अहमदाबाद नगरे विमानदुर्घटने मृतस्य पूर्वसीएम विजय रूपाणी इत्यस्य परिवारेण सह पीएम मोदी मिलितवान्

नवदेहली। अहमदाबादनगरे एयर इण्डिया विमान दुर्घटने मृतस्य गुजरातस्य पूर्वमुख्यमन्त्री विजयरूपाणी इत्यस्य परिवारजनैः सह शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी मिलितवती। लण्डन्-नगरं प्रति गच्छन्त्याः विमानयाने २४१ यात्रिकाणां मध्ये ६८ वर्षीयः रूपाणी अपि आसीत्। पीएम मोदी शुक्रवासरे अहमदाबादनगरे एयर इण्डिया विमान दुर्घटनास्थलं गत्वा अत्रत्याः सिविल-अस्पताले घातितान् पीडितान् मिलितवान्। अनन्तरं सः नगरे रूपाणीपरिवारस्य सदस्यैः सह मिलितवान्। पीएम मोदी विजयरूपाणीं दशकपुरातनः सहकर्मी इति स्मरणं कृतवान पीएम मोदी एक्स इत्यत्र स्वस्य पोस्ट् मध्ये अवदत् यत्, ‘विजयभाई रूपाणी जी इत्यस्य परिवारं मिलितवान्। विजयभाई अस्माकं मध्ये नास्ति इति अकल्पनीयम्। अहं तं दशकैः जानामि। वयं स्कन्धेन स्कन्धेन कार्यं कृतवन्तः, केषुचित् अत्यन्तं चुनौतीपूर्णेषु समयेषु अपि। सः अवदत्, विजयभाई विनयशीलः, कर्मठः च आसीत्, दलस्य विचारधारायां दृढतया प्रतिबद्धः आसीत्। पदेन उन्नतः सः संस्थायां विविधानि दायित्वं स्वीकृत्य गुजरातस्य मुख्यमन्त्रीरूपेण यत्नपूर्वकं कार्यं कृतवान्। मोदी इत्यनेन उक्तं यत् सः यत्किमपि भूमिकायां स्वं सिद्धं कृतवान्, भवेत् तत् राजकोटनगरपालिकायां, राज्यसभा सांसद रूपेण, गुजरात भाजपााध्यक्षत्वेन, राज्य सर्वकारे मन्त्रिमण्डल मन्त्रीरूपेण वा। सः अवदत् यत्, ‘यदा सः गुजरातस्य सी.एम. विमान स्थानकस्य समीपे गुजसेल् भवने पूर्वमुख्यमन्त्रीपत्न्या अञ्जली रूपाणी इत्यादीन् परिवारजनान् च पीएम मिलितवान्। रूपाणी राजकोट पश्चिम सीटतः गुजरात विधानसभा निर्वाचने विजयं प्राप्य २०१६ तमस्य वर्षस्य अगस्त मासस्य ७ दिनाज्रत् २०२१ तमस्य वर्षस्य सितम्बर मासस्य ११ दिनाज्र्पर्यन्तं द्वौ कार्यकालौ गुजरातस्य सीएम आसीत्। सः सम्प्रति पञ्जाबस्य भाजपा-प्रभारी आसीत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page