
अभय शुक्ल/लखनऊ। संयोगः इति वा अन्यत् किमपि वदन्तु, यस्मिन् काले भारतीय संविधानस्य प्रस्तावनायां आपत्कालस्य समये ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दानां विषये वादविवादः भवति, तस्मिन्काले विश्वबैज्र्स्य प्रतिवेदनेन भारतीयसमाजस्य अधिकसमतावादी इति वर्णनं कृतम् अस्ति। अस्याः विश्वबैज्र्स्य प्रतिवेदनानुसारं भारतम् अस्मिन् क्रमाङ्के शीर्षचतुर्णां देशानाम् अन्तर्गतं जातम्, यदा तु विश्वस्यप्रथमक्रमाज्र्स्यद्वितीयक्रमाज्र्स्यच अर्थव्यवस्थाः अर्थात् अमेरिका चीनदेशयोः पश्चात्तापः अस्ति स्लोवाक गणराज्यं, स्लोवेनिया, बेलारूस् च भारतात् अग्रे सन्ति। रोचकं तत् अस्ति यत् यदा एषा प्रतिवेदना आगता तस्मिन् समये आक्सफैम् इत्यादीनां अन्यसंस्थानां प्रतिवेदनानां आधारेण भारते वर्धमानस्य आर्थिकविषमतायाः विषये प्रश्नाः उत्थापिताः आसन् एतादृशे परिस्थितौ अस्य विश्वबैज्र्स्य प्रतिवेदनस्य विमोचनं, भारतस्य समतासूचकाङ्के उत्तमं प्रदर्शनं च सुखदविस्मयस्य कारणं निश्चयेन। विश्वबैज्र्स्य समता सूचकाज्र्ः गिनीसूचकाज्र्ः इति अपि कथ्यते। एक प्रकारेण आर्थिकविकासं सामाजिकसमानतायाः सह सम्बद्धं कर्तुं सूचकाज्र्ः अस्ति। अस्य आँकडानुसारं भारतस्यगिनी सूचकाज्र्ः २५.५ अस्ति। अस्य सूचकाज्र्स्य अनुसारं भारतं ‘सामान्यात् न्यूनम’ असमानता वर्गे अस्ति। मानकानुसारम् अस्य वर्गस्य स्कोरः २५ तः ३० पर्यन्तं भवति ।एतत् ‘निम्न विषमता’ समूहस्य मानकात् किञ्चित् अधिकम् अस्ति। स्लोवाक गणराज्यम् अस्मिन् वर्गे समाविष्टम् अस्ति। स्लोवाकिया देशस्य गिनिसूचकाज्र्ः २४.१ अस्ति। तथैव द्वितीय स्थाने स्थितस्य सोवियतसङ्घस्य पूर्वभागस्य वर्तमानस्य स्लोवेनिया देशस्य च सूचकाज्र्ः २४.३ अस्ति। तदनन्तरं बेलारूस् २४.४ अंकैः अस्ति। एतेषां त्रयाणां पश्चात् भारतं अग्रिमम् अस्ति। ज्ञातव्यं यत् विश्वबैङ्केन विश्वस्य १६७ देशानाम् गिनीसूचकाज्र्ः प्रकाशितः अस्ति। तेषु भारतस्य स्थितिः बहु श्रेष्ठा अस्ति। विश्वबैज्र्स्य अस्याः प्रतिवेदनस्य अनुसारं केवलं ३० देशाः एव ‘सामान्यतः न्यूनाः’ असमान तायाः वर्गे आगताः सन्ति। एतेषु उच्चजन कल्याण युक्ताः बहवः यूरोपीयदेशाः सन्ति यथा आइसलैण्ड्, नॉर्वे, फिन्लैण्ड्, बेल्जियम, पोलैण्ड् च। अस्मिन् संयुक्त अरब अमीरात् इत्यादिः समृद्धः देशः अपि अन्तर्भवति। अस्य सूचकाज्र्स्य दृष्ट्या भारतस्य प्रदर्शनं गतसार्धदशकात् बहु उत्तमम् अस्ति । २०११ तमे वर्षे भारतस्य गिनीसूचकाज्र्ः २८.८ आसीत्। २०२२ तमे वर्षे २५.५ इत्येव अभवत्। गिनी सूचकाज्र्स्य माध्यमेन देशस्य विशेषस्य गृहेषु वा व्यक्तिषु वा आयस्य, सम्पत्तिस्य, तस्य उपभोगस्य च वितरणस्य कियत् समानता अस्ति इति अवगन्तुं प्रयत्नः क्रियते शून्यतः १०० पर्यन्तं सूचकाज्र् स्तरस्य मापनं भवति। अस्य सूचकाज्र्स्य अनुसारं यस्य देशस्य स्कोरः शून्यः भवति तस्य अर्थः अस्ति यत् तस्मिन् देशे पूर्णतया समानता अस्ति अर्थात् आयस्य वितरणं सर्वेषु नागरिकेषु समानं भवति। अस्मिन् सूचौ १०० इति स्कोरस्य अर्थः अस्ति यत् एकस्य एव व्यक्तिस्य सम्पूर्णं आयः सम्पत्तिः च भवति सः च सर्वाधिकं उपभोगं करोति, अन्येषां तु किमपि नास्ति। तस्मिन् देशे विशेषे सर्वथा असमानता अस्ति इत्यर्थः। व्यापकरूपेण अवगन्तुं शक्यते यत् कस्यचित् देशस्य गिनीसूचकाज्र्ः यथा अधिकः भवति तथा तस्मिन् देशे असमानता अधिका भविष्यति।
विश्वबैज्र्स्य मतं यत् गिनीसूचकाङ्के भारतस्य दृढस्थानस्य कारणं तस्य दारिद्र्यनिवारणपरिहाराः एव सन्ति। यस्य माध्यमेन देशः ग्राम्यनगरयोः दारिद्र्यस्य न्यूनीकरणे निरन्तरं अग्रेगच्छति। अस्याः प्रतिवेदनानुसारं विगतदशके १७१ मिलियनं जनाः अत्यन्तं दारिद्र्यात् बहिः आनिताः सन्ति। विश्व बैङ्केन दरिद्रतारेखा प्रतिदिनं २.१५ अमेरिकी डॉलरात् न्यूना आयः इति निर्धारिता अस्ति। अस्मिन् विषये भारते २०११-१२ मध्ये प्रायः १६.२ प्रतिशतं जनाः दारिद्र्य रेखायाः अधः जीवनं यापयन्ति स्म, तेषां संख्या २०२२-२३ वर्षे केवलं २.३ प्रतिशतं यावत् न्यूनीकृता अस्ति भारते समानतां आनेतुं मोदीसर्वकारस्य योजनानां बहु योगदानम् अस्ति। अस्मिन् नूतनाः योजनाः सन्ति, पुरातनानां च उत्तमं कार्यान्वयनम् अपि अस्ति। एतेषां योजनानांमाध्यमेन जनानां आर्थिकपरिचयस्य उन्नयनं, राज्येन दत्तं कल्याणकारीलाभं तृणमूलस्तरं प्रति नेतुम्,अस्मिन्सम्पूर्णे प्रक्रियायां समाजस्य दुर्बलानाम्, अल्पप्रतिनिधित्वयुक्तानां च समूहानां समर्थनं च उद्देश्यम् अस्ति। इसमें प्रधानमन्त्री जन धन योजना प्रथम स्थान पर स्थापन किया जा सकता है। अस्याः योजनायाः अन्तर्गतं २०२५ तमस्य वर्षस्य जूनमासस्य २५ दिनाज्र्पर्यन्तं ५५.६९ कोटिभ्यः अधिकेभ्यः जनानां जनधनलेखाः आसन्। एतेषां माध्यमेन न केवलं राज्येन प्रदत्तानां कल्याणकारी योजनानां लाभः प्रत्यक्षतया जनानां कृते प्राप्यते, अपितु एतेषां जनानां वित्तीय कार्यार्थं बज्र्ैः सह सम्पर्कः वर्धितः अस्ति अनेन जनानां आर्थिकदशा सुधरति। आधारस्य, डिजिटल परिचयस्य च माध्यमेन अन्तिमव्यक्तिपर्यन्तं कल्याणकारी योजनानां व्याप्तिः सुनिश्चिता अभवत्। २०२५ तमस्य वर्षस्य जुलै-मासस्य३दिनाज्र्पर्यन्तंदेशस्य१४२ कोटिभ्यः अधिकेभ्यः जनानां आधार पत्राणिनिर्गताःआसन्। राज्य कल्याण योजना इत्यादीनां भुक्तिः अनुदानं च अधुना प्रत्यक्षतया जनानां लेखेषु स्थानान्तरितम् अस्ति। अस्य कारणात् देशस्य सञ्चयस्य वृद्धिः अभवत्। एकस्य आकङ्क्षायाः अनुसारं २०२३ तमस्य वर्षस्य मार्चमासपर्यन्तं देशस्य सञ्चितबचः ३.४८लक्षकोटि रूप्यकाणि यावत् अभवत्। स्पष्टत्ाया एतेषां जनानां अधिकांशं धनं तेषां खातेषु प्रत्यक्षं प्रत्यक्षं च आर्थिकसाहाय्यं प्राप्नोतिभारतस्यआर्थिक सामाजिक वैषम्यं न्यूनीकर्तुं आयुष्मान भारतयोजनायाः अपि हस्तः इति गणयितुं शक्यते। एतस्य माध्यमेन आच्छादित परिवारस्य प्रतिवर्षं ५ लक्षरूप्यकाणां यावत् स्वास्थ्य बीमा प्राप्यते। केन्द्रसर्वकारस्य आँकडानुसारं २०२५ तमस्य वर्षस्य जुलै-मासस्य ३ दिनाज्र्पर्यन्तं देशे ४१.३४ कोटिभ्यः अधिकानि आयुष्मान-कार्ड्-पत्राणि निर्गताः सन्ति। यस्मिन् देशे सर्वत्र ३२,००० तः अधिकाः चिकित्सालयाः सन्ति अस्याः योजनायाः अन्तर्गतं ७० वर्षाणाम् उपरि सर्वेषां नागरिकानां कृते आयस्य परवाहं न कृत्वा आयुष्मान् वाय वन्दना योजना आरब्धा अस्ति। आयुष्मान भारतस्य डिजिटल मिशनस्य कारणेन एषः प्रयासः सुदृढः अभवत्, यस्मिन् जनान् डिजिटल स्वास्थ्य सेवाभिः सह सम्बद्धं कर्तुं ७९ कोटिभ्यः अधिकाः स्वास्थ्य लेखाः निर्मिताः सन्ति। भारते आर्थिक सामाजिक वैषम्यं निवारयितुं स्टैण्ड-अप इण्डिया इत्यादि योजनायाः योगदानं न नकारयितुं शक्यते। देशेउद्यमशीलतां प्रवर्धयितुं स्थापितायाः अस्याः योजनायाः माध्यमेन दलित-आदिवासी-महिला-उद्यमीभ्यः ग्रीनफील्ड्-उद्योगानाम् स्थापनायै १० लक्ष-रूप्यकाणां तः एक-कोटि-रूप्यकाणां यावत् ऋणं दीयते। केन्द्रसर्वकारस्य आँकडानुसारम् अस्मिन् वर्षे जुलैमासस्य प्रथम सप्ताह पर्यन्तं देशे सर्वत्र अस्याः योजनायाः अन्तर्गतं २.७५ लक्षाधिकाः आवेदनपत्राणि अनुमोदितानि आसन्। अस्य अन्तर्गतं नूतनानां उद्यमिनः ६२,८०७.४६ कोटिरूप्यकाणि दत्तानि सन्ति। एक प्रकारेण वंचितसमुदायस्य आर्थिकप्रगतिः अस्याः योजनायाः माध्यमेन भवति। आर्थिकप्रगतेः मार्गः सामाजिक विकासं अपि प्रभावितं करोति।भारते प्रचलति प्रधानमन्त्री गरीब कल्याण अन्ना योजना देशस्य अन्नस्य सामाजिक सुरक्षायाः च दृढस्तम्भः अभवत्।कोरोना-महामारी-काले आरब्धायाः अस्याः योजनायाः अन्तर्गतं ८०.६७ कोटि-जनानाम् अन्नधान्यं प्रदत्तं भवति। निःशुल्कं अन्नधान्यं प्राप्तुं प्रयोजनम् अस्ति यत् देशे कोऽपि व्यक्तिः क्षुधार्तः न स्वपितु। प्रधानमन्त्री विश्वकर्मा योजना भारते दरिद्रता निवृत्तौ विशेषयोगदानरूपेण अपि गणयितुं शक्यते। अस्य अन्तर्गतं पारम्परिकशिल्पिनां शिल्पिनां च ऋणं विना किमपि जमानतं, साधनपुस्तिका, डिजिटल प्रशिक्षणं, विपणनसहायतां च दत्तं भवति।
अस्मिन् वर्षे जुलैमासस्य प्रथमसप्ताहपर्यन्तं २९.९५ लक्षं जनाः अस्याः योजनायाः अन्तर्गतं लाभान्विताः अभवन्। अनेन नगरीय-ग्रामीण-दरिद्र्ययोः निवारणे साहाय्यं कृतम्।अस्य अर्थः न भवति यत् आक्सफैम्-प्रतिवेदनस्य अवहेलना कर्तव्या। अस्यानुसारं देशे आर्थिकवैषम्यं बहुअधिकम् अस्ति। अस्याः प्रतिवेदनानुसारं देशस्य धनिकतमानां जनानां एकप्रतिशतम् एव देशस्य चत्वारिंशत् प्रतिशताधिकं धनं वर्तते, यदा तु दरिद्रतमानाम् अर्धजनसङ्ख्यायाः केवलं त्रिप्रतिशतं धनं भवति। आय-सम्पत्तौ, अवसरेषु च एषा असमानता स्पष्टतया दृश्यते। आक्स फैम्-रिपोर्ट्-अनुसारं भारतस्य शीर्षदश प्रतिशत जनानाम् कुलराष्ट्रीयधनस्य ७७ प्रतिशतं स्वामित्वं वर्तते। अस्याः प्रतिवेदनानुसारं देशे ११९ अरबपतिः सन्ति। २००० तमे वर्षे तेषां संख्या केवलं ९ आसीत्, या २०१७ तमे वर्षे १०१ इत्येव वर्धिता अधुना शताधिका अभवत्। अस्याः प्रतिवेदनानुसारं देशे अरबपतिनां धनं दशके प्रायः १० गुणाधिकं वर्धितम् अस्ति। तेषां कुलधनं २०१८-१९ वित्त वर्षस्य भारतस्य केन्द्रीयबजटात् अधिकं आसीत्। गिनी सूचकाङ्के भारतस्य स्थितिः सुदृढा अभवत् इति स्पष्टंभवति, परन्तुआक्सफैम् इत्यस्य प्रतिवेदनेन असमानतायाः विषये अपि ध्यानं आकर्षयति। अस्मिन् विषये अपि ध्यानं दातव्यं भविष्यति। तदा एव वयं यथार्थतया समतावादी समाजवादी समाजः भवितुम् अर्हति। यतः समाजवादस्य अर्थः पूंजीवि केन्द्रीकरणं न तु एकाग्रता।