
आनन्द शुक्ल/प्रयागराज
अद्यत्वे आतज्र्वादः समग्रविश्वस्य सम्मुखे बृहत्तमं आव्हानं वर्तते। मानवता, शान्ति, सह-अस्तित्वं, विकासः, लोकतन्त्रम् इत्यादीनां मूल्यानां शत्रुः अस्ति। एतादृशस्य कट्टरचिन्तनस्य परिणामः एव, यः केवलं विनाशं, भयं, द्वेषं च जनयति। आतज्र्वादः सर्वथा विनाशकारी इति इतिहासः साक्षी अस्ति । आतज्र्वादी ‘स्वतन्त्रतासेनानी’ भवितुम् अर्हति इति भ्रान्तिः । कोऽपि धार्मिकः, वैचारिकः, राजनैतिकः वा कारणः आतज्र्वादस्य न्याय्यतां दातुं न शक्नोति। क्रान्तिः आतज्र्वादस्य गर्भात् न जायते, अपितु केवलं द्वेषः, विनाशः, कुण्ठितः च भवति। रक्तपातेन हिंसायाश्च कदापि न कश्चित् मानवीयः उद्देश्यः प्राप्तुं शक्यते प्राकृतिकविपदाः महामारीश्च कालान्तरेण समाप्ताः, परन्तु आतज्र्वादः एतादृशी महामारी, यस्याः समाप्तिः स्वयमेव न भविष्यति। तस्य समाप्त्यर्थं ठोस सामूहिकप्रयत्नाः आवश्यकाः। यावत् अस्ति तावत् विश्वशान्ति सहजीवनस्य भावनायाः हानिः भविष्यति। आतज्र्वाद विरुद्धयुद्धे भारतेन समग्रविश्वस्य समक्षं उदाहरणं स्थापितं। भारतं दशकैः यावत् पाकिस्तान प्रायोजितस्य आतज्र्वादस्य शिकारः अस्ति। पहलगामे निर्दोषाः पर्यटकाः केवलं स्वधर्मस्य आधारेण एव मारिताः आसन। एषा क्रूरतायाः बर्बरतायाः च ऊर्ध्वता आसीत्। अस्य आक्रमणस्य उद्देश्यं भारतस्य एकतां भङ्गयित्वा देशे भयं प्रसारयितुं आसीत्,परन्तु एतादृशः जघन्यः प्रयासः सर्वदा असफलः भवति। न कश्चित् धर्मः निर्दोषाणां वधं न्याय्यं करोति। आतज्र्वादिनः केवलं धर्मस्य नाम गृहीत्वा स्वस्य दुष्कृतं वैधं कर्तुं प्रयतन्ते अधुना अस्माकं नीतिः अस्ति यत् यत्र यत्र आतज्र्वादिनः सन्ति तत्र तत्र वयं तान् निर्मूलयितुं न संकोचयिष्यामः। एतेन सह आतज्र्वादस्य प्रायोजकसर्वकारस्य आतज्र्वादस्य मास्टरमाइण्डस्य च भेदं विना वयं समुचितं उत्तरं दास्यामः । भारतं न पुनः पूर्ववत् केवलं प्रतिक्रियां ददाति देशः। अस्माकं नीतौ मौलिकः परिवर्तनः अभवत्। अधुना वयं आतज्र्वादविरुद्धं ‘शून्यसहिष्णुता’ नीतिं अनुसरामः। २०१६ तमस्य वर्षस्य शल्यक्रियाप्रहारः, २०१९ तमस्य वर्षस्य बालाकोट्-वायुप्रहारः, २०२५ तमे वर्षे ऑपरेशन सिन्दूर् च अस्माकं नूतननीतेः प्रतिबद्धतायाः च प्रमाणम् अस्ति । इदानीं आतज्र्वादिनः राज्यप्रायोजिताः सन्ति वा कस्यापि संस्थायाः सह सम्बद्धाः सन्ति वा इति भेदमपि न करिष्यामः। ये देशाः आतज्र्वादस्य समर्थनं कुर्वन्ति तेषां प्रत्यक्षं उत्तरम् अधुना दीयते। किञ्चित्कालपूर्वं ‘नो मनी फ़ॉर् टेरर’ सम्मेलने प्रधानमन्त्री मोदी उक्तवान् आसीत् यत्, ‘एकं अपि आक्रमणं वयं तावत् आक्रमणानि इति मन्यामहे। यावत् आतज्र्वादः पूर्णतया निर्मूलितः न भवति तावत् भारतं मौनम् न उपविशति। ऑपरेशन सिन्दूर-माध्यमेन भारतेन न केवलं आतज्र्वादिनः विरुद्धं कठोर-कार्याणि कृतानि,अपितु भारतीय सशस्त्रसेनाः, सर्वकारः च आतज्र्वादस्य पूर्णतया उन्मूलनार्थं पूर्णतयाप्रतिबद्धाः इति अपि दर्शितवान्। यद्यपि आतज्र्वादिनः तेषां शिबिराणां च नाशः आवश्यकं सोपानं तथापि तत् पर्याप्तं नास्ति। आतज्र्वादस्य समाप्त्यर्थं यत् सम्पूर्णं जालं तस्मै आर्थिकं, वैचारिकं, राजनैतिकं च समर्थनं ददाति तत् नष्टं कर्तव्यं भविष्यति। यावत् एषा संरचना न उद्धृता तावत् एषा समस्या पुनः आगच्छति एव। भारतेन तानि राष्ट्राणि वैश्विक मञ्चेषु अपि उजागरितानि, येषु आतज्र्वादस्य सामरिक साधनरूपेण उपयोगः भवति। सिन्धुजलसन्धिं स्थगयित्वा भारतेन स्पष्टः सन्देशः दत्तः यत् यावत् यावत् पाकिस्तानः आतज्र्वादस्य प्रायोजकत्वं निरन्तरं करोति तावत् यावत् तस्य आर्थिकं कूटनीतिकं वा लाभं न प्राप्स्यति। अस्य अर्थव्यवस्थायां सिन्धुनदीव्यवस्था महती भूमिकां निर्वहति। आतज्र्वादः एकः विषाणुः अस्ति यः सीमानां चिन्तां न करोति। आतज्र्वादीनां घटनाभिः प्रभावितानां देशानाम् संख्या तीव्र गत्या वर्धिता अस्ति। वैश्विकसमुदायः राजनैतिकहितं त्यत्तäवा आतज्र्वादस्य विरुद्धं एकीभवेत् इति घण्टायाः आवश्यकता अस्ति। कोऽपि सामरिकगठबन्धनः राजनैतिक प्रवृत्तिः वा अस्य वैश्विकयुद्धस्य दिशां प्रभावं च दुर्बलं न कर्तव्यम्।अस्मिन्युद्धे सर्वाधिकं मूलभूतं सोपानं आतज्र्वादस्य सार्वत्रिकरूपेण स्वीकृतस्य व्यावहारिक परिभाषायाः निर्णयः स्यात्। भारतेन संयुक्तराष्ट ्रसङ्घस्य समक्षं’अन्तर्राष्ट्रीय-आतज्र्वादस्य व्यापक-सम्मेलनस्य’ माध्यमेन अस्मिन् दिशि प्रयत्नाः कृताः, परन्तु एतावता सहमतिः न प्राप्ता। अस्य कारणात् आतज्र्वादीनां आक्रमणानां अन्वेषणं, कानूनी कार्यवाही, अभियुक्तानां प्रत्यर्पणम् इत्यादीनां प्रक्रियाणां बाधा भवति। वैश्विक समुदायेन शीघ्रमेव आतज्र्वादस्य स्पष्ट परिभाषायाः निर्णयः करणीयः, येन तस्य विरुद्धं कार्यवाही प्रभावी न्यायपूर्णा च भवितुम् अर्हति। अन्तर्राष्ट्रीयवित्तीयसंस्थाभ्यः अपि अवगन्तुं भविष्यति यत् पाकिस्तानाय दत्ताः बेलआउट्-पैकेज्-ऋणानि च सीमापार-आतज्र्वादस्य पोषणार्थं कथं व्यय्यन्ते।. भारतेन सङ्घटनेन बोधितं यत् आतज्र्वादस्य समर्थनं कुर्वतः देशाय बहुवारं आर्थिक साहाय्यं प्रदातुं न केवलं गलतसन्देशः प्रेष्यते अपितु वैश्विकमूल्यानां अवहेलना अपि भवति। एतेन वित्तीयसंस्थानां विश्वसनीयतायाः विषये प्रश्नाः उत्पद्यन्ते, पाकिस्तान सदृशानां देशानाम् अपि प्रोत्साहनं भवति। यावत् पाकिस्तानदेशः प्रामाणिकतया स्वस्य आतज्र्वादीजालं पूर्णतया न विच्छिन्द ति तावत् तस्मै किमपि प्रकारस्य आर्थिकसाहाय्यं न दातव्यम्। द्वारा ग्रे सूचीयां स्थापयितुं तार्किकं आवश्यकं च सोपानम् अस्ित। पाकिस्ताने राज्य-अराज्य-अभिनेतृणां मध्ये विभाजन रेखा नास्ति। अन्तर्राष्ट्रीयरूपेण निर्दिष्टानां लश्कर-जैश-आतज्र्वादिनः अन्त्येष्टौ यस्य देशस्य सैन्य-अधिकारिणः भागं गृह्णन्ति, तस्मात् देशात् आतज्र्वाद-विरुद्ध-सहकार्यस्य अपेक्षा करणं भोलापनं स्यात् ।पाकिस्तानस्य परमाणुशस्त्राणां सुरक्षा दुर्बलतां प्राप्नुयात्, ते अराजकीय-अभिनेतृणां हस्ते अपि प्राप्नुयुः इति नित्यं धमकी वर्तते। एतत् सर्वेषां मानवजातेः कृते अतीव गम्भीरं तर्जनम् अस्ति। अतः पाकिस्तानस्य परमाणुकार्यक्रमः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः निरीक्षणे आनेतव्यः। प्रॉक्सी युद्धस्य आव्हानं अपि भयज्र्रं भवति। केचन देशाः स्वमित्रराष्ट्रानां आडम्बरेण समीपस्थेषु देशेषु आतज्र्ं, अस्थिरतां च प्रसारयन्ति स्म। यावत् एषा प्रवृत्तिः न उजागरिता तावत् स्थितिः अस्थिरः एव तिष्ठति। यावत् अन्तर्राष्ट्रीयसमुदायः आतज्र्वादीनां आक्रमणानां निन्दां न करोति तावत् एषा प्रवृत्तिः निरन्तरंभविष्यति।आतज्र्वादीनां आक्रमणानां विषये अन्तर्राष्ट्रीयप्रतिक्रिया स्थानं वा पीडितानां राष्ट्रियतायाः आधारेण वा न भवेत्। यदा देशाः स्वस्य निहितहितस्य आधारेण कस्य आक्रमणस्य निन्दा कर्तव्या, कस्य अवहेलना कर्तव्या इति निर्णयं कुर्वन्ति तदा न केवलं आतज्र्वादविरुद्धं सामूहिकप्रयत्नं दुर्बलं करोति, अपितु परोक्षरूपेण आतज्र्वादिनः वैधतां प्रदाति आतज्र्वादीनां समूहानां कृते पाकिस्तानस्य सुरक्षितस्थानानां प्रभावः केवलं दक्षिण एशियायां एव सीमितः नास्ति। उन्नतप्रौद्योगिक्याः उपयोगेन वैश्विक रूपेण आतज्र्वादी समूहानां व्याप्तिः विस्तारिता अस्ति। यदा आतज्र्वादस्य धमकीः कस्यापि भौगोलिक सीमायां एव सीमिताः न भवन्ति तदा तेषां निवारणाय वैश्विक सहकार्यं अत्यावश्यकम्।