
नवदेहली। अमेरिकनमाध्यमगृहं सीएनएन, न्यूयॉर्क टाइम्स् च दावान् कृतवन्तौ यत् इराणस्य परमाणु स्थलेषु अमेरिकायाः आक्रमणस्य अनन्तरम् अपि इराणस्य परमाणु कार्यक्रमः न नष्टः। एषः दावो गुप्त प्रतिवेदनस्य आधारेण कृतः अस्ति। अस्मिन् प्रतिवेदने इरान्-देशे अमेरिकी-आक्रमणेन यत् क्षतिः अभवत् तस्य अनुमानं कृतम् अस्ति गुप्तस्रोतः सीएनएन-सञ्चार माध्यमेन अवदत् यत् इराणस्य परमाणु कार्यक्रमः आक्रमण कारणात् केवलं कतिपयैः मासैः एव स्थगितः अस्ति। राष्ट्रपतिः डोनाल्ड ट्रम्पः इत्यत्र पोस्ट् कृत्वा एतान् दावान् अङ्गीकृतवान् सः इत्येतयोः प्रतिवेदनानि नकलीवार्ता इति उक्तवान्। इजरायल-ईरान-देशे १२ दिवसेभ्यः परं युद्धविरामः
इजरायल-इरान्-देशयोः युद्धस्य १२ तमे दिने मंगलवासरे युद्धविरामः अभवत्। उभौ देशौ एतत् पुष्टिं कृतवन्तौ, अस्मिन् युद्धे स्वस्य विजयस्य दावान् अपि कृतवन्तौ इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यनेन उक्तं यत् इजरायल् इरान् विरुद्धं ऐतिहासिकं विजयं प्राप्तवान् यत् पीढयः यावत् स्मर्यते। सः अवदत् – वयं सिंहवत् उत्थिताः अस्माकं गर्जनेन तेहरानदेशः कम्पितः। अपरपक्षे इराणस्य विदेश मन्त्री अब्बास अरघ्ची इत्यनेन उक्तं यत् स्वदेशः परमाणुकार्यक्रमं न स्थगयिष्यति इति। सः अवदत्-‘अस्माभिः एतत् प्रौद्योगिकीम् प्राप्तुं बहु परिश्रमः कृतः।अस्माकं वैज्ञानिकाः त्यागं कृतवन्तः।’ इराणस्य राजधानी तेहराननगरे कालमेव विजयोत्सव कार्यक्रमस्य आयोजनं कृतम्। भवद्भ्यः वदामः यत् अमेरिकीराष्ट्रपतिःडोनाल्डट्रम्पः प्रथमवारं मंगलवासरे प्रातः सार्धत्रिवादने सामाजिक माध्यमेषु पोस्ट्द्वारा द्वयोः देशयोः युद्धविरामस्य विषये सूचितवान्।
ट्रम्पः अवदत्- अमेरिकी-आक्रमणानन्तरं इजरायल्-देशः इराणस्य फोर्डो-स्थले एजेण्ट्-जनाः प्रेषितवान्
नेदरलैण्ड्देशे नाटो-शिखरसम्मेलने ट्रम्पः पत्रकारैः सह उक्तवान् यत् जून-मासस्य २२ दिनाङ्के इराणस्यफोर्डो-परमाणुस्थले अमेरिकी-आक्रमणानन्तरं इजरायल्-देशः तत्र स्वस्य एजेण्ट्-जनाः प्रेषितवान्
परन्तु इजरायलस्य अधिकारिणः ट्रम्पस्य दावान् अङ्गीकृत वन्तः। टाइम्स् आफ् इजरायल् इति पत्रिकायाः अनुसारं इजरायल्-अधिकारिणः कान्-सार्वजनिक-प्रसारकं प्रति अवदन् यत् तेषां कृते इजरायल्-एजेण्ट्-जनानाम् फोर्डो-स्थलस्य अन्तः गमनस्य विषये कोऽपि सूचना नास्ति।’ट्रम्पः अवदत्- यदि इरान्-देशः परमाणु-कार्यक्रमं आरभते तर्हि वयं पुनः आक्रमणं करिष्यामः अमेरिकीराष्ट्रपतिः ट्रम्पः अवदत् यत् यदि इरान्देशः स्वस्य परमाणु कार्यक्रमस्य पुनः आरम्भं कर्तुं प्रयतते तर्हि अमेरिका पुनः आक्रमणं करिष्यति। ट्रम्पः अवदत् यत्, ‘ईरानस्य परमं लक्ष्यं परमाणु शस्त्राणि सज्जीकर्तुं अपि अस्ति।’ ते अपि तत् सम्पन्नं कर्तुम् इच्छन्ति। ‘इरान्-इजरायलयोः युद्धविरामस्य अनन्तरं भारत सर्वकारेण उभयोः देशयोः भारतीयान् निष्कासयितुं सिन्धु-कार्यक्रमं स्थगितम् अस्ति। भारतीय दूतावासेन मंगलवासरे रात्रौ विलम्बेन एषा सूचना दत्ता। ऑपरेशन सिन्धु इत्यस्य अन्तर्गतं बुधवासरे प्रातःकाले इजरायल देशात् २२४ भारतीय नागरिकाणां अन्तिमः समूहः भारतं प्रत्यागतवान्। एतावता इरान्-इजरायल-देशात् ३३९४ भारतीयाः भारतं आनीताः सन्ति। ट्रम्पः अवदत्-अहं न मन्ये यत् इराणदेशः फोर्डोतः यूरेनियमं दूरीकर्तुं समर्थः स्यात् हेग्-नगरे मीडिया-सञ्चार माध्यमेभ्यः विज्ञप्तौ ट्रम्पः इराणस्य दावान् अङ्गीकृतवान् यत् अमेरिकी-आक्रमणात् पूर्वं फोर्डो-परमाणु स्थलात् समृद्धं यूरेनियमं निष्कासितवान् इति ट्रम्पः अवदत् यत्, ‘अहं मन्ये इरान्-देशः किमपि दूरीकर्तुं अवसरं न प्राप्तवान् यतः वयं अतीव शीघ्रं कार्यं कृतवन्तः।’ यूरेनियमस्य निष्कासनार्थं इरान्-देशः भवतु सप्ताह द्वयं यावत् समयः स्यात्, परन्तु तादृशं द्रव्यं हर्तुं अतीव कठिनं अतीव भयज्र्रं च अस्ति।’ ट्रम्पः अवदत्-‘इरान्-देशस्य परमाणु स्थलेषु अमेरिका-देशस्य आक्रमणं सर्वेषां कृते महती विजयः आसीत्, इरान्-देशस्य अपि। तेषां तैलं अस्ति ते च अतीव स्मार्टाः जनाः सन्ति तेपुनःपरमाणुशस्त्राणिनिर्मातुंआरभुं शक्नुवन्ति।
परमाणु एजेन्सी उक्तवती- केवलं कतिपयान् मासान् यावत् ईरानी परमाणुकार्यक्रमस्य विघ्नः
अन्तर्राष्ट्रीयपरमाणुऊर्जासङ्घस्य प्रमुखः ग्रोस्सी वियना नगरे आस्ट्रियादेशस्य मन्त्रिमण्डलस्य सत्रे अवदत् यत् इजरायल्-अमेरिका-देशयोः आक्रमणेन ईरानी-परमाणुकार्यक्रमः केवलं कतिपयान् मासान् एव पश्चात् कृतः। ग्रोस्सी इत्यनेन उक्तं यत् अधुना घ्AEA इत्यस्य सर्वोच्चप्राथमिकता इराणस्य परमाणुस्थलानां भ्रमणं भवति, येन परमाणुकार्यक्रमे आक्रमणानां प्रभावस्य आकलनं कर्तुं शक्यते। युद्धकाले भारतस्य समर्थनार्थं इरान्-देशः भारतस्य धन्यवादं दत्तवान्
इजरायल-अमेरिकन-आक्रमणानां समये भारतस्य नागरिकान्, राजनैतिक दलान्, सांसदान्, सामाजिक सङ्गठनान्, धार्मिकनेतृन्, पत्रकारान्, छात्रान् च इरान्-देशः धन्यवादं दत्तवान्। भारतात् प्राप्तेन समर्थनेन ईरानीजनाः उत्साहिताः इति नूतनदिल्ली नगरे ईरानीदूतावासेन उक्तम्। एषा केवलं राजनीतिः एव नास्ति, अपितु शान्तिस्य, न्यायस्य, अन्तर्राष्ट्रीय न्यायस्य च समर्थनस्य उदाहरणम् अस्ति। इरान् सर्वदा शान्तिन्यायस्य विषये वदति इति वक्तव्ये उक्तम्।भारत-इरान्-देशयोःमध्येपुरातनाः सांस्कृतिकाः मानवतावादीः च सम्बन्धाः सन्ति, येन एतत् समर्थनं अधिकं सुदृढं भवति। दूतावासेन लिखितम्-जय इराण, जय हिन्द। ट्रम्पः अवदत्-इजरायल्-देशस्य विषये गर्वम् अनुभवन्, इरान्-देशं प्रति प्रेषितानि विमानानि पुनः आहूतवान्ा् अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः नेदरलैण्ड्देशस्य हेग्-नगरे नाटो-महासचिवेन मार्क-रुट्टे-इत्यनेन सहवार्ताम् अकरोत्। ट्रम्पः अवदत् यत्, ‘इजरायल-इरान्-देशयोः युद्धविराम सम्झौता अतीव सुप्रगतिः इति मन्ये। सः अवदत् यत्, ‘अहं इजरायल्-देशेन गर्वितः अस्मि यतोहि कालः इरान्-देशे वायु-आक्रमणं न कर्तुं मम आह्वानस्य अनन्तरं विमानानि पुनः आहूतवान्।’ यतः एतेन युद्धविरामस्य संकटः भवितुम् अर्हति स्म।’ इराणदेशात् हिजबुल देशं प्रति धनं प्रेषयन्त्याः मुद्राकम्पन्योः प्रमुखः मृतः
इजरायल रक्षासेना इत्यनेन उक्तं यत् दक्षिण लेबनान देशे मंगलवासरे मुद्राविनिमय कम्पन्योः प्रमुखः वायु प्रहारेन मृतः। हैथम् अब्दुल्लाह बकरी अल-सादिकः मुद्राविनिमयस्य प्रमुखः आसीत्। सः इरान्-देशात् हिज्बुल-सङ्घस्य कृते धनस्य स्थानान्तरणं कर्तुं प्रवृत्तः आसीत्। इजरायलसेना कथयति यत् हैथम अब्दुल्लाह कम्पनी ईरानी-कुद्स्-सेनातः आगच्छन्तं धनंहिज्बुल-आतज्र्वादी-सङ्गठनेसंगृह्य स्थानान्तरयति। हैथम्अब्दुल्लाहिजबुल-सङ्घस्यसहधनस्य स्थानान्तरणार्थंकार्यं कृतवान्। इजरायलस्य लेवियथान् प्राकृतिकवायुक्षेत्रे कार्यं पुनः आरभ्यते इजरायलस्य न्यूमेड् एनर्जी इत्यस्य कथनमस्ति यत् इजिप्ट्-जॉर्डन्-देशयोः गैसस्य आपूर्तिं कुर्वन् लेवियथन् प्राकृतिक वायु क्षेत्रं आगामिषु कतिपयेषु घण्टेषु पुनः कार्यं करिष्यति। ऊर्जामन्त्रालयात् तस्य आरम्भस्य अनुमतिःप्राप्ताअस्ति।इजरायल-इरान्-देशयोः युद्धस्य आरम्भस्य अनन्तरं जून-मासस्य १३ दिनाङ्के इजरायलस्य समुद्र-आधारित-गैस-क्षेत्रत्रयेषु द्वौ बन्दौ अभवताम्। अमेरिकी विदेशमन्त्री अवदत्-इरान् इदानीं परमाणुशस्त्रेभ्यः दूरम् अस्ति अमेरिकी विदेश मन्त्री मार्को रुबियो इत्यनेन उक्तं यत् इदानीं इरान् परमाणुशस्त्रनिर्माणात् दूरम् अस्ति। अस्य कारणं सः अमेरिकी-आक्रमणानि उद्धृतवान् अस्ति। पोलिटिको इति वार्तापत्रिकायाः समीपे वदन् रुबियो अमेरिकी-आक्रमणैः इरान्-देशस्य परमाणु-कार्यक्रमस्य बहु क्षतिः अभवत् इति अवदत्। अधुना च तस्य विषये सर्वाणि सूचनानि सङ्गृह्यन्ते।