
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी अस्मिन् वर्षे क्रीडायाः क्रीडकानां च कृते द्वौ बृहत् उपहारौ दातुं गच्छति। एकतः हल्द्वानीनगरे क्रीडा विश्वविद्यालयस्य निर्माणं आरभ्यते, अपरतः राज्यस्य अष्टनगरेषु २३ क्रीडा-अकादमीः उद्घाटयितुं सज्जता वर्तते। २९ अगस्त दिनाङ्के राष्ट्रिय क्रीडा दिवसस्य क्रीडा विश्वविद्यालयस्य शिलान्यासस्य सज्जता वर्तते। अपरपक्षे देहरादून, हरिद्वार, हल्द्वानी इत्यादिषु अष्टसु नगरेषु अकादमीः उद्घाटिताः भविष्यन्ति यत्र राष्ट्रिय क्रीडायाः समये क्रीडाक्रियाः कृताः, आधारभूत संरचना च सज्जीकृताः। एतेन क्रीडायाः कृते सज्जीकृतानां आधारभूत संरचनानां उत्तमं परिपालनं सम्भवं भविष्यति तथा च क्रीडकानां प्रशिक्षणार्थं ठोसमञ्चः सज्जीकृतः भविष्यति। क्रीडा विश्वविद्यालयस्य अधिसूचना जारीकृता अस्ति।