आङ्ग्लविदेशीयभाषाविश्वविद्यालये लखनऊनगरे परिसराय स्थायिभूमिः प्राप्ता,युवानां लाभः भविष्यति

नवदेहली। आङ्ग्लभाषायां विदेशीयभाषायां च गुणवत्ता पूर्णशिक्षायाः प्रवर्धनस्य उद्देश्यं कृत्वा योगीसर्वकारेण आङ्ग्ल विदेशीय भाषा विश्वविद्यालयस्य हैदराबादस्य (केन्द्रीय विश्वविद्यालयस्य) लखनऊ परिसरस्य स्थायि परिसरस्य निर्माणार्थं २.३२३९ हेक्टेयरभूमिः स्थानान्तरिता अस्ति। इयं भूमिः ग्राम चकौली, परगना बिजनौर, तहसील सरोजनी नगर, जिला लखनऊ इत्यत्र स्थिता अस्ति तथा च विश्वविद्यालयाय प्रतिवर्षं केवलं एकरूप्यकेन पट्टे दत्ता अस्ति। विभिन्नभाषासु पाठ्यक्रमाः सञ्चालिताः भविष्यन्ति बीए आङ्ग्ल, एम.ए.आङ्ग्ल, एमए भाषाविज्ञान, एम.ए.आङ्ग्लसाहित्य, पीजीडीटीई, पीएचडी इत्यादीनां नियमितकार्यक्रमानाम् सङ्गमेन स्थायी परिसरस्य मध्ये प्रâेंच, जर्मन, रूसी, स्पैनिश भाषासु अंशकालिक पाठ्यक्रमाः अपि संचालिताः भविष्यन्ति। सम्प्रतिलखनऊ-नगरस्यकानपुर-मार्गे स्थिते आरटीटीसी-सङ्कुले अस्थायीरूपेण विश्वविद्यालयः प्रचलति। युवानां कृते वैश्विकं अवसरं प्रदातुं प्रतिबद्धता भूमि हस्तांतरण समारोहे मुख्यातिथिः उच्चशिक्षामन्त्री योगेन्द्र उपाध्यायः अवदत् यत् योगीसर्वकारः राज्यस्य युवानां कृते वैश्विक स्तरीय भाषिकशिक्षां प्रदातुं प्रतिबद्धः अस्ति। स्थायी परिसरस्य निर्माणेन शिक्षायाः गुणवत्तायां सुविधासु च अपूर्ववृद्धिः भविष्यति इति सः विश्वासं प्रकटितवान्। उत्तरप्रदेश सर्वकाराय कृतज्ञतां प्रकटयन् विश्वविद्यालयस्य प्रो. एन. नागराजू उत्तरप्रदेशसर्वकाराय कृतज्ञतां प्रकटयन् सः अवदत् यत् एतत् भूमिहस्तांतरणं संस्थायाः दीर्घकालीन विकासाय ऐतिहासिकं सोपानम् अस्ति तथा च लखनऊ परिसरं भाषाशिक्षायाः अनुसन्धानस्य च उत्कृष्टतायाः केन्द्रं भविष्यति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page