
नवदेहली। असमस्य धुबरीनगरे रविवासरे मन्दिरस्य बहिः मांसं क्षिप्तं ततः साम्प्रदायिकतनावः प्रसृतः। सोमवासरे अस्याः घटनायाः विरुद्धं नगरे विरोधः कृतः, स्थितिः एतावता क्षीणा अभवत् यत् क्षेत्रे निषेधात्मका देशाः प्रदत्ताः, सुरक्षाबलाः च नियोजिताः। अधुना असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा दुष्टानां दर्शने एव गोलिकाप्रहारस्य आदेशं दत्तवान्। सः सामाजिक माध्यमस्थले इत्यत्र एकं भिडियो स्थापितवान् अस्मिन् सः अवदत् यत् धूबरीनगरे मन्दिराणां क्षतिं कर्तुं अभिप्रायेन एकः साम्प्रदायिकसमूहः सक्रियः अभवत्। सः अवदत् यत् अस्मिन् विषये शूटिंग् एट् साइट् आदेशाः दत्ताः सन्ति।’अहं स्वयं मन्दिरस्य रक्षणं करिष्यामि’। साम्प्रदायिकतनावस्य प्रसारस्य अनन्तरं सीएम हिमन्तः धुबरीनगरं गत्वा असामाजिकतत्त्वानां विरुद्धं शून्यसहिष्णुतानीतिं स्वीकुर्वन्तु इति अधिकारिभ्यः आदेशं दत्तवान्। सः स्पष्टं कृतवान् यत् घटनायां सम्बद्धाः न मुक्ताः भविष्यन्ति। सः अन्यस्मिन् पोस्ट् मध्ये लिखितवान्-‘अस्मिन् समये ईद-दिने केचन असामाजिक-तत्त्वैः धुबरी-नगरस्य हनुमान-मन्दिरे गोमांसम् क्षिप्त्वा घृणित-निन्दनीयः अपराधः कृतः! आगामि-ईद-दिने यदि आवश्यकं भवति तर्हि अहं स्वयमेव हनुमानबाबा-मन्दिरस्य रात्रौ यावत् रक्षणं करिष्यामि।’ अस्मात् पूर्वमपि असमस्य धुबरीमण्डलस्य विषये विवादः अभवत् इति वदामः। भाजपासांसदसुधांशुत्रिवेदी राज्यसभायां सम्बोधनसमये धुबरी-नगरस्य तुलनां मिनी-बाङ्गलादेशस्य च कृतवती आसीत्। तदनन्तरं विपक्षः भाजपां लक्ष्यं कृतवान् आसीत्।