अमेरिका गाजादेशे युद्धविरामप्रस्तावस्य वीटो-अधिकारं कृतवान्-उक्तवान्- इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति; १४ देशाः युद्धं निवारयितुं मतदानं कृतवन्तः

नवदेहली। गाजादेशे युद्धविरामस्य स्थापनां कृत्वा संयुक्त राष्ट्रसङ्घस्य सुरक्षा परिषदः संकल्पं अमेरिका देशेन वीटो कृतम्। अस्य मतदानं बुधवासरे संयुक्तराष्ट्र सङ्घस्य अनुसूचित सङ्घस्य कृते अभवत् यस्मिन् १५ देशेषु १४ देशाः गाजादेशे युद्धविरामस्य पक्षे मतदानं कृतवन्तः। संकल्पे सर्वेषां बन्धकानां मुक्तिः, मानवीय सहायता प्रतिबन्धानां निष्कासनं च आग्रहः कृतः। अस्य संकल्पस्य विरुद्धं मतदानं कृतवान् अमेरिकादेशः एव एकमात्रः आसीत् अमेरिकादेशः तस्य निवारणार्थं स्वस्य वीटो-शक्तिं प्रयुक्तवान्। संयुक्तराष्ट्रसङ्घस्य अमेरिकी राजदूता डोरोथी शी इत्यनेन उक्तं यत् एषः संकल्पः युद्धविरामस्य ‘कूटनीतिकप्रयत्नानाम्’ क्षतिं करिष्यति।
अयं प्रस्तावः संयुक्तराष्ट्रसङ्घस्य १० देशैः अल्जीरिया, डेन्मार्क, ग्रीस, गुयाना, पाकिस्तान, पनामा, कोरिया गणराज्य, सियरा लियोन्, स्लोवेनिया, सोमालिया च संयुक्तरूपेण प्रस्तुतः, यस्मिन् ब्रिटेन, प्रâान्स, रूस, चीन देशैः अपि सहमतिः अभवत् अमेरिकीराजदूतः अवदत् – अमेरिका अस्य प्रस्तावस्य पक्षे नास्ति मतदानस्य आरम्भात् पूर्वं कार्यवाहक-अमेरिका-राजदूता डोरोथी शी इत्यनेन उक्तं यत्, अमेरिका अस्य प्रस्तावस्य पक्षे नास्ति, अस्मिन् च आश्चर्यं न भवितुमर्हति। अस्य संघर्षस्य आरम्भात् एव अमेरिकादेशः अतीव स्पष्टं वृत्तिम् अङ्गीकृत वती यत् इजरायल्-देशस्य स्वस्य रक्षणस्य सर्वाधिकारः अस्ति।
शीया अवदत् यत् अस्माभिः स्मर्तव्यं यत् संयुक्तराष्ट्रसङ्घः हमास-सङ्घटनंआतज्र्वादी’-सङ्गठनं न मन्यते। वयं कस्यापि कदमस्य समर्थनं न करिष्यामः यत् हमास-सङ्घस्य निन्दां न करोति, यत् हमास-सङ्घस्य शस्त्राणि त्यत्तäवा गाजा-देशात् निर्गन्तुं न आग्रहयति अमेरिकादेशेन या वीटोशक्तिः प्रयुक्ता वीटोशक्तिः संयुक्त राष्ट्र सङ्घस्य सुरक्षापरिषदः पञ्चस्थायि सदस्यानां (अमेरिका, रूस, चीन, ब्रिटेन, प्रâान्स च) दत्ता विशेषा शक्तिः अस्ति। अस्य अन्तर्गतं एते देशाः सुरक्षापरिषदः किमपि संकल्पं कियत् अपि महत्त्वपूर्णं भवतु, अङ्गीकारं कर्तुं शक्नुवन्ति। अस्य अर्थः अस्ति यत् यदि एतेषु कश्चन अपि देशः कस्यचित् संकल्पस्य विरुद्धं मतदानं करोति तर्हि अन्ये सर्वे १४ सदस्याः (१० अस्थायी, ४ स्थायी च) तस्य पक्षे सन्ति चेदपि सः संकल्पः पारितः कर्तुं न शक्यते इजरायलसेना जीएच एफ-केन्द्राणि युद्ध क्षेत्ररूपेण घोषितवती गाजादेशस्य स्वास्थ्याधिकारिणांमतेजूनमासस्य४दिनाङ्के इजरायलस्य पृथक् पृथक् आक्रमणेषु न्यूनातिन्यूनं ९५ प्यालेस्टिनी जनाः मृताः, ४४० तः अधिकाः घातिताः च। अलजजीरा-संस्थायाः अनुसारं गाजा-देशे इजरायल्-देशस्य आक्रमणानि वर्धितानि सन्ति। मध्यगाजा-देशे सम्पूर्णे क्षेत्रे च इजरायल-देशस्य आक्रमणानि निरन्तरं प्रचलन्ति। इदानीं इजरायलसेना जनानां जीएचएफ-केन्द्रेषु गन्तुं निषिद्धा अस्ति। एते क्षेत्राणि युद्धक्षेत्रं गणयिष्यन्ते इति सेना चेतावनीम् अयच्छत्, अत्र पूर्णदिनं यावत् साहाय्यं स्थगितम् अस्ति। जूनमासस्य प्रथमे दिने दक्षिणे गाजा देशे अन्नवि तरणस्य समये गोलीकाण्डः अभवत्, यस्मिन् ३२ प्यालेस्टिनी जनाः मारिताः। गाजादेशस्य सर्वकारीय माध्यम कार्यालयेन उक्तं यत् दक्षिण गाजा देशस्य राफाहनगरस्य सहायता वितरण केन्द्रस्य समीपे इजरायल सेना गोलीकाण्डं कृतवती। अस्मिन् ३२ जनाः मृताः, २३२ जनाः घातिताः। अल-जजीरा-संस्थायाः प्रतिवेदनानुसारं-मासस्य २७दिनाङ्के १०० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ३०० तः अधिकाः जनाः घातिताः च अभवन् हमास-इजरायल-युद्धं ४ बिन्दुषु अवगच्छन्तु… हमास-इजरायल-योः मध्ये १९४८ तमे वर्षात् आरभ्य प्रचलति। २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा हमास-सङ्घः इजरायल्-देशे आक्रमणं कृतवान् तदा तस्य सङ्घर्षः भयंकरः अभवत्। यस्मिन् ८१५ नागरिकाः सहितं ११९५ इजरायलीयाः विदेशीयाः च नागरिकाः मारिताः हमास-सङ्घः २५१ इजरायल-देशस्य जनान् बन्धकरूपेण गृहीतवान्। इजरायलस्य कब्जायाः समाप्तिः,गाजा-नगरस्य नाकाबन्दी, सहस्राणि प्यालेस्टिनी-बन्दीनां मुक्तिः च इति आग्रहायहमास-सङ्घः एतत् आक्रमणं कृतवान् इजरायल्-देशतस्यप्रतिक्रियारूपेणगाजा-देशे बम-प्रहारं आरब्धवान्, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के भूमौ आक्रमणं च कृतवान्। इजरायल-देशः कथयति यत् तस्य लक्ष्यं हमास-सङ्घस्य विनाशः, बन्धकानाम् मुक्तिः च अस्त्अिस्मिनयुद्धे ५५,००० तः अधिकाः प्यालेस्टिनी जनाः मारिताः, येषु अधिकांशः महिलाः बालकाः च आसन्।
इजरायले १२०० तः अधिकाः जनाः मारिताः गाजादेशस्य ८० प्रतिशतं जनाः विस्थापिताः, अधिकांशः सार्वजनिक मूल संरचना नष्टः च अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page