
नवदेहली। रामदरबारस्य अभिषेकः अयोध्यायाः राममन्दिरे एव कृतः। अभिजित मुहूर्ते प्रातः ११.२५ तः ११.४० वादनपर्यन्तं अभिषेककार्यक्रमः प्रचलति स्म। रामलालस्य अभयारण्यस्य उपरि अर्थात् प्रथम तलस्य उपरि रामदरबारः निर्मितः अस्ति। अस्मिन् श्रीराम, माँ सीता, त्रयः भ्रातर-लक्ष्मणः, भारतः, शत्रुघ्नः हनुमञ्जी इत्यनेन सह मूर्तिः अस्ति। पुरोहित जयप्रकाश त्रिपाठी १०१ पुरोहितैः सह अभिषेकस्य संचालनं कृतवान्। मन्त्रजपं कृत्वा मूर्तिषु बद्धाः नेत्रपट्टिकाः उद्घाटिताः, दर्पणं च दर्शिताः । भगवान् राम सहित चतुर्णां भ्रातृणां हस्ते धनुषः अस्ति। यदा भगवान् रामः गर्भगृहे बालरूपः अस्ति, तदा सः रामदरबारस्य राजारूपेण उपविष्टः अस्ति। भक्ताः कदा रामदरबारं गन्तुं शक्नुवन्ति इति विषये न्यासेन अद्यापि किमपि सूचना न दत्ता। अस्मिन् अवसरे सीएम योगी प्रधानमन्त्री मोदीं आधुनिकभारतस्य भागीरथः इति वर्णितवान्। पीएम नमामी गङ्गा परियोजनायाः सह गङ्गायाः शुद्धतां पुनः प्राप्तवान्। योगी इत्यनेन उक्तं यत् सर्वेभ्यः जिला दण्डाधिकारिभ्यः स्वजिल्हेषु एकां नदीं पुनः सजीवं कर्तुं कथितम् अस्ति। न च नद्यः नाली न नाली पातयेत्, न च मृताः पशवः क्षिप्तव्याः । तस्मिन् एव काले सूरतव्यापारी मुकेशपटेलः रामदरबारस्य कृते हीरा-सुवर्ण-रजत-आभूषणं दानं कृतवान्। विश्वहिन्दु परिषदः राष्ट्रियकोषाध्यक्षः दिनेशनेवाडिया इत्यनेन उक्तं यत् प्राप्तेषु आभूषणेषु १,००० कैरेट् हीरकं, ३० किलोग्रामं रजतं, ३०० ग्रामं सुवर्णं, ३०० कैरेट् माणिक्येन निर्मितं ११ मुकुटं च सन्ति। एतेभ्यः विहाय चतुर्णां भ्रातृणां कृते हाराः, कुण्डलाः, ललाटतिलकाः, धनुषः, बाणाः च सन्ति। एते अलज्रराः चार्टर्ड् विमानेन अयोध्यानगरं आनीताः आसन। रामलालस्य प्राणप्रतिष्ठ (२२ जनवरी २०२४) ४९८ दिवसपूर्वम् अभवत्। प्राचीरस्य ६ मन्दिराणि अपि अभिषिक्तानि आसन्। रामदरबारस्य अतिरिक्तं मन्दिरस्य भूतलस्य प्राचीरस्य ६ मन्दिराणि अपि अभिषिक्तानि आसन। एतेषु भगवान् शिवस्य, श्री गणेशस्य, हनुमानस्य, भगवान् सूर्यस्य, माता भगवती, माँ अन्नपूर्णायाः प्रतिमानां अभिषेकः अपि अन्तर्भवति स्म। गतवर्षे रामलालस्य प्राणप्रतिष्ठायाः कृते देशस्य सर्वेभ्यः बृहत्व्यापारिणः, चलच्चित्र व्यक्तित्वं च आमन्त्रिताः आसन्। अद्य रामदरबारस्य प्राणप्रतिष्ठायां ३५० जनाः आमन्त्रिताः आसन्। तेषु अधिकांशः न्यासाधिकारिणः, साधुः च सन्ति जयपुरे रामदरबारस्य प्रतिमाः निर्मिताः सन्ति। एताः मूर्तयः मक्राणां श्वेतसङ्गमरमरेण निर्मिताः सन्ति। अस्मिन् श्रीरामं सीता च सिंहासने उपविष्टौ। भगवतःश्रीरामस्य चरणसमीपे भारतः हनुमान् च उपविष्टौ स्तः।
सर्वे डीएम स्वजिले एकां नदीं पुनरुत्थानं कुर्वन्तु-मुख्यमंत्री योगी-योगी इत्यनेन उक्तं यत् सर्वेभ्यः जिलादण्डाधिकारिभ्यः स्वस्वजिल्ह्याः एकां नदीं पुनः सजीवं कर्तुं कथितम् अस्ति। न च नद्यः नाली न नाली पातयेत् न मृतपशवः क्षिप्तव्या। अपि च नदीतीरेषु रोपण-अभियानं चालनीयम्। अस्मिन् वर्षे नद्यः तटे ३५ कोटिः वनस्पतयः रोपिताः भविष्यन्ति सः अवदत् यत् नद्यः पृथिवीमातुः आधारः अस्ति। तेषां संरक्षणेन पर्यावरणं, पशवः, मानव जीवनं च सुरक्षितं तिष्ठितुं शक्नुवन्ति। अयोध्यायाः उल्लेखं कुर्वन् भगवान् रामः मां सरयू इति नाम गृहीतवान् इति उक्तवान्। सर्युः अयोध्या आत्मा, तस्य रक्षणं अस्माकं दायित्वम् अस्ति।
गङ्गायाः सरयूः च श्रीरामेन सह तस्य पूर्वजैः सह गहनः सम्बन्धः अस्ति-मुख्यमन्त्री उक्तवान् – माता सरयूः भगवान् श्रीरामः च गहनः सम्बन्धः अस्ति। अयोध्यायाः तादात्म्यं मातरं सरयूं विना अपूर्णम्। एषा पवित्रा नदी अस्मान् वर्षसहस्राणि दर्शनं ददाति। महाराजस्य भागीरथस्य तपस्य फल स्वरूपं माता गङ्गा पृथिव्यां अवतरत्। गङ्गा न केवलं उत्तरप्रदेशस्य, अपितु समग्रस्य भारतस्य विश्वस्य च अन्नधान्यस्य भण्डारं पूरयति। विश्वस्य सर्वाधिक उर्वरभूमिः अस्ति। मुख्यमन्त्री अयोध्या नगर निगमस्य मेयर गिरीशपति त्रिपाठी, सर्वेषां पार्षदानां, अधिकारिणां च द्विवर्षीय कार्यकालस्य अभिनन्दनं कृतवान्। महापौरस्य नेतृत्वे नगरनिगमः अद्भुतं कार्यं कुर्वन् अस्ति इति सः अवदत्। अस्मिन् अवसरे ३० कोटिरूप्यकाणां परियोजनानां उद्घाटनं कृत्वा ३३ कोटिरूप्यकाणां परियोजनानां शिलान्यासः कृतः। अयोध्यायाः परिवर्तनशीलरूपस्य चर्चां कुर्वन् सः अवदत् यत् पूर्वं अत्र विद्युत्-जलस्य, स्वच्छतायाः च अभावः आसीत्, परन्तु अद्यत्वे अयोध्यां स्वच्छं सुन्दरं च नगरं जातम्। सः नगरनिगमस्य त्रयाणां महिला स्वच्छकार्यकर्तृणां उत्कृष्टकार्यं कृत्वा सम्मानितानां प्रशंसाम् अकरोत्। सः अवदत् यत् पूर्वं अयोध्यायां लक्षशः भक्ताः आगच्छन्ति स्म, परन्तु गतवर्षे १६ कोटिः भक्ताः आगताः। एतत् नगर निगमस्य उत्तमप्रबन्धनस्य परिणामः अस्ति ।
प्रधानमन्त्री नरेन्द्रमोदी आधुनिक भारतस्य भागीरथः अस्ति
मुख्यमन्त्री प्रधानमन्त्री नरेन्द्रमोदीं आधुनिक भारतस्य भागीरथः इति वर्णितवान्। सीएम योगी प्रधानमन्त्री नरेन्द्रमोदी द्वारा आरब्धस्य नमामिगङ्गे परियोजनायाः प्रशंसाम् अकरोत्। सः अवदत् यत् २०१४ तः पूर्वं गङ्गायाः जलं प्रदूषितम् अभवत। पूर्वसर्वकारैः विकासस्य नामधेयेन अनियोजितस्य अवैज्ञानिकस्य च कार्यस्य कारणेन गङ्गा सर्वथा प्रदूषिता आसीत् परन्तु नमामिगङ्गायाः माध्यमेन अबाधित प्रवाहः, गङ्गायाः शुद्धिः च पुनः प्राप्त। प्रयागराज महाकुम्भे ६६ कोटिभ्यः अधिकाः भक्ताः अस्य शुद्धतायाः साक्षिणः अभवन्। २२ जनवरी २०२४ दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे मर्यादा पुरुषोत्तमेश्वर श्रीराम लाला इत्यस्य प्राणप्रतिष्ठा ५०० वर्षाणां दीर्घ प्रतीक्षां समाप्तवती। एतत् भारतस्य पुनर्वैभवस्य स्थापनायाः प्रतीकम् अस्ति ।
सीएम योगी उक्तवान्-‘सर्वे मातुः नाम्ना वृक्षं रोपयेत्’

विश्वपर्यावरणदिवसस्य अवसरे तेन ‘एक पेड माँ के नाम’ अभियानस्य उल्लेखः कृतः। सः अवदत् यत् प्रधानमन्त्री मोदी पर्यावरण संरक्षणार्थम् एतत् अभियानं प्रारब्धवान्। यदि प्रत्येकः जनः मातुः नाम्ना वृक्षं रोपयति तर्हि पर्यावरणसंकटः कदापि न आगमिष्यति। सः अवदत् यत् प्रातःकाले लखनऊनगरे तस्य निवासस्थाने बेलस्य रोपणं कृतम्, तदनन्तरं अयोध्यानगरस्य सरयूतटे पुष्पवाटिकायां पीपल-पकड-नीम-नवग्रह-वृक्षाः रोपिताः। मुख्यमन्त्री उत्तर प्रदेशस्य वनविभागस्य आगामिनि अभियानानां विषये सूचनां दत्तवान्। सः अवदत् यत् जूनमासस्य २३ दिनाङ्के श्यामप्रसाद मुखर्जी इत्यस्य शहादतदिने भारतीयजनतापक्षः बृहत्रूपेण वृक्षारोपणस्य अभियानं चालयिष्यति।सीएम योगी उक्तवान् यत् राज्यस्य प्रत्येकस्य मण्डलस्य न्यूनातिन्यूनम् एकां नदीं पुनः सृजितुं संकल्पः कृतः अस्ति। अस्य अन्तर्गतं नद्यः तटीय क्षेत्रेषु१ जुलैतः ७ जुलैपर्यन्तं रोपण-अभियानं प्रचलति एतेन सह राजमार्गेषु, द्रुतमार्गेषु च बृहत्प्रमाणेन रोपणं भविष्यति। सः सर्वेभ्यः आह्वानं कृतवान् यत् ते ‘एक पेड माँ के नाम’ अभियाने भागं गृह्णीयुः।