अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

अभय शुक्ल/लखनऊ। प्रधानमन्त्रिणा नरेन्द्र मोदी इत्यनेन सद्यःकालेषु सिद्धं कृतं यत् भारतं कस्मिंश्चित् दबावे प्रणामं करिष्यति इति देशः नास्ति। अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः तस्य सलाहकाराः च भारतस्य नित्यं आलोचनां कुर्वन्ति स्म यत् सः रूसतः तैलं क्रीत्वा चीन-रूस-देशेन सह संवादं निर्वाहयति, परन्तु मोदी स्वस्य सामरिकस्वायत्ततां दृढतया निर्वाहितवान् परिणामः अभवत् यत् न केवलं भारतस्य विश्वसनीयता आत्मविश्वासः च वर्धितः, अपितु अमेरिकायाः एकपक्षीय-उत्पीडनेन असहजतां प्राप्तानां जापान-सहितानाम् अनेकानां एशिया-देशानां मनोबलम् अपि वर्धितम्। अपरपक्षे इदानीं ट्रम्पः अवगच्छति यत् भारते दबावं दातुं तस्य नीतिः प्रतिकूलप्रभावं कृतवती अस्ति। तैलं, शुल्कं, युक्रेन युद्धं च विषये भारतं कोणे स्थापयितुं अमेरिकी प्रयत्नाः द्वयोः देशयोः ऐतिहासिक सम्बन्धं दरारं प्रति धकेलितवान्। अमेरिकीहितस्य नामधेयेन ट्रम्पः बहुवारं स्वस्य व्यक्तिगत व्यापार हितस्य सेवां कृतवान्, कदाचित् पाकिस्तानस्य वकालतम् कृत्वा, कदाचित् चीनदेशस्य विरुद्धं अनावश्यकं द्वेषं स्वीकृत्य च इति विडम्बना। अत एव अमेरिकादेशस्य अन्तः एव तस्य आलोचना वर्धमाना अस्ति, तस्य नेतृत्वस्य असफलता च उजागरिता भवति।
वैश्विक मञ्चे मोदी एकः नेतारूपेण उद्भूतः यः न केवलं अमेरिका देशेन सह साक्षात्कारं कर्तुं शक्नोति, अपितु बहुध्रुवीय विश्व व्यवस्थायाः प्रतिनिधिरूपेण अपि तिष्ठति। भारतस्य लोकतन्त्रं कस्यचित् पुतली नास्ति इति स्पष्टं सन्देशं दत्तवान्। वस्तुतः एतत् परिदृश्यं दर्शयति यत् मोदी-ट्रम्प-प्रतियोगिता इदानीं केवलं भारत-अमेरिका-सम्बन्धस्य प्रश्नः एव नास्ति, अपितु वैश्विक-राजनीतेः दिशां निर्धारयति इति वाद-विवादः अभवत् भारतस्य सामरिक स्वायत्तता यथा यथा प्रबलं भवति तथा तथा विश्वस्य अन्ये देशाः अमेरिकायाः दबावात् मुक्ताः स्वतन्त्र कूटनीतिं स्वीकुर्वितुं साहसं प्राप्नुयुः। एतदतिरिक्तं शङ्घाई-सहकार-सङ्गठनस्य मञ्चे प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य प्रदर्शनं केवलं कूटनीतिक-उपस्थितिः एव नासीत, अपितु भारतस्य वैश्विक-परिचयस्य, मोदी-महोदयस्य व्यक्तिगत-नेतृत्व-क्षमतायाः च स्पष्टं प्रमाणं जातम्। अस्मिन् सम्मेलने यदा व्लादिमी पुटिन, शी जिनपिङ्ग इत्यादयः बृहत् नेतारः अपि मोदी इत्यनेन सह सर्वाधिकं संवादं कुर्वन्तः दृष्टाः आसन् तदा सम्पूर्णे विश्वे एषः सन्देशः आगतः यत् अद्य भारतं केवलं प्रेक्षकस्य वा मध्यस्थस्य वा भूमिकां न निर्वहति, अपितु एजेण्डानिर्मातृशक्तिरूपेण उद्भूतः अस्ति। मोदी इत्यस्य प्रतिबिम्बम् अत्र सन्तुलित वैश्विक नेतृरूपेण उद्भवति-यः अमेरिका-पाश्चात्य-देशैः सह साझेदारीम् अङ्गीकुर्वति, रूस-देशेन सह ऐतिहासिकसम्बन्धं निर्वाहयति, चीन-सदृशेन प्रतिस्पर्धात्मक-परिजनेन सह संवादं अपि निर्वाहयति एतत् सामरिकसन्तुलनं भारतं विशेषं करोति, मोदीं च एतादृशं नेतारं स्थापयति यस्य मतं श्रूयते, यस्य रुखस्य अवहेलना कठिना भवति। तथापि एतत् समग्रविश्वस्य कृते संकेतं यत् भारतं न दबावाय प्रणामं कुर्वन् देशः अस्ति, न च कस्यापि शिबिरस्य अन्धः अनुयायी अस्ति। भारतस्य नेतृत्वे स्वस्य राष्ट्रहितस्य दिशि ठोस परिकल्पनानि कर्तुं क्षमता अस्ति तथा च वैश्विक स्थिरतायाः शान्तिस्य च। एससीओ-मध्ये मोदी-इत्यस्य परितः केन्द्रितः अयं संवादः अस्य तथ्यस्य प्रमाणम् अस्ति यत् वैश्विक-मञ्चेषु भारतस्य सामरिक-स्वायत्तता एव तस्य बृहत्तमं बलम् अस्ति संक्षेपेण एससीओ शिखर सम्मेलनात् यः बृहत्तमः सन्देशः बहिः आगतः सः एषः अस्ति-‘भारतदेशः केवलं उदयमानशक्तिः एव नास्ति, अपितु वैश्विक कूटनीतिस्य धुरी अभवत, नरेन्द्रमोदी च तस्य सर्वाधिकं मुखरः अस्ति।
अस्मिन् समये अमेरिकी राष्ट्रपतिना डोनाल्ड ट्रम्पस्य मनोवृत्त्या व्याकुलाः विश्वस्य अनेकेषां देशानाम् दृष्टिः चीनदेशस्य तियानजिन-नगरे आयोजिते शङ्घाई-सहकार-सङ्गठनस्य समागमे एव निहिताः आसन् यतः अस्मिन् सत्रे विश्वस्य त्रयाणां शक्ति शालिनां देशानाम्-भारतं, रूसं, चीनं च- प्रमुखाः मिलितव्याः आसन, पृथक् पृथक् द्विपक्षीय समागमाः अपि निर्धारिताः आसन्। विशेषतः भारतस्य चीनस्य च परस्परसम्बन्धे किं परिवर्तनं भविष्यति इति विषये विश्वस्य दृष्टिः निहिताः आसन् चीनदेशस्य तियानजिन-नगरे अपि शङ्घाई-सहकार-सङ्गठनस्य सभा अभवत्। समागमे प्रधानमन्त्री नरेन्द्र मोदी, रूसराष्ट्रपति व्लादिमीर पुटिन, चीनराष्ट्रपतिः शी जिनपिङ्ग च पृथक् पृथक् मिलितवन्तौ तथा च पीएम मोदी इत्यनेन उभयनेतृभिः सह पृथक् पृथक् प्रतिनिधिमण्डल स्तरस्य बैठकाः अपि कृताः। अतीव उत्तम वातावरणे पीएम मोदी-चीनराष्ट्रपतिः शी जिनपिङ्गयोः मध्ये द्विपक्षीयसमागमः अभवत्। समागमस्य समये द्वयोः देशयोः एकत्र आगमनस्य विषये वदन् चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग् अवदत् यत, ‘विश्वः परिवर्तनं प्रति गच्छति। चीनं भारतं च विश्वस्य प्राचीनतमं सभ्यता द्वयम् अस्ति। वयं द्वौ अपि विश्वस्य सर्वाधिक जनसंख्या युक्तौ देशौ स्मः तथा च वैश्विक दक्षिणस्य भागः अस्मत्। मित्रता एव भवितुं, उत्तमाः प्रतिवेशिनः भवितुम्, अजगरस्य गजस्य च एकत्र आगमनार्थम् अतीव महत्त्वपूर्णम।
जिनपिङ्गेन उक्ताः एतानि सर्वाणि वचनानि अतीव उत्तमं ध्वनितुं शक्नुवन्ति, परन्तु कटुसत्यं तु एतत् यत् चीनदेशस्य राष्ट्रपतिः द्वयोः देशयोः मध्ये प्रचलति तनावस्य न्यूनीकरणाय भूस्तरस्य किमपि ठोसपदं न घोषितवान। यत्र केवलं गतमासे एव भारतं गतः चीनदेशस्य विदेशमन्त्री वाङ्ग यी इत्यनेन सह वार्तायां द्वयोः देशयोः परस्पर सम्बन्धस्य उन्नयनार्थं १० बिन्दुयुक्तः कार्यसूचना सम्मतः। एतादृशे सति अनुमानं क्रियमाणम् आसीत् यत् अस्मिन् १० बिन्दुयुक्ते कार्य सूचना अन्तर्गतं चीनराष्ट्रपतिः पीएम मोदी इत्यनेन सह मिलित्वा सीमायां शान्तिं स्थिरतां च स्थापयितुं, चीनसेनायाः सीमातः निष्कासनं कर्तुं, विश्वासं पुनः स्थापयितुं च काश्चन महत्त्वपूर्णाः घोषणाः कर्तुं शक्नोति, परन्तु सः तत् न अकरोत्।
भारतस्य अभिन्नभागस्य लद्दाखस्य भारत-चीन-सीमायां २०२० तः पूर्वं स्थितिः अद्यापि न पुनः स्थापिता। चीनदेशेन सीमायां पूर्णतया सज्जतायाः, उपकरणानां च सह ५० सहस्राधिकाः सैनिकाः नियोजिताः सन्ति। चीनदेशः अपि अरुणाचल प्रदेशस्य अनेकक्षेत्राणां नाम मण्डारिनभाषायां कृत्वा स्वस्य कुत्सितान् अभिप्रायं प्रकटितवान् अस्ति। एतत् एव न, चीनदेशस्य अपि पाकिस्तानस्य पृष्ठभागे हस्तः अस्ति, यः आतङ्कवादस्य कारखानम् अभवत्। भारत-पाकिस्तान-युद्धकाले अपि चीनदेशः पाकिस्ता नेन सह सम्पूर्णतया स्थितः दृश्यते स्म। तियान जिन-नगरे जिनपिङ्गः भारतेन सह सम्बन्धसम्बद्धं शब्दैः वातावरणं निर्मातुं प्रयतितवान्, परन्तु सर्वे जानन्ति यत् यावत् सः भारतस्य चिन्तानां विषये ठोस कार्यं न करिष्यति तावत् कदापि कोऽपि भारतीयः तस्य विश्वासं कर्तुं न शक्नोति।
अमेरिकायाः शुल्क-आतङ्कवादेन व्याकुलः भारतः चीन-देशेन सह गमनात् पूर्वं पाकिस्तानस्य आतङ्कवादस्य, चीन-देशेन तस्मै प्रदत्तस्य समर्थनस्य च पालनम् अपि कर्तव्यं भविष्यति एतस्य अवसरस्य लाभं गृहीत्वा चीनदेशः न केवलं भारते निवेशस्य व्यापारस्य च स्वतन्त्रतां इच्छति अपितु टिकटोक् सहितं ५० तः अधिकेषु चीनीय-एप्स-इत्यत्र भारतेन स्थापितं प्रतिबन्धं हृतुं अपि प्रयतते भारतं बहूनां आव्हानानां सम्मुखं वर्तते इति न निराकर्तुं शक्यते। परन्तु चीनस्य मार्गः अपि सम्पूर्णतया स्पष्टःनास्ति। चीनदेशेन २०१३ तमे वर्षे स्वस्य महत्त्वाकांक्षी परियोजना बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य आरम्भः धमाकेन कृतः परन्तु सः अनेकेषां संकटैः परितः अस्ति। चीनस्य तिब्बतस्य अवैधकब्जायाः विषयः वा तिब्बतीधर्मनेता दलाई लामा इत्यस्य उत्तराधिकारिणः चयनस्य विषयः वा ताइवानदेशं सततं धमकी प्रकरणस्य विषयः वा, वास्तविकता एषा यत् भारतं विना चीनदेशः एतेषां सर्वेषां विषयाणां स्थायि-अन्तिम-समाधानं प्राप्तुं न शक्नोति।एतादृशे सति मोदीसर्वकारेण प्रत्येकं अवसरे प्रत्येकमञ्चे च चीनदेशाय कथयितव्यं भविष्यति यत् गजः अजगरः च तदा एव नृत्यं कर्तुं शक्नुवन्ति यदा अजगरस्य हस्ते किमपि प्रकारस्य खड्गः नास्ति। यतः विश्वासः महती वस्तु अस्ति, यत् चीनदेशः प्रतिवारं भग्नवान् अस्ति तथा च सम्पूर्णं विश्वं पाकिस्तानस्य मनोवृत्तेः विषये अवगतम् अस्ति।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page