्ति।
एतानि आतङ्कवादीनि घटनानि केन्द्रसर्वकारेण गम्भीरतापूर्वकं गृहीतानि। केचन गृहीताः अपि कृताः, शस्त्राणि अपि प्राप्तानि । परिस्थितेः गम्भीरताम् अवलोक्य प्रधानमन्त्रिणा गुरुवासरे गृहमन्त्री अमितशाहः, राष्ट्रियसुरक्षासल्लाहकारः अजीतदोवलः, सुरक्षासंस्थाः च सह समागमः कृतः। अस्मिन् आतङ्कवादस्य नूतनस्य आव्हानस्य निवारणार्थं रणनीतिः विचारिता अस्ति । वस्तुतः नूतनसर्वकारस्य निर्माणप्रक्रियायां ये आक्रमणाः अभवन्, तेषु पाकिस्तानस्य भूमिका न निराकर्तुं शक्यते । परन्तु पाकिस्तानदेशः एतां महतीं त्रुटिं करोति, यतः मोदीसर्वकारस्य दृढनिश्चयं साहसं च आव्हानं कर्तुं तावत् सुकरं नास्ति। तथापि निरन्तरं आतङ्कवादीनां आक्रमणानां कारणेन चिन्ता वर्धते। एलओसीसीमायां जम्मूक्षेत्रे आतङ्कवादीनां घटनानां वृद्धिः गम्भीरः चिन्ताजनकः च अस्ति। हतयोः आतङ्कवादिनः पाकिस्तानस्य शस्त्राणि सामग्री च पुनः प्राप्तवन्तः इति ज्ञायते यत् पाकिस्तानदेशः सत्ताधारीसंस्थानां साहाय्येन पुनः आतङ्कवादस्य क्रीडां आरभते। कुत्रचित् दिल्लीनगरे निर्मितं गठबन्धनसर्वकाराय सन्देशं दातुं प्रयत्नः क्रियते यत् पाकिस्तानसमर्थिताः आतङ्कवादिनः जम्मू-कश्मीरे शान्तिं शान्तिं च न स्थापयितुं अनुमन्यन्ते। निर्वाचनात् पूर्वं मम एकसप्ताहात्मके कश्मीर-भ्रमणकाले अहं दृष्टवान् यत् केन्द्रसर्वकारेण कश्मीरे विकासकार्यं तीव्रगत्या कार्यान्वितं, न केवलं तत्र बहुआयामी विकासयोजना प्रचलति, अपितु काश्मीर-निर्माणे अपि महत् परिवर्तनं जातम् विगत 10 वर्षेषु आतङ्कवादात् मुक्तः। विगतसार्धत्रिदशकेषु काश्मीरस्य लोकतन्त्रं केषाञ्चन तथाकथितनेतृणां बद्धं जातम् आसीत्, ये स्वराजनैतिकहिताय राष्ट्रस्य मुकुटं, सर्वेषां प्रियं च काश्मीरं भयस्य, हिंसायाः, आतङ्कस्य च क्षेत्रं कृतवन्तः आतङ्कः च कृतः। परन्तु तत्र विकासस्य शान्तिस्थापनस्य च परिणामः अभवत् यत् जनाः निर्वाचने उत्साहेन भागं गृहीत्वा लोकतन्त्रे विश्वासं प्रकटयन्ति स्म । राज्ये लोकतन्त्रस्य सुदृढतां दृष्ट्वा कुण्ठायाः कारणात् एते आतङ्कवादीनां आक्रमणानि क्रियन्ते इति वक्तुं शक्यते। वस्तुतः संघराज्यस्य शान्तिशान्तिं प्रति गमनम् आतङ्कवादिनः कुण्ठां केवलं वर्धयति। अन्तिमेषु काले उपत्यकायां आगच्छन्तः पर्यटकानाम् अभिलेखसङ्ख्या, लोकसभानिर्वाचने बम्पर-मतदानं च सीमापारं उपविष्टानां आतङ्कवादिनः स्वामिनः प्रसन्नाः न अभवन्।
जम्मूक्षेत्रे आतङ्कवादीनां घटनानां वृद्धिः प्रशासनस्य गम्भीरचिन्ताजनकः विषयः भवितुम् अर्हति। एतेषु आक्रमणेषु पाकिस्तानस्य भूमिकां न निराकर्तुं शक्यते। उल्लेखनीयं यत् रविवासरस्य आक्रमणस्य उत्तरदायित्वं लश्कर-ए-तैबा-समूहस्य टीआरएफ-समूहेन स्वीकृतम्, तथापि डोडा-नगरे आक्रमणस्य उत्तरदायित्वं पाकिस्तान-समर्थितस्य जैश-ए-महम्मदस्य गुटस्य कश्मीर-टाइगर्स् इति आतङ्कवादी-सङ्गठनेन गृहीतम् अस्ति परन्तु भारतीयसेना, सुरक्षाबलाः च आतङ्कवादिनः समीचीनं उत्तरं ददति। परन्तु अस्य मासस्य अन्ते आरभ्य अमरनाथयात्रायाः निर्बाधं आयोजनं सुरक्षाबलानाम् कृते महती आव्हानं भविष्यति। यस्य विषये विशेषसावधानी आवश्यकी अस्ति। अपरपक्षे अद्यतन आतङ्कवादीनां आक्रमणानां कृते केन्द्रसर्वकारस्य राज्यप्रशासनस्य च आत्मनिरीक्षणस्य अवसरः अपि प्राप्यते ।
दशकत्रयं यावत् काश्मीर-उपत्यका अपराधिनां निर्दोषाणां च रक्तस्नानम् एव अस्ति । परन्तु २०१४ तः नरेन्द्रमोदी प्रधानमन्त्रित्वस्य अनन्तरं तत्र शान्तिविकासस्य अपूर्वं वातावरणं निर्मितम् अस्ति । अधुना गठबन्धनकेन्द्रसर्वकारस्य सम्मुखं बृहत् लक्ष्यं आतङ्कवादात् शान्तिं आतङ्कं च आनयितुं, लोकतन्त्रं सुदृढं कर्तुं, विकासकार्यक्रमेषु त्वरिततां कर्तुं, कश्मीरस्य जनानां उपरि स्मितं निर्वाहयितुं च वर्तते। अवश्यं एतत् कठिनं जटिलं च कार्यम् अस्ति, परन्तु राष्ट्रियसमायोजनेन निर्माणेन च सम्बद्धं कः कार्यः जटिलः कठिनः च न अभवत्? एतानि कठिनानि जटिलानि कार्याणि सुलभानि करणं नरेन्द्रमोदी-सर्वकारस्य च जादूः अभवत् । अधुना सः गठबन्धनसर्वकारे अपि स्वस्य जादू दर्शयेत्।
एतेषां आतङ्कवादीनां आक्रमणानां कारणात् अनेके प्रश्नाः उत्पन्नाः सन्ति । बृहत्तमः प्रश्नः अस्ति यत् कश्मीरस्य जनाः राष्ट्रस्य मुख्यधारायां किमर्थं सम्मिलितुं न शक्नुवन्ति? नूतनव्यवस्थायां स्वस्य अधिकारस्य सम्पत्ति-अधिकारस्य च सुरक्षाविषये काश्मीरी-जनानाम् मध्ये संशयस्य वृद्धिः अभवत् वा ? स्थानीयजनसहकार्यं विना कस्मिन् अपि राज्ये आतङ्कवादस्य उद्भवः सम्भवः न भवितुम् अर्हति इति तथ्यं अस्माभिः स्वीकारणीयम्। तत्सह, एतत् अपि सत्यं यत् काश्मीरीजनानाम् हृदयं जितुम् केवलं तेषां अनुकूलनीतिं कृत्वा लोकतन्त्रस्य पुनर्स्थापनेन एव सम्भवति। इदानीं काश्मीरे आतङ्कस्य अन्धकारः न भवेत्, शान्तिप्रकाशः भवेत्। प्रतिदिनं हिंसकाः घटनाः सामान्यनागरिकेषु भयस्य वातावरणं जनयन्ति। व्याधिः पुरातनः इति स्वीकृतं, परन्तु तस्य मूलस्य चिकित्सा समन्वितप्रयत्नेन करणीयम् । कश्मीरीजनानाम् सुरक्षाविषये विश्वासः प्रवर्तयितुं सर्वकारस्य प्रथमं दायित्वम् अस्ति । उपत्यकायां कार्यं कुर्वन्तः आतङ्कवादिनः निर्मूलयितुं सुरक्षाव्यवस्था बहु सफलतां प्राप्तवती अस्ति । अधुना अन्यप्रकारस्य आव्हानानां सामना कर्तुं बुद्धिव्यवस्थायाः सज्जीकरणस्य, सक्षमीकरणस्य च आवश्यकता वर्तते । उपत्यकायाः स्थितिसुधारस्य केन्द्रसर्वकारस्य दावानां सत्यतायाः परीक्षणं भविष्यति यत् अल्पसंख्यकपण्डिताः प्रवासीश्रमिकाः च उपत्यकायां कियत् सुरक्षिताः अनुभवन्ति। यथार्थतः कश्मीरे वास्तविकं युद्धं बन्दुकपेटिकायोः, आतङ्कवादस्य लोकतन्त्रस्य च, पृथक्त्वस्य एकतायाः च मध्ये, पाकिस्तानस्य भारतस्य च मध्ये अस्ति। शान्तिप्रवर्तकः भारतं युद्धस्य स्थाने शान्तिप्रयत्नेन कूटनीतिद्वारा च पुनः पाकिस्तानस्य मूल्यं दर्शयिष्यति इति अपेक्षा अस्ति।
पाकिस्तानः एकदिनमपि मौनम् न उपविष्टवान्, आतङ्कस्य तूफानं पोषयन् एव आसीत्, तस्य दुष्कृत्यकारणात् सः दरिद्रः जातः, आर्थिकदुःखेन कटोरा सह विश्वं भ्रमितवान्, अधुना कोऽपि साहाय्यार्थं सज्जः नास्ति, तथापि तस्य घरेलुः च foreign नीतिः केवलं ‘काश्मीर’ आधारिता अस्ति। काश्मीरः सर्वदा तस्य प्राथमिकतासूचौ एव आसीत् । पाकिस्तानं जानाति यत् किं सम्यक् किन्तु तस्य प्रति प्रवृत्तिः नास्ति, पाकिस्तानं जानाति यत् किं अयोग्यम् किन्तु तस्य प्रति प्रवृत्तिः नास्ति। सः काश्मीरं बाधितुं किमपि अवसरं न हातुं इच्छति। अद्यतनकाले उत्पद्यमानानां अधिकांशप्रश्नानां उत्तरं गठबन्धनस्य मोदीसर्वकारेण दातव्यं भविष्यति, समीचीनानि उत्तराणि दत्त्वा आतङ्कवादिनः अभिप्रायं विफलं कर्तव्यं भविष्यति, पुनः एकवारं समीपस्थस्य देशस्य कण्ठं विवर्तयितव्यं भविष्यति। अयं विषयः दलराजनीत्याः दूरं स्थापयितव्यः इति अपि सत्यम्।