असमस्य धुबरीनगरे साम्प्रदायिकतनावः प्रसृतः असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा दुष्टानां दर्शने एव गोलिकाप्रहारस्य आदेशं दत्तवान्

नवदेहली। असमस्य धुबरीनगरे रविवासरे मन्दिरस्य बहिः मांसं क्षिप्तं ततः साम्प्रदायिकतनावः प्रसृतः। सोमवासरे अस्याः घटनायाः विरुद्धं नगरे विरोधः कृतः, स्थितिः एतावता क्षीणा अभवत् यत् क्षेत्रे निषेधात्मका देशाः प्रदत्ताः, सुरक्षाबलाः च नियोजिताः। अधुना असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा दुष्टानां दर्शने एव गोलिकाप्रहारस्य आदेशं दत्तवान्। सः सामाजिक माध्यमस्थले इत्यत्र एकं भिडियो स्थापितवान् अस्मिन् सः अवदत् यत् धूबरीनगरे मन्दिराणां क्षतिं कर्तुं अभिप्रायेन एकः साम्प्रदायिकसमूहः सक्रियः अभवत्। सः अवदत् यत् अस्मिन् विषये शूटिंग् एट् साइट् आदेशाः दत्ताः सन्ति।’अहं स्वयं मन्दिरस्य रक्षणं करिष्यामि’। साम्प्रदायिकतनावस्य प्रसारस्य अनन्तरं सीएम हिमन्तः धुबरीनगरं गत्वा असामाजिकतत्त्वानां विरुद्धं शून्यसहिष्णुतानीतिं स्वीकुर्वन्तु इति अधिकारिभ्यः आदेशं दत्तवान्। सः स्पष्टं कृतवान् यत् घटनायां सम्बद्धाः न मुक्ताः भविष्यन्ति। सः अन्यस्मिन् पोस्ट् मध्ये लिखितवान्-‘अस्मिन् समये ईद-दिने केचन असामाजिक-तत्त्वैः धुबरी-नगरस्य हनुमान-मन्दिरे गोमांसम् क्षिप्त्वा घृणित-निन्दनीयः अपराधः कृतः! आगामि-ईद-दिने यदि आवश्यकं भवति तर्हि अहं स्वयमेव हनुमानबाबा-मन्दिरस्य रात्रौ यावत् रक्षणं करिष्यामि।’ अस्मात् पूर्वमपि असमस्य धुबरीमण्डलस्य विषये विवादः अभवत् इति वदामः। भाजपासांसदसुधांशुत्रिवेदी राज्यसभायां सम्बोधनसमये धुबरी-नगरस्य तुलनां मिनी-बाङ्गलादेशस्य च कृतवती आसीत्। तदनन्तरं विपक्षः भाजपां लक्ष्यं कृतवान् आसीत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page