
एआईएमआईएम-प्रमुखः असदुद्दीन ओवैसीः सीमापार-आतज्र्वादस्य, ऑपरेशन-सिन्दूर-विरुद्धं भारतस्य निरन्तरं युद्धं प्रदर्शयितुं प्रमुखसाझेदारदेशानां भ्रमणं कुर्वतः प्रतिनिधिमण्डलस्य सदस्यत्वेन नामाज्र्नं कृत्वा महत् वक्तव्यं दत्तवान्। सः अवदत् यत् एतत् कस्यापि दलसम्बद्धतायाः विषये नास्ति। गमनात् पूर्वं अस्माकं अधिकविस्तृतसमागमः भविष्यति। एतत् महत्त्वपूर्णं कार्यम् अस्ति। अहम् एतत् दायित्वं सम्यक् निर्वहणार्थं यथाशक्ति प्रयत्नेन करिष्यामि। ओवैसी उक्तवान् यत् अधुना यावत् अहं जानामि यत् अहं यस्य समूहेन सह सम्बद्धः अस्मि तस्य नेतृत्वं मम सुहृद् बैजयन् जयपाण्डेन भविष्यति। मम विचारेण अस्मिन् समूहे निशिकान्त दुबे, फंगनन कोन्यक, रेखा शर्मा, सतनामसिंह संधु, गुलाम नबी आजाद च सन्ति। अहं मन्ये यत् देशाः वयं गमिष्यामः ते यूके, प्रâान्स, बेल्जियम, जर्मनी, इटली, डेन्मार्क च सन्ति। शिवसेना (यूबीटी) सांसदः प्रियज्र चतुर्वेदी इत्यनेन उक्तं यत् भारतस्य विरुद्धं निराधाराः आरोपाः कृत्वा पाकिस्तानेन निर्मितस्य कथनस्य समाप्त्यर्थं केन्द्रसर्वकारेण एषा उपक्रमः कृतः। ‘ऑपरेशन सिन्दूर’ इत्यस्य अनन्तरं सप्त सर्वदलीयप्रतिनिधिमण्डलानि आतज्र्वादविरुद्धं शून्यसहिष्णुतायाः भारतस्य सन्देशं गृहीत्वा विदेशं गमिष्यन्ति, येषु केषाञ्चन नेतृत्वं सत्ताधारीदलानां नेतारः करिष्यन्ति, केषाञ्चन नेतृत्वं विपक्षदलानां नेतारः करिष्यन्ति। प्रतिनिधिमण्डलानां नेतृत्वाय सर्वकारेण चयनितनेतृषु सत्ताधारीदलेभ्यः भाजपानेतारः रविशंकरप्रसादः बैजयन्तपाण्डा च, जनतादलस्य (संयुक्तदलस्य) श्रीकान्तशिण्डे, जनतादलस्य संजयझा च, काङ्ग्रेसस्य शशिथरूरः, द्रविडामुन्नेत्रकझगमस्य (डीएमके) कनिमोझी, विपक्षीदलेभ्यः एनसीपी-सपा-पक्षस्य सुप्रिया सुले च सन्ति।