
नवदेहली। अमेरिकादेशस्य साल्टलेक् सिटी-नगरे ‘नो किङ्ग्स्’ इति विरोधस्य समये हिंसा अभवत्। विरोधे सम्बद्धः एकः पुरुषः आन्दोलन कारिणां उपरि गोलिकाप्रहारं कर्तुं प्रयतमानस्य पुरुषस्य उपरि आक्रमणं कृतवान्। अनेन बन्दुकेन सह स्थितः पुरुषः, राहगीरः च क्षतिग्रस्ताः। पश्चात् राहगीरस्य चिकित्सालये एव मृत्युः अभवत् । आक्रमणं कृतवान् २४ वर्षीयस्य युवकस्य नाम आर्टुरो गम्बोआ इति पुलिसैः उक्तम्। सः शनिवासरे सायं हत्यायाः आरोपेण गृहीतः अस्ति। गोलीया घातितः राहगीरः ३९ वर्षीयः आर्थर् फोलासा आह लु इति ज्ञातः, यः पश्चात् चिकित्सालये एव मृतः। साल्ट लेक् सिटी पुलिस प्रमुखः ब्रायन रेड इत्यनेन रविवासरे पत्रकारसम्मेलने अस्याः घटनायाः विषये सूचनाः दत्ताः।वस्तुतः अमेरिकीसेनायाः २५० वर्षाणि पूर्णानि इति कारणेन शनिवासरे वाशिङ्गटननगरे सैन्यपरेडस्य आयोजनं कृतम् आसीत्। इदानीं ट्रम्पस्य विरोधे सम्पूर्णे अमेरिकादेशे प्रायः २ सहस्रस्थानेषु नो किङ्ग्स् (अर्थात् अमेरिकादेशस्य राजा नास्ति) इति विरोधाः अभवन्। ३४ वर्षाणां अनन्तरं वाशिङ्गटननगरे एतादृशी बृहत् सैन्यपरेडस्य आयोजनं कृतम्। पूर्वं १९९१ तमे वर्षे एतादृशः कार्यक्रमः आयोजितः आसीत्। अस्मिन् परेड-क्रीडायां टज्रः, ६,७०० सैनिकाः, १२८ वाहनानि, ६२ विमानानि च भागं गृहीतवन्तः। एतदतिरिक्तं ड्रोन्, रोबोट् श्वाः अपि भागं गृहीतवन्तः। राष्ट्रपतिः ट्रम्पः अस्य परेडस्य अमेरिकनबलस्य, सैनिकानाम् बलिदानस्य च प्रतीकं वर्णितवान्। आतिशबाजीभिः, ट्रम्पस्य भाषणेन च परेडस्य समाप्तिः अभवत्। अस्मिन् आयोजने प्रायः २५ तः ४५ मिलियन डॉलर (२१-३८ कोटि) व्ययितम् अस्ति। परेडः संविधान मार्गे अभवत्, यस्मिन् सैनिकाः ऐतिहासिकवर्दीधारिणः मार्गं कृतवन्तः, विश्वयुद्धात् आधुनिक युद्ध पर्यन्तं शस्त्राणि च प्रदर्शितानि आसन्। ट्रम्पः, प्रथम महिला मेलानिया ट्रम्पः, रक्षासचिवः पीट् हेग्सेथ् च विशेष मञ्चात् परेडं दृष्टवन्तः अयं दिवसः ट्रम्पस्य ७९तमः जन्मदिनः अपि आसीत्। उपराष्ट्रपतिः जे डी वैन्स् अपि ट्रम्पस्य जन्मदिनस्य अभिनन्दनं कृत्वा विवाहस्य वार्षिकोत्सवस्य उल्लेखं कृतवान्।सम्पूर्णे अमेरिकादेशे जूनमासस्य १४ दिनाङ्के नो किङ्ग्स् इति विरोधाः अभवन्। अस्मिन् आन्दोलने जनाः ट्रम्पस्य नीतीनां तानाशाहीवृत्तेः च विरोधं कृतवन्तः। अस्य आन्दोलनस्य नाम ‘५० राज्यानि, ५० आन्दोलनकारिणः, एकः आन्दोलनम’ इत्यस्मात् प्रेरितम् आसीत्, यस्य अर्थः अस्ति यत् अमेरिका देशस्य सर्वेषु ५० राज्येषु एकत्रितरूपेण विरोधाः भवन्ति। विरोधेषु प्रायः द्वि सहस्र नगरेषु नगरेषु च शान्तिपूर्णप्रदर्शनानि अभवन्, जनाः ध्वजान् लहराय, भाषणं दत्तवन्तः, नारान् च कृतवन्तः बृहत्तमः प्रदर्शनः फिलाडेल्फिया नगरे अभवत्। परन्तु वाशिङ्गटननगरे कोऽपि प्रमुखः विरोधः न अभवत्। शिकागो, न्यूयॉर्क, एन्कोरेज् इत्यादिषु नगरेषु अपि विशाल प्रदर्शनानि अभवन्।
एकस्मिन् प्रदर्शने न्यूयॉर्कनगरस्य पुलिसैः आन्दोलनकारिणां उपरि मरिचस्प्रे-प्रयोगः कृतः, स्पोकेन्-नगरे तु ३० अधिकाः जनाः गृहीताः ।