
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदीशुक्रवासरे अहमदाबाद नगरम् आगत्य एयर इण्डिया बोइङ्ग् ७८७-८ ड्रीम लाइनर् विमानस्य दुर्घटनास्थलं गतः यस्मिन् पूर्वदिने २४१ जनानां प्राणाः मृताः, यत् अन्तिमेषु वर्षेषु घातक विमान दुर्घटनासु अन्यतमम् अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य काफिलः अहमदाबादस्य नागरिक चिकित्सालयात् निर्गच्छन् दृष्टः यत्र सः गुरुवासरे एयर इण्डिया विमान दुर्घटने घातितैः सह मिलितवान्। अहमदाबाद विमानदुर्घटने मृतानां संख्या २९७ अभवत् । विमानयाने २४२ जनानां मध्ये २४१ जनानां मृत्योः पुष्टिः अभवत् यदा तु एकः एव यात्रिकः एव दुःखद घटनातः बृतः। मृतेषु २२९ यात्रिकाः १२ चालक दलस्य सदस्याः च सन्ति। तदतिरिक्तं विमानं चिकित्सा महाविद्यालयस्य छात्रावासस्य उपरि दुर्घटितम् अभवत्, तस्मिन् समये तत्र उपस्थिताः ५६ जनाः मृताः।प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे उक्तवान् यत् अहमदाबादनगरे विमान दुर्घटनेन सर्वेषां स्तब्धता अभवत् तथा च एतादृशेन आकस्मिकेन हृदयविदारकरूपेण एतावता जनानां प्राणहानिः शब्दानां परे अस्ति। मोदी इत्यनेन ‘इति विषये शोक सन्देशे एवम् उक्तम्। सः दुर्घटनास्थलं गत्वा एकान्त जीवितस्य, आहतानाम् च चिकित्सालये मिलितवान् ‘अहमदाबादनगरे विमानदुर्घटनायाः कारणात् वयं स्तब्धाः स्मः। एतादृशेन आकस्मिकेन हृदयविदारकरूपेण च एतावता जनानां प्राणहानिः शब्दानां परे अस्ति। सर्वेषां शोकग्रस्तानां परिवाराणां कृते शोक संवेदना’ इति सः अवदत्। मोदी उक्तवान् यत्, ‘वयं तेषां दुःखं अवगच्छामः अपि च जानीमः यत् तेषां प्रस्थानेन निर्मितं शून्यं वर्षाणि यावत् अनुभूयते। ॐ शान्ति।’ गुरुवासरे अहमदाबाद-नगरे एयर इण्डिया-विमानस्य दुर्घटने एकं यात्रिकं विहाय सर्वे २४१ जनाः मृताः।