
अभय शुक्ल/लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन देशस्य ०५ खरब डॉलरस्य अर्थ व्यवस्थां कर्तुं लक्ष्यं निर्धारितम् अस्ति। तदनुसारं वयं उत्तरप्रदेशं ०१ खरब डॉलरस्य अर्थव्यवस्थां कर्तुं लक्ष्यं निर्धारितवन्तः। अस्य कृते अर्थव्यवस्थायाः वर्धनार्थं क्रियमाणानां प्रयत्नानाम् एकं नूतनं प्रेरणाम् अस्माभिः दातव्यम् इति आवश्यकम्। अस्य कृते नगरीकरणं महत्त्वपूर्णं माध्यमम् अस्ति। तदनुसारं अस्माकं सर्वकारेण राज्यस्य सर्वेभ्यः नगरीय संस्थाभ्यः, विकासाधिकारिभ्यः, औद्योगिक अधिकारिभ्यः च नूतना नगरयोजनां अग्रे सारयितुं धनं प्रदत्तम्। अस्य अन्तर्गतं मेरठे अद्य सार्धसप्त एकराधिके भूमिषु एकीकृतनगरयोजना प्रारभ्यते। मुख्यमन्त्री अद्य मेरठमण्डले मुख्यमन्त्री नगर विस्तार/ नवनगर प्रवर्धन योजनायाः अन्तर्गतस्य नवीन नगर परियोजनायाः भूमिपूजन / आधारशिला स्थापनं कृत्वा अस्मिन् अवसरे आयोजिते कार्यक्रमे स्वविचारं प्रकटयन् आसीत्। सः १००० रुप्यकाणां ऋणानि अपि वितरितवान्। ६७५ उद्यमिनः कृते २९ कोटिरूप्यकाणि, सहायतायाः राशिः च रु. मुख्यामन्त्री युवा उद्यामी विकास अभियान के अन्तर्गत ८८१ स्वसहायक समूहों को ६४ कोटि रुपये। विभिन्नयोजनानां लाभार्थिभ्यः गृहस्य चाबीं आयुष्मानपत्रं च वितरितवान्, जैविककृषेः अन्तर्गतं उत्तमं कार्यं कुर्वतां कृषकाणां प्रमाणपत्रं च प्रदत्तवान्। अस्मिन् अवसरे मुख्यमन्त्री अपि रोपाः रोपितवान्। रक्षाबन्धन, श्रीकृष्ण जन्माष्टमी, स्वातन्त्र्यदिवस, देशस्य स्वातन्त्र्य पर्वणि च सर्वेभ्यः अभिनन्दनं कृतवान्। ज्ञातव्यं यत् २९५ हेक्टेर् क्षेत्रे विस्तृता एषा परियोजना मेरुट् आवासीय-औद्योगिक-व्यापारिक-सुविधानां आधुनिककेन्द्रं करिष्यति।
मुख्यमन्त्री उक्तवान् यत् अद्य सावनमासस्य अन्तिमः सोमवासरः अस्ति। बाबा औघद नाथस्य चरणयोः प्रणामं कुर्वन् सः मेरठस्य जनान् नवीनं एकीकृत नगर योजनायाः कृते अभिनन्दनं कृतवान् तथा च उक्तवान् यत् प्रधानमन्त्रिणः दृष्टेः अनुरूपं राज्ये एकीकृतनगरयोजनां अग्रे नेतुम् इयं एनसीआर-संस्थायाः एतादृशी द्वितीया परियोजना अस्ति, यस्याः आधारशिला अद्य स्थापिता अस्ति। मुख्यमन्त्री उक्तवान् यत् एकीकृतनगरे आवासीय-औद्योगिक-व्यापारिक कार्यस्य व्यवस्था क्रियते। अस्याः योजनायाः माध्यमेन सर्वेषां कृते नूतनं मेरुट् द्रष्टुं शक्यते। एनसीआर-जनाः अस्याः नगर योजनायाः माध्यमेन सस्तेषु स्थायिगृहेषु च सुविधां प्राप्नुयुः। एषायोजनारैपिड् रेलमार्गस्य समीपे अस्ति। अस्य नगरस्य व्ययः प्रायः सार्धद्वयसहस्रकोटि रूप्यकाणां भवति। अनेन माध्यमेन लक्षशः जनाः रोजगारं प्राप्नुयुः। अस्मिन् नगरे औद्योगिक-एककाः स्थापिताः भविष्यन्ति, वाणिज्यिक-क्रियाकलापाः भविष्यन्ति, एकस्मिन् स्थाने लक्षशः जनानां कृते आवासीय-सुविधाःउपलभ्यन्ते। अस्मिन् विद्यालयानां, प्राविधिक संस्थानां, चिकित्सामहाविद्यालयानाम् अपि भूमिः प्रदत्ता भविष्यति। मुख्यमन्त्री अटल शतबदी नामक मेरठस्य नगरयोजनां पूर्वप्रधानमन्त्री आदरणीय श्री अटलबिहारी वाजपेयीजी इत्यस्मै समर्पितवान् तथा च एतां योजनां समये सशक्ततया अग्रे नेतुम् वयं प्रतिबद्धाः इति उक्तवान्। मुख्यमन्त्री तेषां सर्वेषां कृषकाणां कृते आभारं प्रकटितवान् ये एतां नगर योजनां अग्रे नेतुं योगदानं दत्तवन्तः।
मुख्यमन्त्री उक्तवान् यत् जनसामान्यस्य सुविधायै मेरठे एकस्याः छतस्य अधः सर्वाणि विभागीय कार्यालयानि स्थापयितुं दृष्ट्या अपि वयं कार्यं कर्तुं गच्छामः। अस्मिन् मण्डलायुक्तसहिताः सर्वे मण्डलस्तरस्य अधिकारिणः एकस्याः छतस्य अधः उपविश्य जनसमस्यानां समाधानं करिष्यन्ति। एषः एव मेरुतः, यः कदाचित् सोतिगञ्जस्य चोरी का बाजारस्य कृते प्रसिद्धः आसीत्। अधुना मेरुट् १२ लेन् द्रुतमार्गेण, देशस्य प्रथमेन द्रुतरेलमार्गेण च परिचयः क्रियते। वयं द्रुतरेलमार्गं मेट्रोयानेन सह संयोजयितुं गच्छामः। मेरथ्-नगरे मेजर-ध्यानचन्दस्य नाम्ना राज्यस्य प्रथमः क्रीडाविश्वविद्यालयः स्थापितः अस्ति। मुख्यमन्त्री उक्तवान् यत् अधुना मेरठस्य परिचयः ‘एकजिल्ला एकोत्पादः’ योजनायाः अन्तर्गतं क्रीडा सामग्रीभिः सह क्रियते। देशस्य विश्वस्य च क्रीडकाः मेरुट्-नगरे निर्मितानाम् क्रीडासामग्रीणां उपयोगं कुर्वन्ति। एतानि सर्वाणि कार्याणि मेरठस्य नूतन परिचयरूपेण भवन्ति। अधुना वयं विकासाय, सुखेन, समृद्ध्या च प्रसिद्धाः स्मः। पूर्वसर्वकारे राज्ये एकजिल्ला एकमाफिया इत्यस्य स्थितिः आसीत्। मुख्यमन्त्री उक्तवान् यत् मेरठस्य नूतनपरिचयस्य प्रचारार्थं मेरठस्य प्रयागराजस्य च मध्ये सम्प्रति देशस्य बृहत्तमः गङ्गाद्रुतमार्गः निर्मितः अस्ति। अस्य वर्षस्य अन्ते द्रुतमार्गस्य उद्घाटनार्थं सज्जता क्रियन्ते। इतः लखनऊपर्यन्तं दूरं केवलं ०६ घण्टेषु एव गन्तुं शक्यते। मेरठतः हरिद्वारपर्यन्तं गङ्गाद्रुतमार्गं नेतुम् अपि सर्वेक्षणकार्यं प्रारब्धम् अस्ति। मेरुट्-नगरे आन्तरिक-रिंग-मार्गस्य निर्माणाय अपि वयं अनुमोदनं कुर्मः। अनेन मेरठस्य विकासाय नूतनाः ऊर्ध्वताः प्राप्यन्ते। भोले की छल् इत्यत्र पर्यटन सुविधानां विकासस्य, मेरठस्य सर्किट् हाउसस्य निर्माणस्य च कार्यक्रमं वयं नवीनतया अग्रे सारयितुं गच्छामः। मुख्यमन्त्री उक्तवान् यत् एषः नूतनः भारतः अस्ति। नवभारतस्य नूतने उत्तरप्रदेशे माफियानां स्थानं नास्ति। उत्तरप्रदेशः धरोहरस्य विकासयात्रायाः च कृते प्रसिद्धः अस्ति। अद्य विकासः भवति यतोहि डबल इञ्जिन सर्वकारः एकतः ‘सबका साथ, सबका विकास’ इति भावनायाः सह प्रधानमन्त्रिणः राष्ट्रवादस्य दृष्टेः अनुरूपं भेदभावरहितं सर्वकारीय योजनानां लाभं अग्रे नेतुम् कार्यं कुर्वन् अस्ति, अपरतः च आधुनिकमूलसंरचनानांविकासस्य कार्यक्रमेन सहमेरठमण्डलंराज्येनदेशस्य च राजधानी सह सम्बद्धं कर्तुं अपि कार्यं कुर्वन् अस्ति।
मेरुट् ३-३ द्रुतमार्गैः सह सम्बद्धः अस्ति। ८ वर्षपूर्वं कोऽपि एतत् कल्पयितुं अपि न शक्नोति स्म ।
मुख्यमन्त्री उक्तवान् यत् मेरठः क्रान्तिभूमिः अस्ति। बाबा औघडनाथस्य आशीर्वादेन धनसिंहकोतवालस्य नेतृत्वे १८५७ तमे वर्षे अत्र देशस्य प्रथमा स्वातन्त्र्यस्य तुरही वादिता । अत्र क्रान्तिकारिणां त्यागान् अस्माभिः स्मर्तव्यम्। ये जातिवादस्य नाम्ना अस्माकं सामाजिकवस्त्रं नाशयन्ति ते समाजस्य शत्रवः सन्ति। एते जनाः दीमकाः इव समाजं खोटयन्ति। तेभ्यः अस्माभिः सावधानता भवितव्या। ८ वर्षपूर्वं अयं क्षेत्रः दङ्गानां अग्निना प्रज्वलितः आसीत् । ये दङ्गानां समर्थनं कुर्वन्ति, ते एव जातिवादं प्रेरयित्वा अस्माकं एकतां नाशयितुम् इच्छन्ति, विकासस्य च अन्त्यं कर्तुम् इच्छन्ति। क्रान्तिकारिणां बलिदानं वृथा न गन्तव्यम्। देशस्य स्वातन्त्र्यार्थं ते आत्मत्यागं कृतवन्तः। तेषां त्यागः न आसीत् यत् स्वातन्त्र्यानन्तरं वयं जातिसेनाः निर्माय परस्परं युद्धं कुर्मः, देशं पुनः दासतां प्रति धकेलामः वा दङ्गाग्नौ क्षिपामः वा।
मुख्यमन्त्री उक्तवान् यत् यदा सर्वकारः कार्यं करोति तदा तस्य परिणामाः अपि समानरूपेण आगच्छन्ति। डबलइञ्जिनसर्वकारः बुलेटरेलस्य रेखासु विकासस्य गतिं अग्रे नेतुम् इच्छति। अपराधस्य अपराधिनां च प्रति शून्यसहिष्णुतानीत्या सर्वकारः कार्यं कुर्वन् अस्ति। केचन जनाः देशस्य संवैधानिकसंस्थासु अङ्गुलीः दर्शयन्ति। स्वार्थाय एतादृशाः जनाः आतज्र्वादीनां घटनानां विरुद्धं किमपि न वदन्ति, अपितु एतादृशाः जनाः जाति-प्रदेश-भाषा-आदि-आधारेण समाजस्य विभाजनं कर्तुं प्रयतन्ते ।
मुख्यमन्त्री उक्तवान् यत् ०२ अगस्तदिनाङ्के प्रधानमन्त्रिणा देशवासिनां आह्वानं कृतम् यत् वर्तमानचुनौत्यस्य सामना कर्तुं अस्माभिः स्वदेशीं स्वीकुर्वीत इति। २०१७ वर्षात् पूर्वं जनाः चीनदेशे निर्मितवस्तूनि उपहाररूपेण ददति स्म । तस्मिन् समये चीनदेशनिर्मितवस्तूनाम् विपण्यं प्लावितम् आसीत् । २०१७ तमस्य वर्षस्य अनन्तरं एषा स्थितिः परिवर्तिता । अद्य जनाः ध्हा Dग्ेूrग्म्ू ध्हा झ्rद्ल्म्ू इति वस्तूनि उपहाररूपेण ददति।
यदा वयं कस्मैचित् दानाय यत्किमपि द्रव्यं वा किमपि उपहारं वा क्रीणामः तदा अस्माकं प्रयत्नः एषः भवेत् यत् अस्माकं मण्डलस्य अस्माकं देशस्य वा शिल्पिनां हस्तशिल्पिनां च करणीयम्। अस्मात् लाभः अस्माकं शिल्पिनां हस्तशिल्पिनां च कृते गमिष्यति। एतत् धनं अस्माकं देशस्य विकासे व्ययितं भविष्यति। अस्माकं देशः आतज्र्वादीनां कार्याणां कृते अपि सुरक्षितः भविष्यति, यतः चीनदेशात् अथवा अन्यस्मात् एतादृशदेशात् क्रीतवस्तूनाम् धनं आतज्र्वादिनः हस्ते गमिष्यति, ततः भारतविरोधी कार्येषु व्ययः भविष्यति। भवतः धनस्य उपयोगः भवतः विरुद्धं मा भवतु। अस्माभिः स्वदेशीयमन्त्रस्य जीवनस्य भागः करणीयः। एकः जिला एकः उत्पादः अस्य अभियानस्य भागः अस्ति।
मुख्यमन्त्री उक्तवान् यत् अस्माकं उत्सवाः आगच्छन्ति। रक्षाबन्धनः ०९ अगस्तदिनाङ्के अस्ति। अस्माकं सर्वकारेण निर्णयः कृतः यत् ८, ९, १० अगस्तदिनाङ्के उत्तरप्रदेशराज्यपथपरिवहननिगमस्य नगरविकासस्य च बससेवासु भगिन्यै निःशुल्कयात्रासुविधा प्रदत्ता भविष्यति। उत्तरप्रदेशे यत्र यत्र महिला बिजनौरतः बलियां, सहारनपुरतः सोनभद्रं वा नोएडातः चित्रकूटं वा गन्तुं इच्छति तत्र तत्र एषा सुविधा निःशुल्कं प्राप्स्यति।