
नवदेहली। एयर इण्डिया इत्यस्य बोइङ्ग् ७८७ ड्रीमलाइनर् विमानं गुरुवासरे अपराह्णे अहमदाबादनगरे दुर्घटितम्। जहाजे स्थिताः सर्वे २४२ जनाः मृताः सन्ति । समाचार एजेन्सी एपी इत्यनेन गुजरातपुलिस आयुक्तस्य उद्धृत्य एषा सूचना दत्ता। एयर इण्डिया विमानसङ्ख्या एआइ-१७१ अहमदाबादतः लण्डन्नगरं गच्छति स्म । जहाजे कुलम् २३० यात्रिकाः आसन्, येषु १६९ भारतीयाः, ५३ ब्रिटिशाः, ७ पुर्तगालीजनाः, एकः कनाडादेशस्य नागरिकः च आसन्। शेषाः १२ चालक दलस्य सदस्याः आसन् अस्मिन् दुर्घटने गुजरातस्य पूर्वमुख्य मन्त्री विजयरूपाणी अपि मृतः अस्ति। भाजपा राज्यसभा सांसद परिमल नाथवानी इत्यनेर्न ें इत्यस्य विषये एषा सूचना दत्ता तथापि किञ्चित्कालानन्तरं सः स्वस्य पदं डिलीट् कृतवान्।यस्मिन् भवने विमानस्य टकरावः अभवत् तस्मिन् भवने अहमदाबाद-सिविल-अस्पतालस्य वैद्याः निवसन्ति। सूचनानुसारं दुर्घटनासमये भवने ५० तः ६० पर्यन्तं वैद्याः उपस्थिताः आसन्, तेषु १५ तः अधिकाः घातिताः सन्ति। दुर्घटनास्थलात् प्राप्ताः अधिकांशः शवः एतावन्तः दग्धाः सन्ति यत् तेषां परिचयः अतीव कठिनः भवति। तेषां परिचयः डीएनए परीक्षणानन्तरं एव सम्भवः भविष्यति। सूचनानुसारं विमानस्थानकस्य भित्तिस्य समीपे एयर कस्टम् कार्गो कार्यालयस्य च समीपे विमानं दुर्घटितम् अभवत्। विमानस्य पतनमात्रेण सम्पूर्णे क्षेत्रे धूममेघः दृष्टः ।
नागरिक उड्डयन मंत्री राम मोहन नायडू,उक्तवान्- दुर्घटनायाः अन्वेषणं भविष्यति-केन्द्रीय नागरिक विमाननमन्त्री राममोहन नायड ुकिञ्जरापुः एयर इण्डिया विमान दुर्घटना स्थले स्थितिं ज्ञापयितुं आगतः। स्थितिं ज्ञापयित्वा नागरिकविमानमन्त्री उक्तवान् यत् दुर्घटनायाः अन्वेषणं भविष्यति, अस्मिन् क्षणे मृतानां संख्यां वक्तुं कठिनम् अस्ति। मोहननायडु किञ्जरापुः उक्तवान् यत् वयं निष्पक्षं सम्यक् च अन्वेषणं करिष्यामः, एषा घटना किमर्थं घटिता इति ज्ञास्यामः। अद्यापि अस्माभिः संख्या ज्ञातव्या अस्ति। एतेन सह सः अवदत् यत् विजयरूपाणी अपि तत्र उपस्थितः, अन्ये नागरिकाः अपि उपस्थिताः इति ज्ञात्वा अतीव दुःखदम्। सः अपि अवदत् यत् अहम् एतेन दुःखदेन घोरेण च घटनायाः कारणेन अहं सर्वथा कम्पितःअस्मि।अहम्अद्यापिआघाते अस्मि। प्रधानमन्त्रिणा मां आहूय स्थले आगन्तुं पृष्टवान्। अस्मिन् समये अहं यात्रिकाणां तेषां परिवाराणां च विषये एव चिन्तयितुं शक्नोमि। अनेकाः एजेन्सीः उद्धारकार्यं कुर्वन्ति। अहम् अधुना संख्यायाः विषये किमपि वक्तुं न इच्छामि।
वयं सर्वथा साहाय्यं कुर्मः। केन्द्रीयगृहमन्त्री अपि तत्र आगच्छति। अतीव दुःखदं ज्ञात्वा यत् (भाजपानेता) विजयरूपाणी अपि तत्र आसीत्, अन्ये नागरिकाः अपि तत्र आसन्। वयं न्यायपूर्णं सम्यक् च अन्वेषणं कर्तुं गच्छामः। अस्याः घटनायाः पृष्ठतः कारणानि वयं गभीरं गमिष्यामः। पूर्वकेन्द्रीयनागरिकविमाननमन्त्री राजीवप्रतापरुडी इत्यनेन उक्तं यत् एतत् अतीव दुःखदं दुर्भाग्यपूर्णं च अस्ति। परन्तु अहं निपुणः नास्मि। दुर्घटनायाः कारणं किम् इति वक्तुं अतीव कठिनं भविष्यति। अन्वेषणानन्तरं एव स्पष्टं भवितुम् अर्हति। एतत् ७८७ ड्रीमलाइनर् विमानम् आसीत् यत् अतीव कुशलं विमानं मन्यते । उड्डयनानन्तरं १२-१४ घण्टापर्यन्तं सहजतया उड्डीयेत । अयं विमानः अहमदाबादतः लण्डन्-नगरं गच्छति स्म । अतः विमाने ८०-९० टन इन्धनं भवितुमर्हति । दुर्घटनाकारणं वक्तुं न शक्नोमि, परन्तु अन्वेषणानन्तरं एव स्पष्टं भविष्यति। अतीव दुःखदं असामान्यं च अस्ति। एएनआई इत्यनेन सह दूरभाषेण सम्भाषणं कुर्वन् अहमदाबादपुलिस आयुक्तः जी.एस.मलिकः अवदत् यत् पुलिसैः सीट् ११ ए इत्यत्र एकः जीवितः प्राप्तः। एकः जीवितः चिकित्सालये प्राप्तः अस्ति, सः चिकित्सां कुर्वन् अस्ति। अद्यापि मृतानां संख्यायाः विषये किमपि वक्तुं न शक्यते । आवासीयक्षेत्रे विमानस्य दुर्घटनायाः कारणात् मृतानां संख्या वर्धयितुं शक्नोति। तस्मिन् विमाने १६९ भारतीयाः, ५३ आङ्ग्लदेशीयाः, ७ पुर्तगालीजनाः, कनाडादेशस्य एकः यात्री च आसीत् । अहमदाबादस्य मेघनानीगरक्षेत्रस्य समीपे धारपुरतः प्रचण्डधूमः दृष्टः। अग्निशामकदलः स्थानं प्राप्तवान् अस्ति, आपत्कालीनप्रतिक्रियादलानि नियोजिताः सन्ति। अद्यापि अधिकारिणः दुर्घटनाकारणं न पुष्टिं कृतवन्तः।