अमेरिकादेशे डोनाल्ड ट्रम्पस्य एलोन् मस्कस्य च मध्ये वर्धमानस्य दूरस्य राष्ट्रियम् अन्ताराष्ट्रिायं च महत्त्वं एवं अवगच्छन्तु!

अभय शुक्ल/ ‘मेक अमेरिका ग्रेट् एगेन्’ इत्यस्य दूरदर्शिनः अमेरिकनराष्ट्रपतिः डोनाल्ड ट्रम्पः तथा स्पेसएक्स् तथा टेस्ला प्रमुखः अमेरिकन टेक् अरबपति एलोन् मस्क इत्येतयोः मध्ये यः दरारः उत्पन्नः सः देशस्य विश्वस्य च पूंजीवादी लोकतान्त्रिक राजनीतेः प्रशासनस्य च शोधस्य विषयः अस्ति। यतः न केवलं अमेरिकादेशस्य जनानां अपितु सम्पूर्णस्य विश्वस्य मनः प्रभावितं कर्तुं निश्चितम् अस्ति। अमेरिकादेशे डोनाल्ड ट्रम्पस्य एलोन् मस्कस्य च मध्ये वर्धमानस्य दूरस्य राष्ट्रियः अन्तर्राष्ट्रीयः च अर्थः दर्पणवत् स्पष्टः अस्ति! यत् अवगन्तुं आवश्यकम्, यतः ट्रम्पः विश्वस्य पुलिस-अधिकारी इति मन्यते। परन्तु तयोः मध्ये क्षीणमैत्री पुनः एकवारं भारतीयवाक्यं सिद्धवती यस्मिन् राजनेतृभिः सह मैत्री प्रायः वेश्याप्रेमेण सह तुलना भवति अर्थात् क्षणिकं मन्यते। वेश्यायाः पूर्वप्रेमस्य समाप्तिः तस्य सम्पत्ति लुण्ठनानन्तरं वा अन्यस्य कस्यचित् धनिकस्य वेश्याजीवने प्रवेशानन्तरं वा समाप्तं भवति इति गम्यते । नेताभिः सह मित्रतां कुर्वन्तः व्यक्तिः/कर्मचारिणः अपि एतादृशं भाग्यं भवति, यतः यदा सः कस्यचित् नेतारस्य कृते जनान्, बूथं वा कार्यक्षमतां वा प्रबन्धयितुं समर्थः नास्ति तदा नेता अपि तस्मात् विमुखः भवति न तस्य कृते किमपि कार्यं करोति न च प्रगतिम् अददात्। अहं मन्ये यत् ट्रम्पस्य धूर्तराजनैतिकदलेन उद्योगपतिना सह एलोन् मस्क इत्यनेन सह अपि तथैव किमपि कृतं स्यात्, यथा सामान्यतया भारतीय राजनीत्यां नेतारणाम् शिष्याः कुर्वन्ति।
भवद्भ्यः कथयामः यत् नेतारः शिष्याः बृहत् नेतारः, अधिकारी, उद्योगपतिः, सामाजिकव्यक्तिः, प्रसिद्धाः प्रसिद्धाः, पत्रकाराः, अधिवक्तारः, स्वस्व व्यापारस्य सफल व्यावसायिकाः इत्यादयः सन्ति, येषु परस्परं उड्डयनपतङ्गं कटयितुं स्पर्धा भवति। अत एव बुद्धिमान् जनाः नेतारैः महिलानेतृभिः वा मित्रतां कुर्वन्तः अतीव सावधानाः भवन्ति। एतदेव कारणं यत् स्पेसएक्स्-टेस्ला-योः मुख्यः अमेरिकन-टेक् अरबपतिः एलोन् मस्कः ट्रम्प-प्रशासनस्य सर्वकारीय दक्षताविभागात् पृथत्तäवस्य घोषणां कृतवान् वस्तुतः २०२५ तमस्य वर्षस्य मे-मासस्य २९ दिनाङ्के गुरुवासरे मस्कः इत्यत्र लिखितवान् यत्, ‘विशेषसरकारीकर्मचारित्वेन मम निर्धारितसमयस्य समाप्तेः अनन्तरं अहं राष्ट्रपतिं डोनाल्ड ट्रम्पं धन्यवादं दातुम् इच्छामि यत् सः अपव्ययव्ययस्य न्यूनीकरणस्य अवसरं दत्तवान्’ इति उल्लेखनीयं यत् तस्मै ‘विशेष सरकारी कर्मचारिणः’ इति पदं दत्तम् यस्य अन्तर्गतं प्रतिवर्षं १३० दिवसान् यावत् संघीयकार्ये स्थातुं अनुमतिः आसीत् यदि अस्मिन् वर्षे जनवरीमासे २० दिनाङ्के ट्रम्पस्य शपथग्रहणेन सह सम्बद्धः अस्ति तर्हि तस्य कार्यकालसीमा २०२५ तमस्य वर्षस्य मई मासस्य ३१ दिनाज्र्स्य अन्ते समाप्तुं गच्छति स्म।
अन्तर्राष्ट्रीयकार्यविशेषज्ञाः वदन्ति यत् मस्कस्य सर्वकारात् निर्गमनं वस्तुतः ट्रम्पस्य बजटस्य विषये ‘निराशां’ प्रकटयित्वा अभवत्, यस्मिन् बहुखरब डॉलरकरमुक्तिं रक्षाव्ययञ्च वर्धयितुं प्रस्तावाः सन्ति। ट्रम्पः यदा स्वस्य बजटविधेयकं ‘बृहत् सुन्दरं च’ इति वर्णितवान् तदा मस्कः विधेयकस्य आलोचनां कृतवान् । यदा एतत् विधेयकं राष्ट्रपति ट्रम्पस्य कार्यसूचनायाः महत्त्वपूर्णः भागः अस्ति। बुधवासरात् (अमेरिका समये) मस्कस्य ‘विशेष सरकारी कर्मचारिणः’ इति स्थितिः समाप्तः भविष्यति इति व्हाइट हाउसेन उक्तम्। परन्तु मस्कस्य निर्गमनं न केवलं ट्रम्प-सर्वकारे एकं प्रमुखं विपर्ययम् प्रतिबिम्बयति, अपितु भविष्यस्य किञ्चित् सामरिक-विफलतायाः संकेतं अपि ददाति, यतः मस्कः रिपब्लिकन्-पक्षस्य बृहत्तमः दाता अभवत् सः गतवर्षे प्रायः २५ कोटि डॉलरं दानं कृतवान् एतादृशस्य महतः दानस्य अनन्तरं तस्य ट्रम्पस्य च सामीप्यः वर्धितः इति विश्वासः अस्ति। परन्तु अस्मिन् काले तस्य विद्युत्कारकम्पनी टेस्ला इत्यस्य लाभस्य महती न्यूनता अभवत्। तस्मिन् एव काले टेस्ला-संस्थायाः निवेशकान् चेतवति यत् वित्तीय-कठिनताः निरन्तरं भवितुम् अर्हन्ति इति। कम्पनी वृद्धेः पूर्वानुमानं दातुं न अस्वीकृतवती, ‘राजनैतिक भावनायां परिवर्तनेन’ वाहनानां माङ्गल्याः महतीं हानिः भवितुम् अर्हति इति च अवदत्। अतः मस्कः गतमासे निवेशकान् अवदत् यत् Dध्उE इत्यत्र तस्य कार्यभारः महत्त्वपूर्णतया न्यूनीकरिष्यते, सः टेस्ला इत्यस्मै अधिकं समयं दातुं शक्नोति इति। वस्तुतः सर्वकारीयभूमिकां निर्वहणेन मस्कस्य कम्पनीषु विशेषत टेस्ल कम्पनीषु नकारात्मकः प्रभावः अभवत्। टेस्ला इत्यस्य लाभः ७१ प्रतिशतं न्यूनीकृतः अस्ति। मस्कस्य निवेशकाः अपि तस्य व्यापारिक राजनैतिक दायित्वयोः सन्तुलनस्य विषये चिन्तिताः आसन् ।
राजनैतिक-प्रशासनिकविषयाणां विशेषज्ञानाम् अनुसारं ट्रम्प-प्रशासने महत्त्वपूर्णं स्थानं धारयन् एलोन् मस्कः प्रायः विवादैः परितः आसीत्, येन अमेरिकी-राष्ट्रपतिस्य आन्तरिक-विश्वसनीयता प्रभाविता अभवत्, विदेशेषु अपि तस्य आलोचना अभवत् अतः तानि चयनितविवादाः अवलोकयामः येषां कारणात् मस्कः अस्मिन् बिन्दौ गन्तुम् अभवत् प्रथमं अमेरिकीराष्ट्रपति ट्रम्पस्य बजटस्य आलोचना न कर्तव्या आसीत्, यतः सः तस्य अतीव समीपस्थः आसीत्। एतदेव कारणं यत् बजटविधेयकस्य आलोचनायाः अनन्तरं एलोन् मस्कस्य ट्रम्पस्य च दूरं वर्धयितुं आरब्धम्। ट्रम्पः बजटविधेयकं प्रस्तुतवान् आसीत्, यत् गतसप्ताहे अमेरिकी प्रतिनिधि सदनेन अत्यल्पान्तरेण पारितम्। अधुना एतत् विधेयकं सिनेट्-समित्याः समीपं गमिष्यति। यत्र मस्कः मीडियासाक्षात्कारे उक्तवान् आसीत् यत् एतत् विधेयकं संघीयघातं वर्धयिष्यति तथा च एतत् विधेयकं इत्यत्र क्रियमाणं कार्यं ‘दुर्बलं करोति’ इति। सः अपि अवदत् यत् ‘ट्रम्पस्य योजनायाः कारणात् बजट-घातस्य न्यूनीकरणस्य स्थाने तस्य वृद्धिः भविष्यति’ इति। परन्तु ट्रम्पः एतत् बजटविधेयकं ‘बृहत् सुन्दरं च’ इति वर्णितवान् आसीत्, यस्मै मस्कः अवदत् यत्, ‘किं एतत् विधेयकं बृहत् वा सुन्दरं वा भवितुम् अर्हति? अहं न जानामि यत् एतत् उभयम् अपि भवितुम् अर्हति वा’ इति। ज्ञातव्यं यत् अस्मिन् विधेयकेन चतुः खरब-डॉलर्-रूप्यकाणां ऋणसीमा वर्धयितुं प्रस्तावः कृतः अस्ति, यस्य अर्थः अस्ति यत् सर्वकारः स्वव्ययस्य कृते अधिकं ऋणं ग्रहीतुं शक्नोति। अतः तस्य एतस्य वक्तव्यस्य अनन्तरं ट्रम्पप्रशासनस्य एलोन् मस्कस्य च दूरं वर्धयितुं आरब्धम् इति भासितम्। द्वितीयं, अमेरिका देशस्य राष्ट्रपतिस्य मन्त्रिमण्डलसभासु यः टस्सलः अभवत्, तस्मात् मस्कस्य प्रभावः अपि न्यूनीकृतः। भवद्भ्यः वदामः यत् समागमस्य समये एव एलोन् मस्कस्य ट्रम्प-सर्वकारस्य केषाञ्चन मन्त्रिणां च व्यय-कटाह-सम्बद्धाः मतभेदाः तीक्ष्णाः अभवन् कथ्यते यत् २०२५ तमस्य वर्षस्य मार्चमासस्य आरम्भे एलोन्मस्कस्यसर्वकारीयव्ययस्यकटौतींकर्तुं प्रयत्नानाम्, कर्मचारिणां संख्यायाः च चर्चायै मन्त्रिमण्डल मन्त्रिणां सभा आहूता अतः अस्मिन् सत्रे मस्कस्य नेतारणाञ्च मध्ये तीक्ष्णः संघर्षः अभवत् तथा च विदेशमन्त्री मार्को रुबियो इत्यस्य आलोचनां कुर्वन् मस्कः अवदत् यत् सः ‘केवलं टीवी-मध्ये एव उत्तमः’ दृश्यते इति। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं मस्कः विदेशसचिवस्य मार्को रुबियो इत्यस्य उपरि आरोपं कृतवान् यत् सः विदेशविभागे पर्याप्तं कर्मचारिणः कटौतिं न कृतवान् इति। इदानीं एलोन् मस्कस्य अपि परिवहनमन्त्री शीन् डफी इत्यनेन सह विवादः अभवत् यतःइत्यनेन संघीय विमान प्रशासने यातायात नियन्त्रकाणां संख्यां न्यूनीकर्तुं प्रयत्नः कृतः, यस्य संख्या पूर्वमेव न्यूना अस्ति अयं वादविवादः एतावत् वर्धितः यत् ट्रम्पः हस्तक्षेपं कृत्वा इत्यस्य शक्तिं परिभाषितुं प्रवृत्तः इति अवगम्यते। ततः ट्रम्पः अवदत् यत् सः ‘अद्यापि Dध्उE इत्यस्य समर्थनं करोति, परन्तु इतः परं निर्णयः मन्त्रिभिः सह भविष्यति, मस्कस्य दलेन केवलं सल्लाहः एव दातव्यः भविष्यति’ इति। मीडिया-समाचार-अनुसारं एषा सभा त्वरितरूपेण आहूता, ट्रम्पस्य हस्तक्षेपः च एतत् संकेतं मन्यते यत् राष्ट्रपतिना एलोन् मस्क् इत्यस्मै दत्तानां विस्तृतानां अधिकारानां न्यूनीकरणस्य निर्णयः कृतः। सम्भवतः एतत् एव एलोन् मस्कः आसीत्, दुःखितः च अस्ति।
तृतीयम्, एतत् अपि दुष्प्रभावः इति मन्यते यथा विवेक रामस्वामी यथा इत्यस्य निर्माण मात्रेण निष्कासितम्। यतः निर्वाचनं जित्वा ट्रम्पः एलोन् मस्क इत्यनेन सह विवेकराम स्वामी इत्यस्मै इत्यस्य उत्तरदायित्वं दत्तवान् आसीत्। परन्तु इत्यस्य गठनस्य घोषणां कुर्वन् ट्रम्पः टेस्ला, स्पेसएक्स् इत्यस्य स्वामिना एलोन् मस्क इत्यनेन सह विवेकरामस्वामी इत्यस्मै स्वस्य उत्तरदायित्वं दत्तवान् आसीत्। तदा ट्रम्पः विवेकरामस्वामीं ‘देशभक्तः अमेरिकनः’ इति वर्णितवान् आसीत्। परन्तु इत्यनेन स्वस्य विषये प्रथमः निर्णयः कृतः तथा च उक्तं यत् केवलं मस्कः एव इत्यस्य पालनं करिष्यति तथा च विवेक रामास्वामी तस्मात् बहिः आसीत्। रामस्वामी केवलं ३९ वर्षीयः अमेरिकन नागरिकः एव इति वदाम। यतो हि विवेकरामस्वामी इत्यस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति इति मन्यते,तस्मात् एतत् तस्य सह सम्यक् न अभवत्। परन्तु सः एफबीआई-संस्थायाः अपि बन्दीकरणस्य वकालतम् कुर्वन् अस्ति। तस्मिन् समये एच्-१ वीजायाः विषये ट्रम्प-विवेक्-योः मध्येमत भेदाः उत्पन्नाः इति मीडिया-माध्यमेषु अपि समाचाराः प्राप्यन्ते स्म। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं’ट्रम्पस्य निकट सहकारिणः वदन्ति यत् रामस्वामी एच्-१ बी वीजायाः विषये सामाजिक माध्यमेषु रूढिवादीभिः सह विवादं कुर्वन् आसीत् तथा च ट्रम्पः तत् न रोचते स्म। रामस्वामी उच्च कुशल कार्यकर्तृभ्यः एच्-१ बी वीजा प्रदानस्य पक्षे आसीत्, परन्तु ट्रम्पस्य बहवः समर्थकाः तस्य विरोधं कुर्वन्ति स्मचतुर्थं, संघीय विभागेषु कर्मचारिणां परिच्छेदः अपि एलोन् मस्कस्य कृते महत्त्वपूर्णः सिद्धः अभवत्। यतः २०२५ तमस्य वर्षस्य एप्रिल मासेवाशिङ्गटन-नगरे कर्मचारी सङ्गठनानि परिच्छेदस्य विरोधं कृतवन्तः, यतः एलोन् मस्कस्य दलेन देशस्य कोटि-कोटि-सङ्घीय-कर्मचारिभ्यः आधिकारिक- सरकारी-लेखात् अनेकाः ईमेल-पत्राणि प्रेषितानि आसन् यस्मिन् तेभ्यः त्यागपत्रस्य विनिमय रूपेणकतिपयान्मासान्वेतनं(एकमुष्टिरूपेण) दातव्यम् इति उक्तम्। अस्मिन् कर्मचारिभ्यः अपि निर्देशः दत्तः यत् ते सप्ताहे किं कार्यं कृतवन्तः इति कथयन्तु? यदि ते न कुर्वन्ति स्म तर्हि कार्यात् निष्कासिताः भवेयुः इति उक्तम् आसीत्। तदा केचन एजेन्सीः स्व कर्मचारिभ्यः उक्तवन्तः आसन् यत् ते अस्मिन् ईमेल-पत्रे ध्यानं न ददतु इति। तस्मिन् एव काले इत्यनेन अनेकेषां नवनियुक्तानां सर्वकारीयकर्मचारिणां निष्कासनस्य आदेशः अपि दत्तः, ये परिवीक्षाकाले आसन्, येषां पूर्णं सिविलसेवा संरक्षणं न प्राप्तम् यथा, केभ्यः सर्वकारीयसंस्थाभिः कर्मचारिणां आवश्यकता अस्ति इति वदन् एषः आदेशः रद्दः अभवत्। एतेषु परमाणु शस्त्र सुरक्षायाः उत्तरदायित्वं सम्पादयन्तः कर्मचारीः अपि आसन्। शिक्षासम्बद्धाः वâर्मचारीः अपि परिच्छेदस्य विरोधं कृतवन्तः। एलोन् मस्क इत्यनेन न्यूनाधिकं सर्वेषां क्रोधः भिन्नभिन्नरूपेण सहतव्यः इति अवगम्यते। पञ्चमम्, एलोन् मस्क् इत्यनेन सहसा यूएसएआईडी इत्यस्य बन्दीकरणस्य निर्णयः तस्य सामरिकः अदूरदर्शिता सिद्धः अभवत्। उल्लेखनीयं यत् २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ३ दिनाङ्के वाशिङ्गटन-नगरे यूएसएआईडी-संस्थायाः मुख्यालयस्य बहिः शतशः कर्मचारिणः प्रदर्शनं कृतवन्तः।यतः फेब्रुवरीमासे ट्रम्प प्रशासनेन अमेरिकी सर्वकारस्य मुख्यविदेश सहायता संस्थां संयुक्तराज्य संस्थायाः अन्तर्राष्ट्रीयविकाससंस्थायाः बन्दं कृत्वा विदेशमन्त्रालये समावेशस्य घोषणा कृता आसीत् न केवलम्एतत्, ट्रम्पः एजन्सी इत्यस्य उपरि ‘बृहद्रूपेण भ्रष्टाचारस्य’आरोपंकृतवान्आसीत्,मस्कः यूएसएआईडी-इत्यस्य निरोधस्य विषये अपि चर्चां कृतवान्आसीत्।एवंजनवरीमासे अन्ते यूएसएआईडी-संस्थायाःशीर्षाधिकारिद्वयंअवकाशं प्रेषितम्, एजन्सी-जालस्थलं च अधः गता। ततः मस्कः अनेके गम्भीराः आरोपाः कृत्वा ळएAघ्D ‘आपराधिकसङ्गठनम्’ इति उक्तवान्, ‘कट्टरपंथी वामपक्षीयराजनैतिक मनोवैज्ञानिकं अभियानं’ च चालितवान्। एकस्मिन् लाइव-प्रवाहस्य समये सः ‘एतत् असाध्यम’ इति उक्तवान् आसीत्। ततः बहवः कर्मचारिणः अत्यल्प समयेन एजन्सीतः निर्गन्तुं प्रार्थिताः। भवद्भ्यः वदामः यत् एषा एजेन्सी भारतसहितस्य विश्वस्य अनेके देशाः सहितं विश्वे कोटि-कोटि-रूप्यकाणां साहाय्यं वितरति। अतः यूएसएआईडी इत्यस्य वित्तपोषणं स्थगितस्य अनन्तरं तया चालिताः बहवः स्वास्थ्य पोषण सम्बद्धाः कार्यक्रमाः प्रभाविताः भविष्यन्ति इति आशज्र आसीत्। ततः मस्कस्य वक्तव्यस्य अनन्तरं अमेरिकीविदेशसचिवः मार्को रुबियो इत्यनेन उक्तं यत् यूएसएआईडी इत्यस्य बहवः कार्याणि निरन्तरं भविष्यन्ति इति। अत्रैव रुबियो-मस्कयोः भेदाः उत्पन्नाः इति मन्यते, यत् मस्कस्य प्रस्थानेन लज्जा जनकरूपेण समाप्तम्। षष्ठं २०२५ तमस्य वर्षस्य एप्रिलमासे एलोन् मस्कः डोनाल्ड ट्रम्पस्य वरिष्ठ व्यापार सलाहकारस्य पीटर नवारो इत्यस्य उपरि आक्रमणं कृतवान्। मस्कः नवारो मूर्खः इति उक्तवान् यद्यपि नवारो तस्य टिप्पणीं प्रति प्रतिक्रियां नदत्तवान्। नवारो डोनाल्ड ट्रम्पस्य पारस्परिक शुल्क योजनायाः प्रमुखः रणनीतिज्ञः इति मन्यते। एलोन् मस्कस्य टिप्पणीं व्हाइट हाउस् अपि अवहेलितवान्। मस्कः नवारो इत्यस्य क्षमतायाः विषये प्रश्नं कृत्वा तं ‘इष्टकानां बोरात् अपि मूकम्’ इति आह्वयत्। एतत् व्यङ्ग्यं दर्शयति यत् ट्रम्पप्रशासनस्य अन्तः वैचारिक भेदाः कियत् गभीराः सन्ति।सप्तमम्, एलोन् मस्कस्य Dध्उE विभागः कार्यं आरब्धवान् एव, अनेकेषु विषयेषु तस्य आलोचना भवितुं आरब्धा। यथा, मस्कः एतादृशान् जनान् अन्विषत् ये सप्ताहे ८० घण्टाभ्यः अधिकं कार्यं कर्तुं सज्जाः आसन्। सः व्यय-कटन-विषये अपि बहु ध्यानं दत्तवान्। विभागेन सहस्राणि जनाः सर्वकारीयवेतनसूचिकातः निष्कासिताः, बहवः विभागाः न्यूनीकृताः वा बन्दाः वा अभवन्। अनेन एलोन् मस्क् इत्यस्य ट्रम्प-सर्वकारस्य अनेकेषां अधिकारिणां च मध्ये मुक्त-सङ्घर्षः अपि अभवत्। अस्मिन् वर्षे एप्रिलमासे एलोन् मस्कः प्रकटतया स्वस्य अप्रसन्नतां प्रकटितवान्, विभागेन सह स्वस्य लक्ष्यं प्राप्तुं न शक्नोति इति च अवदत्। अष्टमम्, मस्कः आरम्भादेव मुक्तव्यापारस्य समर्थकः अस्ति। अतः यदा राष्ट्रपतिः ट्रम्पः सर्वेषु आयातेषु १० प्रतिशतं आधाररेखा शुल्कं आरोपयितुं प्रस्तावम् अयच्छत् तदा मस्कः प्रत्यक्षतया तस्मै आह्वानं कृतवान् यत् सः एतत् निर्णयं निवृत्तं करोतु इति एषा नीतिःअमेरिकी-अर्थव्यवस्थायाः,विदेशैःसह सम्बन्धस्य च हानिम् अकुर्वत् इति तस्य मतम् आसीत्। अयं विवादः तदा कानूनीरूपेण परिवर्तनं प्राप्तवान् यदा २०२५ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्केअमेरिकी-अन्तर्राष्ट्रीयव्यापारन्यायालयेन राष्ट्रपतिःट्रम्पः ‘मुक्तिदिवसशुल्कं’ आरोपयित्वा स्वस्य संवैधानिक-अधिकारस्य अतिक्रमणं कृतवान् इति निर्णयं कृतवान् अस्मिन् निर्णये शुल्कं रद्दं कृत्वा मस्कस्यचिन्तनस्यन्यायिकसमर्थनंप्राप्तम्।परन्तु ट्रम्पस्य गमनानन्तरं प्रश्नाः उद्भवितुं आरब्धाः यत् नूतनानां आव्हानानां मध्ये इदानीं ट्रम्पस्य दिशा का भविष्यति यतः एलोन् मस्कः डोनाल्ड ट्रम्पस्य शीर्ष सलाहकार पदात् राजीनामा दत्तवान् अस्ति। यस्मिन् तस्य बजटनीतिषु शुल्केषु च भेदाः अपिचसर्वकारीय कार्यस्य जटिलताः तस्य निर्णये महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म। एवं च अधुना अस्मात् घटनातः स्पष्टं भवतियत्ट्रम्प-प्रशासनस्यनिजीक्षेत्रस्य च सामञ्जस्यस्य आव्हानानिअवगन्तुंसुकरं न भवति। अयं विरोधाभासः एकं अनुभवं प्रकाशयति यस्य अमेरिकन-वैश्विक-अर्थ व्यवस्थायां दूरगामी प्रभावः भवितुम् अर्हति। मस्क-ट्रम्पयोः व्यक्तिगतसम्बन्धः प्रेम्णः,टकरावात्मकः च इति वक्तुं नावश्यकता वर्तते। अतः २०२४ तमे वर्षे निर्वाचने मस्कःट्रम्पस्य बृहत् समर्थकः आसीत्।
, परन्तु आर्थिकनीतिषु प्रशासनिकपद्धतिषु च मतभेदस्य कारणात् तयोः सम्बन्धे दूरी आसीत् भविष्ये ट्रम्प प्रशासनेन सह मस्कस्य सम्बन्धः कथं भविष्यति इति वक्तुं कठिनम्। इदमपि सम्भवति यत् आगामिषु काले सः ट्रम्प-प्रशासनेन सह व्यापारनीति-आदि-सम्बद्धं द्वन्द्वमपिपश्यति यदि द्वन्द्वः वर्धते तर्हि तस्य स्वभावात् ट्रम्पः अपि मौनम् न उपविशति तथा च तस्य पक्षतः प्रतिक्रिया केवलं विषयं अधिकं जटिलं करिष्यति।
अपरपक्षे यदि वयं ट्रम्पस्य भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च तुलनां कुर्मः तर्हि उभयत्र एकं वस्तु प्रायः समानं दृश्यते। उभौ नेतारौ आलोचनायाः अनन्तरं पश्चात्तापं कर्तुं स्थाने स्वप्रत्ययानां प्रति अधिकं निर्णायकं, अधिकं दृढं च भवति । समग्रतया एलोन् मस्कस्य त्यागपत्रस्य सारः अस्ति यत् ट्रम्प-सर्वकारस्य निजीक्षेत्रस्य दिग्गजानां च मध्ये सामञ्जस्यं सुलभं नास्ति। इदानीं द्रष्टव्यं यत् ट्रम्पः मस्कः च भविष्ये स्वव्यवहारेन कार्येण च अस्याः घटनायाः का दिशां ददति। परस्परं नम्रतां दर्शयन्ति वा कठोरवृत्तिं गृह्णन्ति वा। स्पष्टतया उभयोः परिस्थितयोः परिणामाः भिन्नाः दूरगामी च भविष्यन्ति, न केवलं अमेरिकायाः ??अपितु समग्रविश्वस्य कृते अपि।

उल्लेखनीयं यत् निर्वाचनं जित्वा ट्रम्पः मस्कस्य मुक्ततया प्रशंसाम् अकरोत्, ‘एकः तारा जातः’ इति च अवदत् । परन्तु अयं तारा अकालं स्थापितः, यस्य कृते ट्रम्पस्य तस्य दलस्य च मानसिकता अपि उत्तरदायी इति मन्यते । यतः मस्कः निगमजगत् आगतः, तस्मात् सः निगमरूपेण सर्वकारव्यवस्थायां सुधारं कर्तुं उपक्रमं कृतवान् । तस्य प्रशासनिकक्षमतायां महती श्रद्धा आसीत् । परन्तु पश्चात् तस्य इदमपि स्वीकारं कर्तव्यम् आसीत् यत् सर्वकारे निगमसदृशं कार्यक्षमतां आनेतुं अतीव कठिनम् अस्ति, यतः सर्वकारव्यवस्थायां बहु लालफीताशाही, जटिलताः च सन्ति

वयं भवद्भ्यः वदामः यत् यद्यपि Dध्उE मुख्यतया अमेरिकी-सर्वकारस्य कार्याणि सरलीकर्तुं तस्य व्ययस्य च घोर-कटनस्य कार्यं न्यस्तम् आसीत् तथापि प्रारम्भिकं लक्ष्यं त्र् २ खरब-रूप्यकाणां रक्षणम् आसीत् परन्तु मीडिया-समाचार-अनुसारं २०२५ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं केवलं १६० अरब-डॉलर्-रूप्यकाणां रक्षणं कर्तुं शक्यते स्म ।केचन समाचाराः अपि वदन्ति यत् न्यूनीकरण-उपायेषु एतावत् धनं व्ययितम् यत् न्यूनीकरणस्य लाभं निष्प्रभावीकृतम्

भवद्भ्यः वदामः यत् मस्कः निगमजगति सफलतायाः असफलतायाः च कृते प्रसिद्धः अस्ति । तस्य निगमक्षेत्रे कार्यं करणस्य मार्गः, तस्य व्यक्तिगतजीवनशैल्याः, सर्वदा वार्तासु एव आसीत् । सः विचित्रैः आश्चर्यजनकैः निर्णयैः प्रसिद्धः अस्ति । बहुधा राष्ट्रपति ट्रम्पस्य अपि तथैव भवति । एतादृशे सति अस्य युगलस्य चिरकालं यावत् एकत्र स्थातुं शक्नुवन् इति पूर्वमेव संशयः आसीत् । इदानीं मस्कः ट्रम्पस्य सर्वकारं त्यक्तवान् इति प्रश्नः उत्थापयितुं स्वाभाविकं यत् अस्याः घटनायाः अमेरिकादेशे अन्तर्राष्ट्रीयजगति च किं प्रभावः भविष्यति।

अमेरिकादेशस्य एकः प्रभावः अस्ति यत् तत्र सर्वकारीयनीतिपरिवर्तनसम्बद्धः नूतनः वादविवादः उत्पद्यते । Dध्उE योजनानां रूपस्य पुनर्विचारार्थं ट्रम्पप्रशासनस्य उपरि दबावः वर्धयितुं शक्नोति। यतो हि एषः त्यागपत्रः सर्वकारस्य अन्तः भेदानाम् अपि प्रकाशनं करोति, अतः भविष्ये निजीक्षेत्रस्य सर्वकारस्य च सम्बन्धः प्रभावितः भवितुम् अर्हति ।

यदि वयं अन्तर्राष्ट्रीयस्तरस्य प्रभावस्य विषये वदामः तर्हि मस्कस्य प्रस्थानं अमेरिकादेशे निवेशकानां कृते सन्देशं प्रेषयितुं शक्नोति यत् अस्य देशस्य, विश्वस्य बृहत्तमस्य अर्थव्यवस्थायाः आर्थिकनीतिषु स्थिरता नास्ति। टेस्ला, स्पेसएक्स् इत्यादीनां कम्पनीनां कारणेन मस्कस्य व्यापारः अन्तर्राष्ट्रीयस्तरस्य अस्ति । तस्य त्यागपत्रेण अमेरिकादेशस्य नवीनतायाः विशेषदक्षतायाः च प्रतिबिम्बस्य हानिः भवितुम् अर्हति । यतो हि मस्कः इदानीं राजनीतितः दूरं गत्वा स्वस्य व्यापारिक उद्यमयोः टेस्ला, स्पेसएक्स् इत्येतयोः विषये ध्यानं दास्यति इति सूचितवान्, अतः इदानीं सः सर्वकारीयक्लेशात् दूरं स्थातुम् इच्छति इति कल्पयितुं शक्यते

एलोन् मस्कस्य ट्रम्पप्रशासनात् त्यागपत्रं महत्त्वपूर्णं राजनैतिकसामाजिकव्यापारिकघटना इति वक्तुं नावश्यकता वर्तते। तस्य प्रभावः विभिन्नस्तरस्य भविष्यति, परन्तु ट्रम्पस्य कृते सर्वथा नकारात्मकं मन्यते इति सम्यक् न स्यात्। व्यक्तित्वविचारधारायोः संघर्षः कार्यशैल्याः विसंगतिः विरोधाभासः वा इति द्रष्टुं शक्यते । यतः यदा मस्कः नवीनतायाः, भविष्यचिन्तनस्य, वैश्विकपूँजीवादस्य, प्रौद्योगिकी-आधारित-शासनस्य च पक्षे अस्ति, तदा ट्रम्पः द्वितीयकार्यकाले राष्ट्रवादी, संरक्षणवादी, कठोरसर्वकारस्य मुखरूपेण उद्भूतः अस्ति।

यद्यपि मस्कस्य प्रस्थानं मध्यमवर्गस्य, स्वतन्त्रमतदातृणां, वैश्विक-अभिजातवर्गस्य च कृते ट्रम्पस्य व्यापार-कुशलतां, अग्रे-चिन्तन-प्रतिबिम्बं च आहतं करोति तथापि तस्य समर्थकाः सन्तुष्टाः भवेयुः यत् सः वैश्विकशक्तयोः विरुद्धं युद्धं करोति, ‘अर्बपति-अभिजातवर्गस्य’ दबावस्य समक्षं न पतति ।. अस्याः घटनायाः अनन्तरं ट्रम्पः स्वनीतिषु किमपि आमूलकं परिवर्तनं करिष्यति वा पश्चात्तापं करिष्यति इति असम्भाव्यम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page