
आनन्द शुक्ल:। १९९८ तमे वर्षे पोखरान् परमाणुपरीक्षणेषु भारते स्थापितानां आर्थिकप्रतिबन्धानां कोऽपि प्रभावः न दृष्टः ततः चीनस्य उदयस्य इस्लामिककट्टरतावादस्य च चिन्ता ग्रस्तः अमेरिकीराष्ट्रपतिः बिलक्लिण्टनः भारतात् दूरीकृत्य एशियायाः भूराजनीतिं चालयितुं न शक्यते इति निश्चयं कृतवान् परन्तु तावत्पर्यन्तं द्वयोः देशयोः सम्बन्धः एतावत् कटुः जातः यत् एकदा एव सामान्यतां प्राप्तुं न शक्यते स्म अतः भारत-अमेरिका-देशयोः मिलित्वा एशिया-देशस्य आगामि-शताब्दस्य स्वरूपं कथं निर्मातुं शक्यते इति चर्चां कर्तुं विश्वस्य विभिन्नेषु स्थानेषु अमेरिकी-विदेश-उपसचिवस्य स्ट्रोब-टाल्बोट्-भारतीय-विदेशमन्त्री जसवन्त-सिंहस्य च मध्ये ११-परिक्रमाः गुप्तवार्ताः कृताः। एतैः वार्ताभिः अमेरिकादेशे सर्वसम्मतिः अभवत् यत् भारतस्य सामरिक-उदयस्य सुनिश्चिती करणं समग्र-एशिया-देशस्य विश्वस्य च सुरक्षायाः स्थिरतायाः च कृते अत्यावश्यकम् अस्ति। एतत् किञ्चित् सदृशम् आसीत् यथा १९७० तमे दशके निक्सन्-किसिन्जर-योः निर्णयः आसीत् यत् अमेरिका सोवियत-सङ्घस्य दुर्बली करणाय चीनस्य उदयं सुनिश्चितं करिष्यति इति। ताल्बोट्-जसवन्त-वार्तायाः परिणामः भारते अमेरिकी-प्रतिबन्धानां ह्रासस्य, कारगिल-युद्धकाले राष्ट्रपति-क्लिण्टनस्य भारत-प्रति झुकावस्य च रूपेण दृष्टः।
भारतस्य उदयं सुनिश्चित्य अस्याः नीतेः समर्थकाः डेमोक्रेट् रिपब्लिकन् च अभवताम्। क्लिण्टनस्य अनन्तरं रिपब्लिकनपक्षस्य राष्ट्रपतिः जार्ज बुशः प्रथमं प्रधानमन्त्रिणा वाजपेयी इत्यनेन सह पश्चात् मनमोहनसिंहेन सह भारत-अमेरिका-परमाणुसम्झौतेः रूपरेखां सज्जीकृतवान् तस्य च ठोसरूपं दत्तम् एतेन माध्यमेन भारतं परमाणु-अप्रसारसन्धिं विना अपि उत्तरदायी परमाणुशक्तिः इति स्वीकृतः अभवत् तथा च अमेरिका-देशः चीनस्य विरोधं त्यत्तäवा भारतं परमाणु-आपूर्तिकर्ता-सङ्गठनस्य सदस्यं कृतवान् द्विपक्षीय सम्बन्धानां गभीरीकरणं क्रमेण प्रगतिशीलं भवतिस्म। २००५ तमे वर्षे द्वयोः देशयोः मध्ये निर्मितस्य सामरिक साझेदारी २०२० तमे वर्षे राष्ट्रपतिट्रम्पस्य प्रथमकार्यकाले व्यापक वैश्विकस्य सामरिकसाझेदारीरूपेण च दत्तम् भारतेन अमेरिका देशेन सह अनेके महत्त्वपूर्णाः रक्षासम्झौताः अपि कृताः। ट्रम्पस्य प्रथमकार्यकाले, बाइडेन् इत्यस्य कार्यकाले च एषा प्रवृत्तिः बहुधा निरन्तरं भवति स्म, परन्तु ट्रम्पस्य द्वितीय कार्यकाले विशेषतः ऑपरेशन सिण्डूर् इत्यस्य पश्चात् परिदृश्ये अमेरिकनवृत्तिः परिवर्तिता केचन जनाः भारत-पाकिस्तानयोः मध्ये युद्धविरामस्य ट्रम्पस्य दावान् भारतेन पुनः पुनः अङ्गीकृत्य अपि तस्य सम्बन्धं कुर्वन्ति। एतत् सर्वथा सम्यक् नास्ति। अमेरिकादेशस्य एकः विभागः भारतात् काश्चन अनावश्यकाः अपेक्षाः धारयति स्म। एतादृशी एकः अपेक्षा ताइवान-देशेन सह सम्बद्धा अस्ति। तत्रत्यः एकः विभागः इच्छति यत् भारतं ताइवान-देशस्य सम्भाव्य-चीन-आक्रमणस्य सन्दर्भे ताइवान-देशस्य प्रतिकारार्थं साहाय्यं करोतु, परन्तु भारतं युक्रेन-सदृशानां अमेरिकन-रणनीतिक-हितानाम् सेवायै भाडे-देशः न भवितुम् अर्हति। वाशिङ्गटनं एतत् पचयितुं न शक्नोति। अमेरिकादेशेन सह अनेकाः रक्षा समझौताः कृत्वा अपि देशः कथं स्वस्य रणनीतिकं विकल्पं कर्तुं शक्नोति इति तस्य अवगमनात् परम् अस्ति भारतस्य सन्दर्भे एतत् घटमानं दृष्ट्वा अमेरिकादेशस्य सामरिकं भ्रातृत्वं कुण्ठायाः, क्रोधेन च परिपूर्णम् अस्ति। भारतीय कार्येषु वाशिङ्गटननगरे महती वाणी इति गण्यते एश्ले टैलिस् २०२३ तमे वर्षे एकस्मिन् लेखे लिखितवान् यत् अमेरिका भारते गलत् दावं कृतवती। एकस्मिन् साक्षात्कारे सः अवदत् यत् चीनदेशेन सह युद्धस्य सन्दर्भे भारतस्य तटस्थतां अमेरिका न सहितुं शक्नोति। वाशिङ्गटननगरे भारतस्य प्रति वर्धमानं आक्रोशं तालिस् प्रतिबिम्बयति स्म। एषः एव समयः आसीत् यदा युक्रेन-युद्धं अटत्। अमेरिका रूसदेशेन सह प्रत्यक्षं सम्मुखीकरणं न इच्छति स्म।चीनदेशे दबावं कर्तुं न शक्नोति स्म, अतः भारते रूसीतैलक्रयणस्य आरोपं कृत्वा दबावं स्थापयितुं निर्णयः कृतः। ततः परं एषा एव नीतिः प्रचलति। केवलं बाइडेन्-ट्रम्पयोः पद्धतयः भिन्नाः सन्ति। भारते दबावं स्थापयितुं बाइडेन् प्रशासनं खालिस्तानपत्तेः क्रीडांकुर्वन्आसीत्। कनाडादेशस्य ट्रुडो-सर्वकारस्य माध्यमेन भारतीयनेतृत्वस्य उपरि खलिस्तानी-आतज्र्वादीनां निज्जारस्य वधस्य आरोपः आसीत्। यदा एतत् कार्यं न कृतवान् तदा गुरपतवन्तसिंहपन्नू इत्यस्य हत्यायाः साजिशं रचयितुं आरोपाः अपि स्थापिताः।यदा ट्रम्पः पुनः सत्तां प्राप्तवान् तदा सः पाकिस्तानस्य समीपं गन्तुं आरब्धवान्। यदा पहलगम-आक्रमणम् अभवत् तदा तेषां प्रतिनिधिः पाकिस्तान-देशेन सह क्रिप्टो-मुद्रा-सौदान्तरे हस्ताक्षरं कर्तुं सज्जाः आसन्। एतादृशे सति भारत-पाकिस्तान-युद्धविरामस्य श्रेयः न प्राप्य क्रुद्धः ट्रम्पः भारते शुल्कं आरोपितवान् इति चिन्तनं त्रुटिः एव।इदानीं वाशिङ्गटननगरे एतत् चिन्तनं वर्तते यत् भारतस्य महाशक्तिरूपेण उदयस्य समर्थनेन कोऽपि लाभः नास्ति, यतः सः अमेरिकायाः धुनेषु नृत्यं कर्तुं न गच्छति। अमेरिका मन्यते यत् यदा चीनदेशेन सह व्यवहारं कर्तुं कठिनं भवति तदा भारतस्य सामरिकरूपेण स्वायत्तमहाशक्तिरूपेण उदयः केवलं भविष्ये तस्य वैश्विकप्रभुत्वस्य आव्हानं वर्धयितुं एव कार्यं करिष्यति। अमेरिका भारतं अग्रिमः चीनदेशः इति द्रष्टुम् न इच्छति। अमेरिकन अर्थशास्त्री जेप्रâी सैक्सः कथयति यत् अमेरिका भारतस्य सफलतां पश्यति चेत् तस्य विरोधं करिष्यति, यतः सः स्वभावे एव अस्ति। अत एव पूर्वं अमेरिका साम्यवादस्य नामधेयेन रूसस्य विरोधं करोति स्म । इदानीं साम्यवादस्य पतनस्य अनन्तरम् अपि तस्य विरोधः निरन्तरं वर्तते, यतः रूसः अद्यापि महती भूराजनीतिकशक्तिः अस्ति, सःकदापिअमेरिकनकठपुतलीनभविष्यति।भारतस्य चमत्कारिक-आर्थिक-वृद्धेः कारणात् अधुना भारतस्य प्रति एषाअमेरिकन-वृत्तिः दृश्यते। एतादृशे परिस्थितौ यदि भारतेन आर्थिकसैन्यमहाशक्तित्वस्य यात्रां निरन्तरं कर्तव्यं भवति तर्हि अस्माकंउद्योगिनः,शिक्षाविदः, शोधकर्तृणां, व्यावसायिकानां, छात्राणां च चतुर्गुणं बलेन कार्यं कर्तव्यं भविष्यति।